पुनदिवसे राजा च पुरोहितो च चिन्तयिंसु “हत्थिपालकुमारो ताव ‘रज्जं पहाय महाजनं आदाय पब्बजिस्सामी’ति गन्त्वा गङ्गातीरे निसिन्नो, अस्सपालं वीमंसित्वा अभिसिञ्चिस्सामा”ति. ते इसिवेसेनेव तस्सपि गेहद्वारं अगमंसु. सोपि ते दिस्वा पसन्नमानसो उपसङ्कमित्वा “चिरस्सं वत पस्सामा”ति-आदीनि वदन्तो तथेव पटिपज्जि. तेपि तं तथेव वत्वा अत्तनो आगतकारणं कथयिंसु. सो “मम भातिके हत्थिपालकुमारे सन्ते कथं पठमतरं मय्हमेव सेतच्छत्तं पापुणाती”ति पुच्छित्वा “तात, भाता, ते ‘न मय्हं रज्जेनत्थो, पब्बजिस्सामी’ति वत्वा निक्खन्तो”ति वुत्ते “कहं पनेसो इदानी”ति वत्वा “गङ्गातीरे निसिन्नो”ति वुत्ते “तात, मम भातरा छड्डितखेळेन कम्मं नत्थि, बाला हि परित्तकपञ्ञा सत्ता एतं किलेसं जहितुं न सक्कोन्ति, अहं पन जहिस्सामी”ति रञ्ञो च पितु च धम्मं देसेन्तो द्वे गाथा अभासि–
345. “पङ्को च कामा पलिपो च कामा, मनोहरा दुत्तरा मच्चुधेय्या;
एतस्मिं पङ्के पलिपे ब्यसन्ना, हीनत्तरूपा न तरन्ति पारं.
346. “अयं पुरे लुद्दमकासि कम्मं, स्वायं गहीतो न हि मोक्खितो मे;
ओरुन्धिया नं परिरक्खिस्सामि, मायं पुन लुद्दमकासि कम्मन्”ति.
तत्थ पङ्कोति यो कोचि कद्दमो. पलिपोति सुखुमवालुकमिस्सो सण्हकद्दमो. तत्थ कामा लग्गापनवसेन पङ्को नाम, ओसीदापनवसेन पलिपो नामाति वुत्ता. दुत्तराति दुरतिक्कमा. मच्चुधेय्याति मच्चुनो अधिट्ठाना. एतेसु हि लग्गा चेव अनुपविट्ठा च सत्ता उत्तरितुं असक्कोन्ता दुक्खक्खन्धपरियाये वुत्तप्पकारं दुक्खञ्चेव मरणञ्च पापुणन्ति. तेनाह– “एतस्मिं पङ्के पलिपे ब्यसन्ना हीनत्तरूपा न तरन्ति पारन्”ति. तत्थ ब्यसन्नाति सन्ना. “विसन्ना”तिपि पाठो, अयमेवत्थो. हीनत्तरूपाति हीनचित्तसभावा. न तरन्ति पारन्ति निब्बानपारं गन्तुं न सक्कोन्ति.
अयन्ति महाराज, अयं ममत्तभावो पुब्बे अस्सगोपकेहि सद्धिं वड्ढन्तो महाजनस्स विलुम्पनविहेठनादिवसेन बहुं लुद्दं साहसिककम्मं अकासि. स्वायं गहीतोति सो अयं तस्स कम्मस्स विपाको मया गहितो. न हि मोक्खितो मेति संसारवट्टे सति न हि मोक्खो इतो अकुसलफलतो मम अत्थि. ओरुन्धिया नं परिरक्खिस्सामीति इदानि नं कायवचीमनोद्वारानि पिदहन्तो ओरुन्धित्वा परिरक्खिस्सामि. किंकारणा? मायं पुन लुद्दमकासि कम्मं. अहञ्हि इतो पट्ठाय पापं अकत्वा कल्याणमेव करिस्सामि.
एवं अस्सपालकुमारो द्वीहि गाथाहि धम्मं देसेत्वा “तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती”ति ओवादं दत्वा योजनिकं परिसं गहेत्वा निक्खमित्वा हत्थिपालकुमारस्सेव सन्तिकं गतो. सो तस्स आकासे निसीदित्वा धम्मं देसेत्वा “भातिक, अयं समागमो महा भविस्सति, इधेव ताव होमा”ति आह. इतरोपि “साधू”ति सम्पटिच्छि. पुनदिवसे राजा च पुरोहितो च तेनेवुपायेन गोपालकुमारस्स निवेसनं गन्त्वा तेनपि तथेव पटिनन्दित्वा अत्तनो आगमनकारणं आचिक्खिंसु. सोपि अस्सपालकुमारो विय पटिक्खिपित्वा “अहं चिरतो पट्ठाय पब्बजितुकामो वने नट्ठगोणं विय पब्बज्जं उपधारेन्तो विचरामि, तेन मे नट्ठगोणस्स पदं विय भातिकानं गतमग्गो दिट्ठो, स्वाहं तेनेव मग्गेन गमिस्सामी”ति वत्वा गाथमाह–
347. “गवंव नट्ठं पुरिसो यथा वने, अन्वेसती राज अपस्समानो;
एवं नट्ठो एसुकारी ममत्थो, सोहं कथं न गवेसेय्यं राजा”ति.
तत्थ एसुकारीति राजानं आलपति. ममत्थोति वने गोणो विय मम पब्बज्जासङ्खातो अत्थो नट्ठो. सोहन्ति सो अहं अज्ज पब्बजितानं मग्गं दिस्वा कथं पब्बज्जं न गवेसेय्यं, मम भातिकानं गतमग्गमेव गमिस्सामि नरिन्दाति.
अथ नं “तात गोपाल, एकाहं द्वीहं आगमेहि, अम्हे समस्सासेत्वा पच्छा पब्बजिस्ससी”ति वदिंसु. सो “महाराज, अज्ज कत्तब्बकम्मं ‘स्वे करिस्सामी’ति न वत्तब्बं, कल्याणकम्मं नाम अज्जेव कत्तब्बन्”ति वत्वा इतरं गाथमाह–
348. “हिय्योति हिय्यति पोसो, परेति परिहायति;
अनागतं नेतमत्थीति ञत्वा, उप्पन्नछन्दं को पनुदेय्य धीरो”ति.
तत्थ हिय्योति स्वेति अत्थो. परेति पुनदिवसे. इदं वुत्तं होति– “यो महाराज, अज्ज कत्तब्बं कम्मं ‘स्वे’ति, स्वे कत्तब्बं कम्मं ‘परे’ति वत्वा न करोति, सो ततो परिहायति, न तं कम्मं कातुं सक्कोती”ति. एवं गोपालो भद्देकरत्तसुत्तं (म. नि. 3.272 आदयो) नाम कथेसि. स्वायमत्थो भद्देकरत्तसुत्तेन कथेतब्बो. अनागतं नेतमत्थीति यं अनागतं, तं “नेतं अत्थी”ति ञत्वा उप्पन्नं कुसलच्छन्दं को पण्डितो पनुदेय्य हरेय्य.
एवं गोपालकुमारो द्वीहि गाथाहि धम्मं देसेत्वा “तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती”ति योजनिकं परिसं गहेत्वा निक्खमित्वा द्विन्नं भातिकानं सन्तिकं गतो. हत्थिपालो तस्सपि धम्मं देसेसि. पुनदिवसे राजा च पुरोहितो च तेनेवुपायेन अजपालकुमारस्स निवेसनं गन्त्वा तेनपि तथेव पटिनन्दित्वा अत्तनो आगमनकारणं आचिक्खित्वा “छत्तं ते उस्सापेस्सामा”ति वदिंसु. कुमारो आह– “मय्हं भातिका कुहिन्”ति? ते “अम्हाकं रज्जेनत्थो नत्थी”ति सेतच्छत्तं पहाय तियोजनिकं परिसं गहेत्वा निक्खमित्वा गङ्गातीरे निसिन्नाति. नाहं मम भातिकेहि छड्डितखेळं सीसेनादाय विचरिस्सामि, अहम्पि पब्बजिस्सामीति. तात, त्वं ताव दहरो अम्हाकं हत्थभारो, वयप्पत्तकाले पब्बजिस्ससीति. अथ ने कुमारो “किं तुम्हे कथेथ, ननु इमे सत्ता दहरकालेपि महल्लककालेपि मरन्तियेव, ‘अयं दहरकाले मरिस्सति, अयं महल्लककाले’ति कस्सचि हत्थे वा पादे वा निमित्तं नत्थि, अहं मम मरणकालं न जानामि, तस्मा इदानेव पब्बजिस्सामी”ति वत्वा द्वे गाथा अभासि–
349. “पस्सामि वोहं दहरं कुमारिं, मत्तूपमं केतकपुप्फनेत्तं;
अभुत्तभोगे पठमे वयस्मिं, आदाय मच्चु वजते कुमारिं.
350. “युवा सुजातो सुमुखो सुदस्सनो, सामो कुसुम्भपरिकिण्णमस्सु;
हित्वान कामे पटिकच्च गेहं, अनुजान मं पब्बजिस्सामि देवा”ति.
तत्थ वोति निपातमत्तं, पस्सामिच्चेवाति अत्थो. मत्तूपमन्ति हासभासविलासेहि मत्तं विय चरन्तिं. केतकपुप्फनेत्तन्ति केतकपुप्फपत्तं विय पुथुलायतनेत्तं. अभुत्तभोगेति एवं उत्तमरूपधरं कुमारिं पठमवये वत्तमानं अभुत्तभोगमेव मातापितूनं उपरि महन्तं सोकं पातेत्वा मच्चु गहेत्वाव गच्छति. सुजातोति सुसण्ठितो. सुमुखोति कञ्चनादासपुण्णचन्दसदिसमुखो. सुदस्सनोति उत्तमरूपधारिताय सम्पन्नदस्सनो. सामोति सुवण्णसामो. कुसुम्भपरिकिण्णमस्सूति सन्निसिन्नट्ठेन सुखुमट्ठेन च तरुणकुसुम्भकेसरसदिसपरिकिण्णमस्सु. इमिना एवरूपोपि कुमारो मच्चुवसं गच्छति. तथाविधम्पि हि सिनेरुं उप्पातेन्तो विय निक्करुणो मच्चु आदाय गच्छतीति दस्सेति. हित्वान कामे पटिकच्च गेहं, अनुजान मं पब्बजिस्सामि देवाति देव, पुत्तदारबन्धनस्मिञ्हि उप्पन्ने तं बन्धनं दुच्छेदनीयं होति, तेनाहं पुरेतरञ्ञेव कामे च गेहञ्च हित्वा इदानेव पब्बजिस्सामि, अनुजान, मन्ति.
एवञ्च पन वत्वा “तिट्ठथ तुम्हे, तुम्हेहि सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ती”ति ते उभोपि वन्दित्वा योजनिकं परिसं गहेत्वा निक्खमित्वा गङ्गातीरमेव अगमासि. हत्थिपालो तस्सपि आकासे निसीदित्वा धम्मं देसेत्वा “समागमो महा भविस्सती”ति तत्थेव निसीदि. पुनदिवसे पुरोहितो पल्लङ्कवरमज्झगतो निसीदित्वा चिन्तेसि “मम पुत्ता पब्बजिता, इदानाहं एककोव मनुस्सखाणुको जातोम्हि, अहम्पि पब्बजिस्सामी”ति. सो ब्राह्मणिया सद्धिं मन्तेन्तो गाथमाह–
351. “साखाहि रुक्खो लभते समञ्ञं, पहीनसाखं पन खाणुमाहु;
पहीनपुत्तस्स ममज्ज भोति, वासेट्ठि भिक्खाचरियाय कालो”ति.
तत्थ लभते समञ्ञन्ति रुक्खोति वोहारं लभति. वासेट्ठीति ब्राह्मणिं आलपति. भिक्खाचरियायाति मय्हम्पि पब्बज्जाय कालो, पुत्तानं सन्तिकमेव गमिस्सामीति.
सो एवं वत्वा ब्राह्मणे पक्कोसापेसि, सट्ठि ब्राह्मणसहस्सानि सन्निपतिंसु. अथ ने आह– “तुम्हे किं करिस्सथा”ति तुम्हे पन आचरियाति. “अहं मम पुत्तस्स सन्तिके पब्बजिस्सामी”ति. “न तुम्हाकमेव निरयो उण्हो, मयम्पि पब्बजिस्सामा”ति. सो असीतिकोटिधनं ब्राह्मणिया निय्यादेत्वा योजनिकं ब्राह्मणपरिसं आदाय निक्खमित्वा पुत्तानं सन्तिकञ्ञेव गतो. हत्थिपालो तायपि परिसाय आकासे ठत्वा धम्मं देसेसि. पुनदिवसे ब्राह्मणी चिन्तेसि “मम चत्तारो पुत्ता सेतच्छत्तं पहाय ‘पब्बजिस्सामा’ति गता, ब्राह्मणोपि पुरोहितट्ठानेन सद्धिं असीतिकोटिधनं छड्डेत्वा पुत्तानञ्ञेव सन्तिकं गतो, अहमेव एका किं करिस्सामि, पुत्तानं गतमग्गेनेव गमिस्सामी”ति. सा अतीतं उदाहरणं आहरन्ती उदानगाथमाह–
352. “अघस्मि कोञ्चाव यथा हिमच्चये, कतानि जालानि पदालिय हंसा;
गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजानन्”ति.
तत्थ अघस्मि कोञ्चाव यथाति यथेव आकासे कोञ्चसकुणा असज्जमाना गच्छन्ति. हिमच्चयेति वस्सानच्चये. कतानि जालानि पदालिय हंसाति अतीते किर छन्नवुतिसहस्सा सुवण्णहंसावस्सारत्तपहोनकं सालिं कञ्चनगुहायं निक्खिपित्वा वस्सभयेन बहि अनिक्खमित्वा चतुमासं तत्थ वसन्ति. अथ नेसं उण्णनाभि नाम मक्कटको गुहाद्वारे जालं बन्धति. हंसा द्विन्नं तरुणहंसानं द्विगुणं वट्टं देन्ति. ते थामसम्पन्नताय तं जालं छिन्दित्वा पुरतो गच्छन्ति, सेसा तेसं गतमग्गेन गच्छन्ति. सा तमत्थं पकासेन्ती एवमाह. इदं वुत्तं होति– यथेव आकासे कोञ्चसकुणा असज्जमाना गच्छन्ति, तथा हिमच्चये वस्सानातिक्कमे द्वे तरुणहंसा कतानि जालानि पदालेत्वा गच्छन्ति, अथ नेसं गतमग्गेन इतरे हंसा. इदानि पन मम पुत्ता तरुणहंसा जालं विय कामजालं छिन्दित्वा गता, मयापि तेसं गतमग्गेन गन्तब्बन्ति इमिनाधिप्पायेन “गच्छन्ति पुत्ता च पती च मय्हं, साहं कथं नानुवजे पजानन्”ति आह.
इति सा “कथं अहं एवं पजानन्ती न पब्बजिस्सामि, पब्बजिस्सामि येवा”ति सन्निट्ठानं कत्वा ब्राह्मणियो पक्कोसापेत्वा एवमाह “तुम्हे किं करिस्सथा”ति? “तुम्हे पन अय्ये”ति. “अहं पब्बजिस्सामी”ति. “मयम्पि पब्बजिस्सामा”ति. सा तं विभवं छड्डेत्वा योजनिकं परिसं गहेत्वा पुत्तानं सन्तिकमेव गता. हत्थिपालो तायपि परिसाय आकासे निसीदित्वा धम्मं देसेसि. पुनदिवसे राजा “कुहिं पुरोहितो”ति पुच्छि. “देव, पुरोहितो च ब्राह्मणी च सब्बं धनं छड्डेत्वा द्वियोजनिकं परिसं गहेत्वा पुत्तानं सन्तिकं गता”ति. राजा “असामिकं धनं अम्हाकं पापुणाती”ति तस्स गेहतो धनं आहरापेसि. अथस्स अग्गमहेसी “राजा किं करोती”ति पुच्छित्वा “पुरोहितस्स गेहतो धनं आहरापेती”ति वुत्ते “पुरोहितो कुहिन्”ति वत्वा “सपजापतिको पब्बज्जत्थाय निक्खन्तो”ति सुत्वा “अयं राजा ब्राह्मणेन च ब्राह्मणिया च चतूहि पुत्तेहि च जहितं उक्कारं मोहेन मूळ्हो अत्तनो घरं आहरापेति, उपमाय नं बोधेस्सामी”ति सूनतो मंसं आहरापेत्वा राजङ्गणे रासिं कारेत्वा उजुमग्गं विस्सज्जेत्वा जालं परिक्खिपापेसि. गिज्झा दूरतोव दिस्वा तस्सत्थाय ओतरिंसु. तत्थ सप्पञ्ञा जालं पसारितं ञत्वा अतिभारिका हुत्वा “उजुकं उप्पतितुं न सक्खिस्सामा”ति अत्तना खादितमंसं छड्डेत्वा वमित्वा जालं अनल्लीयित्वा उजुकमेव उप्पतित्वा गमिंसु. अन्धबाला पन तेहि छड्डितं वमितं खादित्वा भारिया हुत्वा उजुकं उप्पतितुं असक्कोन्ता आगन्त्वा जाले बज्झिंसु. अथेकं गिज्झं आनेत्वा देविया दस्सयिंसु. सा तं आदाय रञ्ञो सन्तिकं गन्त्वा “एथ ताव, महाराज, राजङ्गणे एकं किरियं पस्सिस्सामा”ति सीहपञ्जरं विवरित्वा “इमे गिज्झे ओलोकेहि महाराजा”ति वत्वा द्वे गाथा अभासि–
353. “एते भुत्वा वमित्वा च, पक्कमन्ति विहङ्गमा;
ये च भुत्वा न वमिंसु, ते मे हत्थत्तमागता.
354. “अवमी ब्राह्मणो कामे, सो त्वं पच्चावमिस्ससि;
वन्तादो पुरिसो राज, न सो होति पसंसियो”ति.
तत्थ भुत्वा वमित्वा चाति मंसं खादित्वा वमित्वा च. पच्चावमिस्ससीति पटिभुञ्जिस्ससि. वन्तादोति परस्स वमितखादको. न पसंसियोति सो तण्हावसिको बालो बुद्धादीहि पण्डितेहि पसंसितब्बो न होति.
तं सुत्वा राजा विप्पटिसारी अहोसि, तयो भवा आदित्ता विय उपट्ठहिंसु. सो “अज्जेव रज्जं पहाय मम पब्बजितुं वट्टती”ति उप्पन्नसंवेगो देविया थुतिं करोन्तो गाथमाह–
355. “पङ्के च पोसं पलिपे ब्यसन्नं, बली यथा दुब्बलमुद्धरेय्य;
एवम्पि मं त्वं उदतारि भोति, पञ्चालि गाथाहि सुभासिताही”ति.
तत्थ ब्यसन्नन्ति निमुग्गं, “विसन्नन्”तिपि पाठो. उद्धरेय्याति केसेसु वा हत्थेसु वा गहेत्वा उक्खिपित्वा थले ठपेय्य. उदतारीति कामपङ्कतो उत्तारयि. “उदतासी”तिपि पाठो, अयमेवत्थो. “उद्धटासी”तिपि पाठो, उद्धरीति अत्थो. पञ्चालीति पञ्चालराजधीते.
एवञ्च पन वत्वा तङ्खणञ्ञेव पब्बजितुकामो हुत्वा अमच्चे पक्कोसापेत्वा आह– “तुम्हे किं करिस्सथा”ति तुम्हे पन, देवाति? “अहं हत्थिपालस्स सन्तिके पब्बजिस्सामी”ति. “मयम्पि पब्बजिस्साम, देवा”ति. राजा द्वादसयोजनिके बाराणसिनगरे रज्जं छड्डेत्वा “अत्थिका सेतच्छत्तं उस्सापेन्तू”ति अमच्चपरिवुतो तियोजनिकं परिसं गहेत्वा कुमारस्सेव सन्तिकं गतो. हत्थिपालो तस्सापि परिसाय आकासे निसिन्नो धम्मं देसेसि. सत्था रञ्ञो पब्बजितभावं पकासेन्तो गाथमाह–
356. “इदं वत्वा महाराजा, एसुकारी दिसम्पति;
रट्ठं हित्वान पब्बजि, नागो छेत्वाव बन्धनन्”ति.
पुनदिवसे नगरे ओहीनजनो सन्निपतित्वा राजद्वारं गन्त्वा देविया आरोचेत्वा निवेसनं पविसित्वा देविं वन्दित्वा एकमन्तं ठितो गाथमाह.
357. “राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
तुवम्पि नो होहि यथेव राजा, अम्हेहि गुत्ता अनुसास रज्जन्”ति.
तत्थ अनुसासाति अम्हेहि गुत्ता हुत्वा धम्मेन रज्जं कारेहि.
सा महाजनस्स कथं सुत्वा सेसगाथा अभासि–
358. “राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
359. “राजा च पब्बज्जमरोचयित्थ, रट्ठं पहाय नरवीरसेट्ठो;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
360. “अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि मनोरमानि.
361. “अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, हित्वान कामानि यथोधिकानि.
362. “अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति;
अहम्पि एका चरिस्सामि लोके, सीतिभूता सब्बमतिच्च सङ्गन्”ति.
तत्थ एकाति पुत्तधीतुकिलेससम्बाधेहि मुच्चित्वा इमस्मिं लोके एकिकाव चरिस्सामि. कामानीति रूपादयो कामगुणे. यतोधिकानीति येन येन ओधिना ठितानि, तेन तेन ठितानेव जहिस्सामि, न किञ्चि आमसिस्सामीति अत्थो. अच्चेन्ति कालाति पुब्बण्हादयो काला अतिक्कमन्ति. तरयन्तीति अतुच्छा हुत्वा आयुसङ्खारं खेपयमाना खादयमाना गच्छन्ति. वयोगुणाति पठमवयादयो तयो, मन्ददसकादयो वा दस कोट्ठासा. अनुपुब्बं जहन्तीति उपरूपरिकोट्ठासं अप्पत्वा तत्थ तत्थेव निरुज्झन्ति. सीतिभूताति उण्हकारके उण्हसभावे किलेसे पहाय सीतला हुत्वा. सब्बमतिच्च सङ्गन्ति रागसङ्गादिकं सब्बसङ्गं अतिक्कमित्वा एका चरिस्सामि, हत्थिपालकुमारस्स सन्तिकं गन्त्वा पब्बजिस्सामीति.
इति सा इमाहि गाथाहि महाजनस्स धम्मं देसेत्वा अमच्चभरियायो पक्कोसापेत्वा आह– “तुम्हे किं करिस्सथा”ति तुम्हे पन अय्येति? “अहं पब्बजिस्सामी”ति. “मयम्पि पब्बजिस्सामा”ति. सा “साधू”ति राजनिवेसने सुवण्णकोट्ठागारादीनि विवरापेत्वा “असुकट्ठाने च असुकट्ठाने च महानिधि निदहितन्”ति सुवण्णपट्टे लिखापेत्वा “दिन्नञ्ञेव, अत्थिका हरन्तू”ति वत्वा सुवण्णपट्टं महातले थम्भे बन्धापेत्वा नगरे भेरिं चरापेत्वा महासम्पत्तिं छड्डेत्वा नगरा निक्खमि. तस्मिं खणे सकलनगरं सङ्खुभि. “राजा च किर देवी च रज्जं पहाय ‘पब्बजिस्सामा’ति निक्खमन्ति, मयं इध किं करिस्सामा”ति ततो ततो मनुस्सा यथापूरितानेव गेहानि छड्डेत्वा पुत्ते हत्थेसु गहेत्वा निक्खमिंसु. सब्बापणा पसारितनियामेनेव ठिता, निवत्तित्वा ओलोकेन्तो नाम नाहोसि. सकलनगरं तुच्छं अहोसि, देवीपि तियोजनिकं परिसं गहेत्वा तत्थेव गता. हत्थिपालो तस्सापि परिसाय आकासे निसिन्नो धम्मं देसेत्वा द्वादसयोजनिकं परिसं गहेत्वा हिमवन्ताभिमुखो पायासि. “हत्थिपालकुमारो किर द्वादसयोजनिकं बाराणसिं तुच्छं कत्वा ‘पब्बजिस्सामी’ति महाजनं आदाय हिमवन्तं गच्छति, किमङ्गं पन मयन्”ति सकलकासिरट्ठं सङ्खुभि. अपरभागे परिसा तिंसयोजनिका अहेसुं, सो ताय परिसाय सद्धिं हिमवन्तं पाविसि.
सक्को आवज्जेन्तो तं पवत्तिं ञत्वा “हत्थिपालकुमारो महाभिनिक्खमनं निक्खन्तो, समागमो महा भविस्सति, वसनट्ठानं लद्धुं वट्टती”ति विस्सकम्मं आणापेसि “गच्छ, आयामतो छत्तिंसयोजनं, वित्थारतो पन्नरसयोजनं अस्समं मापेत्वा पब्बजितपरिक्खारे सम्पादेही”ति. सो “साधू”ति पटिस्सुणित्वा गङ्गातीरे रमणीये भूमिभागे वुत्तप्पमाणं अस्समपदं मापेत्वा पण्णसालासु कट्ठत्थरणपण्णत्थरण-आसनादीनि पञ्ञपेत्वा सब्बे पब्बजितपरिक्खारे मापेसि. एकेकिस्सा पण्णसालाय द्वारे एकेको चङ्कमो रत्तिट्ठानदिवाट्ठानपरिच्छिन्नो कतसुधापरिकम्मो आलम्बनफलको, तेसु तेसु ठानेसु नानावण्णसुरभिकुसुमसञ्छन्ना पुप्फगच्छा, एकेकस्स चङ्कमस्स कोटियं एकेको उदकभरितो कूपो, तस्स सन्तिके एकेको फलरुक्खो, सो एकोव सब्बफलानि फलति. इदं सब्बं देवतानुभावेन अहोसि. विस्सकम्मो अस्समपदं मापेत्वा पण्णसालासु पब्बजितपरिक्खारे ठपेत्वा “ये केचि पब्बजितुकामा इमे परिक्खारे गण्हन्तू”ति जातिहिङ्गुलकेन भित्तिया अक्खरानि लिखित्वा अत्तनो आनुभावेन भेरवसद्दे मिगपक्खी दुद्दसिके अमनुस्से च पटिक्कमापेत्वा सकट्ठानमेव गतो.
हत्थिपालकुमारो एकपदिकमग्गेन सक्कदत्तियं अस्समं पविसित्वा अक्खरानि दिस्वा “सक्केन मम महाभिनिक्खमनं निक्खन्तभावो ञातो भविस्सती”ति द्वारं विवरित्वा पण्णसालं पविसित्वा इसिपब्बज्जलिङ्गं गहेत्वा निक्खमित्वा चङ्कमं ओतरित्वा कतिपये वारे अपरापरं चङ्कमित्वा सेसजनकायं पब्बाजेत्वा अस्समपदं विचारेन्तो तरुणपुत्तानं इत्थीनं मज्झट्ठाने पण्णसालं अदासि. ततो अनन्तरं महल्लकित्थीनं, ततो अनन्तरं मज्झिमित्थीनं, समन्ता परिक्खिपित्वा पन पुरिसानं अदासि अथेको राजा “बाराणसियं किर राजा नत्थी”ति आगन्त्वा अलङ्कतपटियत्तं नगरं ओलोकेत्वा राजनिवेसनं आरुय्ह तत्थ तत्थ रतनरासिं दिस्वा “एवरूपं नगरं पहाय पब्बजितकालतो पट्ठाय पब्बज्जा नामेसा उळारा भविस्सती”ति सुरासोण्डे मग्गं पुच्छित्वा हत्थिपालस्स सन्तिकं पायासि. हत्थिपालो तस्स वनन्तरं आगतभावं ञत्वा पटिमग्गं गन्त्वा आकासे निसिन्नो परिसाय धम्मं देसेत्वा अस्समपदं नेत्वा सब्बपरिसं पब्बाजेसि. एतेनुपायेन अञ्ञेपि छ राजानो पब्बजिंसु. सत्त राजानो भोगे छड्डयिंसु, छत्तिंसयोजनिको अस्समो निरन्तरो परिपूरि. यो कामवितक्कादीसु अञ्ञतरं वितक्केति, महापुरिसो तस्स धम्मं देसेत्वा ब्रह्मविहारभावनञ्चेव कसिणभावनञ्च आचिक्खति. ते येभुय्येन झानाभिञ्ञा निब्बत्तेत्वा तीसु कोट्ठासेसु द्वे कोट्ठासा ब्रह्मलोके निब्बत्तिंसु. ततियकोट्ठासं तिधा कत्वा एको कोट्ठासो ब्रह्मलोके निब्बत्ति, एको छसु कामसग्गेसु, एको इसीनं पारिचरियं कत्वा मनुस्सलोके तीसु कुलसम्पत्तीसु निब्बत्ति. एवं हत्थिपालस्स सासनं अपगतनिरयतिरच्छानयोनिपेत्तिविसयासुरकायं अहोसि.
इमस्मिं तम्बपण्णिदीपे पथविचालकधम्मगुत्तत्थेरो, कटकन्धकारवासी फुस्सदेवत्थेरो, उपरिमण्डलवासी महासङ्घरक्खितत्थेरो, मलयमहादेवत्थेरो, अभयगिरिवासी महादेवत्थेरो, गामन्तपब्भारवासी महासिवत्थेरो, काळवल्लिमण्डपवासी महानागत्थेरो कुद्दालसमागमे मूगपक्खसमागमे चूळसुतसोमसमागमे अयोघरपण्डितसमागमे हत्थिपालसमागमे च सब्बपच्छा निक्खन्तपुरिसा अहेसुं. तेनेवाह भगवा–
“अभित्थरेथ कल्याणे, पापा चित्तं निवारये;
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमते मनो”ति. (ध. प. 116).
तस्मा कल्याणं तुरिततुरितेनेव कातब्बन्ति.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा जातकं समोधानेसि– “तदा एसुकारी राजा सुद्धोदनमहाराजा अहोसि, देवी महामाया, पुरोहितो कस्सपो, ब्राह्मणी भद्दकापिलानी, अजपालो अनुरुद्धो, गोपालो मोग्गल्लानो, अस्सपालो सारिपुत्तो, सेसपरिसा बुद्धपरिसा, हत्थिपालो पन अहमेव अहोसिन्”ति.

हत्थिपालजातकवण्णना तेरसमा.