489. सुरुचिजातकं (6)

102. महेसी सुरुचिनो [रुचिनो (सी. स्या. पी.)] भरिया, आनीता पठमं अहं;
दस वस्ससहस्सानि, यं मं सुरुचिमानयि.
103. साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहं;
नाभिजानामि कायेन, वाचाय उद चेतसा;
सुरुचिं अतिमञ्ञित्थ [अतिमञ्ञित्थो (सी. पी.), अतिमञ्ञिता (?)], आवि [आविं (सी. पी.)] वा यदि वा रहो.
104. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
105. भत्तु मम सस्सु माता, पिता चापि च सस्सुरो;
ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं.
106. साहं अहिंसारतिनी, कामसा [कामसो (सी.)] धम्मचारिनी [धम्मचारिणी (सी.)];
सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता.
107. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
108. सोळसित्थिसहस्सानि, सहभरियानि ब्राह्मण;
तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं.
109. हितेन तासं नन्दामि, न च मे काचि अप्पिया;
अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो.
110. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
111. D±se kammakare pesse [pose (स्या. क.)], ये चञ्ञे अनुजीविनो;
pesemi [posemi (s². स्या. पी.)] सहधम्मेन, सदा पमुदितिन्द्रिया.
112. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
113. समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके;
तप्पेमि अन्नपानेन, सदा पयतपाणिनी.
114. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
115. चातुद्दसिं पञ्चद्दसिं [पन्नरसिं (सी. पी.)], या च पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं [अट्ठङ्गसुसमाहितं (सब्बत्थ) वि. व. 129 पाळिया अट्ठकथा पस्सितब्बा];
उपोसथं उपवसामि [उपवसिं (क.)], सदा सीलेसु संवुता.
116. एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
117. सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि;
संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि.
118. खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा;
धम्मराजा विदेहानं, पुत्तो उप्पज्जते तव [तवं (सी. पी.)].
119. दुम्मी [रुम्मी (सी. पी.)] रजोजल्लधरो, अघे वेहायसं ठितो;
मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं.
120. देवतानुसि सग्गम्हा, इसि वासि [चापि (क.)] महिद्धिको;
को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदय.
121. यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता;
सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके.
122. इत्थियो [इत्थिया (पी.)] जीवलोकस्मिं, या होति [होन्ति (सी. स्या.)] समचारिनी [समचारिणी (सी.)];
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.
123. तादिसाय सुमेधाय, सुचिकम्माय नारिया;
देवा दस्सनमायन्ति, मानुसिया अमानुसा.
124. त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च;
इध राजकुले जाता, सब्बकामसमिद्धिनी.
125. अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो;
देवलोकूपपत्ती च, कित्ती च इध जीविते.
126. चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय;
एसाहं तिदिवं यामि, पियं मे तव दस्सनन्ति.

सुरुचिजातकं छट्ठं.