488. भिसजातकं (5)
78. अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासि.
79. मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि.
80. पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.
81. सो खत्तियो होतु पसय्हकारी, राजाभिराजा [राजाधिराजा (स्या. क.)] बलवा यसस्सी;
स चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.
82. सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.
83. अज्झायकं सब्बसमन्तवेदं [सब्बसमत्तवेदं (सी.), सब्बसमत्तवेदनं (पी.)], तपस्सीनं मञ्ञतु सब्बलोको;
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.
84. चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.
85. सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;
सो राजतो ब्यसन मालत्थ [मा राजतो व्यसन’मलत्थ (सी. स्या. पी.)] किञ्चि, भिसानि ते ब्राह्मण यो अहासि.
86. यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान [इत्थीसहस्सस्स (सी. पी.)] ठपेतु अग्गं;
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.
87. इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि.
88. आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं [कजङ्गलायं (सी. स्या. पी.)];
आलोकसन्धिं दिवसं [दिवसा (सी. स्या. पी.)] करोतु, भिसानि ते ब्राह्मण यो अहासि.
89. सो बज्झतू पाससतेहि छब्भि [छम्हि (सी. पी.), छस्सु (?)], रम्मा वना निय्यतु राजधानिं [राजठानिं (क.)];
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.
90. अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु;
सकच्छबन्धो [सक्कच्चबद्धो (सी. पी.), संकच्चबन्धो (निय्य)] विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासि.
91. यो वे अनट्ठंव [अनट्ठं (सी. स्या. पी.)] नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च [लभतु भुञ्जतु च (स्या.)];
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेव [किञ्चिदेव (क.)].
92. यदेसमाना विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतं;
पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे.
93. कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातं;
कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा.
94. ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति;
आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे.
95. वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानि.
96. न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया;
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराज.
97. आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति.
98. सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानि.
99. अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो;
अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो.
100. भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा;
चित्तो गहपति दासो, यक्खो सातागिरो तदा.
101. पालिलेय्यो [पारिलेय्यो (सी. पी.)] तदा नागो, मधुदो [मधुवा (सी. पी.)] सेट्ठवानरो;
काळुदायी तदा सक्को, एवं धारेथ जातकन्ति.
भिसजातकं पञ्चमं.