[510] 14. अयोघरजातकवण्णना

यमेकरत्तिं पठमन्ति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनञ्ञेव आरब्भ कथेसि. तदापि हि सो “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते ब्रह्मदत्तस्स रञ्ञो अग्गमहेसी गब्भं पटिलभित्वा लद्धगब्भपरिहारा परिणतगब्भा पच्चूससमनन्तरे पुत्तं विजायि. तस्सा पुरिमत्तभावे एका सपत्तिका “तव जातं जातं पजं खादितुं लभिस्सामी”ति पत्थनं पट्ठपेसि. सा किर सयं वञ्झा हुत्वा पुत्तमातुकोधेन तं पत्थनं कत्वा यक्खयोनियं निब्बत्ति. इतरा रञ्ञो अग्गमहेसी हुत्वा इमं पुत्तं विजायि. सा यक्खिनी तदा ओकासं लभित्वा देविया पस्सन्तियाव बीभच्छरूपा हुत्वा आगन्त्वा तं दारकं गहेत्वा पलायि. देवी “यक्खिनी मे पुत्तं गहेत्वा पलायी”ति महासद्देन विरवि. इतरापि दारकं मूलकन्दं विय मुरुं मुरुं करोन्ती खादित्वा देविया हत्थविकारादीहि भेरवं पकासेत्वा तज्जेत्वा पक्कामि. राजा तं वचनं सुत्वा “किं सक्का यक्खिनिया कातुन्”ति तुण्ही अहोसि. पुन देविया विजायनकाले दळ्हं आरक्खमकासि. देवी पुत्तं पुन विजायि. यक्खिनी आगन्त्वा तम्पि खादित्वा गता. ततियवारे तस्सा कुच्छियं महासत्तो पटिसन्धिं गण्हि. राजा महाजनं सन्निपातेत्वा “देविया जातं जातं पजं एका यक्खिनी खादति किं नु खो कातब्बन्”ति पुच्छि. अथेको “यक्खा नाम तालपण्णस्स भायन्ति, देविया हत्थपादेसु तालपण्णं बन्धितुं वट्टती”ति आह. अथेको “अयोघरस्स भायन्ति, अयोघरं कातुं वट्टती”ति आह. राजा “साधू”ति अत्तनो विजिते कम्मारे सन्निपातेत्वा “अयोघरं करोथा”ति आणापेत्वा आयुत्तके अदासि. अन्तोनगरेयेव रमणीये भूमिभागे गेहं पट्ठपेसुं, थम्भे आदिं कत्वा सब्बगेहसम्भारा अयोमयाव अहेसुं, नवहि मासेहि अयोमयं महन्तं चतुरस्ससालं निट्ठानं अगमासि. तं निच्चं पज्जलितपदीपमेव होति.
राजा देविया गब्भपरिपाकं ञत्वा अयोघरं अलङ्कारापेत्वा तं आदाय अयोघरं पाविसि. सा तत्थ धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि, “अयोघरकुमारो”त्वेवस्स नामं करिंसु. तं धातीनं दत्वा महन्तं आरक्खं संविदहित्वा राजा देविं आदाय नगरं पदक्खिणं कत्वा अलङ्कतपासादतलमेव अभिरुहि. यक्खिनीपि उदकवारं गन्त्वा वेस्सवणस्स उदकं वहन्ती जीवितक्खयं पत्ता. महासत्तो अयोघरेयेव वड्ढित्वा विञ्ञुतं पत्तो तत्थेव सब्बसिप्पानि उग्गण्हि. राजा “को मे पुत्तस्स वयप्पदेसो”ति अमच्चे पुच्छित्वा “सोळसवस्सो, देव, सूरो थामसम्पन्नो यक्खसहस्सम्पि पटिबाहितुं समत्थो”ति सुत्वा “रज्जमस्स दस्सामि, सकलनगरं अलङ्करित्वा अयोघरतो तं नीहरित्वा आनेथा”ति आह. अमच्चा “साधु, देवा”ति द्वादसयोजनिकं बाराणसिं अलङ्करित्वा सब्बालङ्कारविभूसितं मङ्गलवारणं आदाय तत्थ गन्त्वा कुमारं अलङ्कारापेत्वा हत्थिक्खन्धे निसीदापेत्वा “देव, कुलसन्तकं अलङ्कतनगरं पदक्खिणं कत्वा पितरं कासिराजानं वन्दथ, अज्जेव सेतच्छत्तं लभिस्सथा”ति आहंसु.
महासत्तो नगरं पदक्खिणं करोन्तो आरामरामणेय्यकवनपोक्खरणिभूमिरामणेय्यकपासादरामणेय्यकादीनि दिस्वा चिन्तेसि “मम पिता मं एत्तकं कालं बन्धनागारे वसापेसि. एवरूपं अलङ्कतनगरं दट्ठुं नादासि, को नु खो मय्हं दोसो”ति अमच्चे पुच्छि. “देव, नत्थि तुम्हाकं दोसो, तुम्हाकं पन द्वेभातिके एका यक्खिनी खादि, तेन वो पिता अयोघरे वसापेसि, अयोघरेन जीवितं तुम्हाकं लद्धन्”ति. सो तेसं वचनं सुत्वा चिन्तेसि “अहं दस मासे लोहकुम्भिनिरये विय च गूथनिरये विय च मातुकुच्छिम्हि वसित्वा मातुकुच्छितो निक्खन्तकालतो पट्ठाय सोळस वस्सानि एतस्मिं बन्धनागारे वसिं, बहि ओलोकेतुम्पि न लभिं, उस्सदनिरये खित्तो विय अहोसिं, यक्खिनिया हत्थतो मुत्तोपि पनाहं नेव अजरो, न अमरो होमि, किं मे रज्जेन, रज्जे ठितकालतो पट्ठाय दुन्निक्खमनं होति, अज्जेव मम पितरं पब्बज्जं अनुजानापेत्वा हिमवन्तं पविसित्वा पब्बजिस्सामी”ति. सो नगरं पदक्खिणं कत्वा राजकुलं पविसित्वा राजानं वन्दित्वा अट्ठासि.
राजा तस्स सरीरसोभं ओलोकेत्वा बलवसिनेहेन अमच्चे ओलोकेसि. ते “किं करोम, देवा”ति वदिंसु. पुत्तं मे रतनरासिम्हि ठपेत्वा तीहि सङ्खेहि अभिसिञ्चित्वा कञ्चनमालं सेतच्छत्तं उस्सापेथाति. महासत्तो पितरं वन्दित्वा “न मय्हं रज्जेनत्थो, अहं पब्बजिस्सामि, पब्बज्जं मे अनुजानाथा”ति आह. तात रज्जं पटिक्खिपित्वा किंकारणा पब्बजिस्ससीति. “देव अहं मातुकुच्छिम्हि दस मासे गूथनिरये विय वसित्वा मातुकुच्छितो निक्खन्तो यक्खिनिभयेन सोळस वस्सानि बन्धनागारे वसन्तो बहि ओलोकेतुम्पि न अलभिं, उस्सदनिरये खित्तो विय अहोसिं, यक्खिनिया हत्थतो मुत्तोम्हीतिपि अजरो अमरो न होमि. मच्चु नामेस न सक्का केनचि जिनितुं, भवे उक्कण्ठितोम्हि, याव मे ब्याधिजरामरणानि नागच्छन्ति, तावदेव पब्बजित्वा धम्मं चरिस्सामि, अलं मे रज्जेन, अनुजानाथ मं, देवा”ति वत्वा पितु धम्मं देसेन्तो आह–
363. “यमेकरत्तिं पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति.
364. “न युज्झमाना न बलेनवस्सिता, नरा न जीरन्ति न चापि मीयरे;
सब्बं हिदं जातिजरायुपद्दुतं, तं मे मती होति चरामि धम्मं.
365. “चतुरङ्गिनिं सेनं सुभिंसरूपं, जयन्ति रट्ठाधिपती पसय्ह;
न मच्चुनो जयितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
366. “हत्थीहि अस्सेहि रथेहि पत्तिभि, परिवारिता मुच्चरे एकच्चेय्या;
न मच्चुनो मुच्चितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
367. “हत्थीहि अस्सेहि रथेहि पत्तिभि, सूरा पभञ्जन्ति पधंसयन्ति;
न मच्चुनो भञ्जितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
368. “मत्ता गजा भिन्नगळा पभिन्ना, नगरानि मद्दन्ति जनं हनन्ति;
न मच्चुनो मद्दितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
369. “इस्सासिनो कतहत्थापि वीरा, दूरेपाती अक्खणवेधिनोपि;
न मच्चुनो विज्झितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
370. “सरानि खीयन्ति ससेलकानना, सब्बं हिदं खीयति दीघमन्तरं;
सब्बं हिदं भञ्जरे कालपरियायं, तं मे मती होति चरामि धम्मं.
371. “सब्बेसमेवञ्हि नरान नारिनं, चलाचलं पाणभुनोध जीवितं;
पटोव धुत्तस्स, दुमोव कूलजो, तं मे मती होति चरामि धम्मं.
372. “दुमप्फलानेव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा;
नारियो नरा मज्झिमपोरिसा च, तं मे मती होति चरामि धम्मं.
373. “नायं वयो तारकराजसन्निभो, यदब्भतीतं गतमेव दानि तं;
जिण्णस्स ही नत्थि रती कुतो सुखं, तं मे मती होति चरामि धम्मं.
374. “यक्खा पिसाचा अथवापि पेता, कुपिता ते अस्ससन्ति मनुस्से;
न मच्चुनो अस्ससितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
375. “यक्खे पिसाचे अथवापि पेते, कुपितेपि ते निज्झपनं करोन्ति;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
376. “अपराधके दूसके हेठके च, राजानो दण्डेन्ति विदित्वान दोसं;
न मच्चुनो दण्डयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
377. “अपराधका दूसका हेठका च, लभन्ति ते राजिनो निज्झपेतुं;
न मच्चुनो निज्झपनं करोन्ति, तं मे मती होति चरामि धम्मं.
378. “न खत्तियोति न च ब्राह्मणोति, न अड्ढका बलवा तेजवापि;
न मच्चुराजस्स अपेक्खमत्थि, तं मे मती होति चरामि धम्मं.
379. “सीहा च ब्यग्घा च अथोपि दीपियो, पसय्ह खादन्ति विप्फन्दमानं;
न मच्चुनो खादितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
380. “मायाकारा रङ्गमज्झे करोन्ता, मोहेन्ति चक्खूनि जनस्स तावदे;
न मच्चुनो मोहयितुस्सहन्ति, तं मे मती होति चरामि धम्मं.
381. “आसीविसा कुपिता उग्गतेजा, डंसन्ति मारेन्तिपि ते मनुस्से;
न मच्चुनो डंसितुमुस्सहन्ति, तं मे मती होति चरामि धम्मं.
382. “आसीविसा कुपिता यं डंसन्ति, तिकिच्छका तेस विसं हनन्ति;
न मच्चुनो दट्ठविसं हनन्ति, तं मे मती होति चरामि धम्मं.
383. “धम्मन्तरी वेत्तरणी च भोजो, विसानि हन्त्वान भुजङ्गमानं;
सुय्यन्ति ते कालकता तथेव, तं मे मती होति चरामि धम्मं.
384. “विज्जाधरा घोरमधीयमाना, अदस्सनं ओसधेहि वजन्ति;
न मच्चुराजस्स वजन्तदस्सनं, तं मे मती होति चरामि धम्मं.
385. “धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी.
386. “न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिन्”ति.
तत्थ यमेकरत्तिन्ति येभुय्येन सत्ता मातुकुच्छिम्हि पटिसन्धिं गण्हन्ता रत्तियंयेव गण्हन्ति, तस्मा एवमाह. अयं पनेत्थ अत्थो– यं एकरत्तिं वा दिवा वा पठममेव पटिसन्धिं गण्हित्वा मातुकुच्छिसङ्खाते गब्भे वसति. माणवोति सत्तो कललभावेन पतिट्ठाति. अब्भुट्ठितोव सो यातीति सो माणवो यथा नाम वलाहकसङ्खातो अब्भो उट्ठितो निब्बत्तो वायुवेगाहतो पटिगच्छति, तथेव–
“पठमं कललं होति, कलला होति अब्बुदं;
अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो;
घना पसाखा जायन्ति, केसा लोमा नखापि च.
“यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनं.
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरोति. (सं. नि. 1.235).
इमं मातुकुच्छियं कललादिभावं, मातुकुच्छितो च निक्खन्तो मन्ददसकादिभावं आपज्जमानो सततं समितं गच्छति. स गच्छं न निवत्ततीति सचायं एवं गच्छन्तो पुन अब्बुदतो कललभावं, पेसि-आदितो वा अब्बुदादिभावं, खिड्डादसकतो मन्ददसकभावं, वण्णदसकादितो वा खिड्डादसकादिभावं पापुणितुं न निवत्तति. यथा पन सो वलाहको वातवेगेन संचुण्णियमानो “अहं असुकट्ठाने नाम उट्ठितो पुन निवत्तित्वा तत्थेव गन्त्वा पकतिभावेन ठस्सामी”ति न लभति, यं दिसं गतं, तं गतमेव, यं अन्तरहितं, तं अन्तरहितमेव होति, तथा सोपि कललादिभावेन गच्छमानो गच्छतेव, तस्मिं तस्मिं कोट्ठासे सङ्खारा पुरिमानं पुरिमानं पच्चया हुत्वा पच्छतो अनिवत्तित्वा तत्थ तत्थेव भिज्जन्ति, जराकाले सङ्खारा “अम्हेहि एस पुब्बे युवा थामसम्पन्नो कतो, पुन नं निवत्तित्वा तत्थेव करिस्सामा”ति न लभन्ति, तत्थ तत्थेव अन्तरधायन्तीति दस्सेति.
न युज्झमानाति उभतो ब्यूळ्हे सङ्गामे युज्झन्ता. न बलेनवस्सिताति न कायबलेन वा योधबलेन वा उपगता समन्नागता. न जीरन्तीति पुरिम-न-कारं आहरित्वा एवरूपापि नरा न जीरन्ति न चापि न मीयरेति अत्थो वेदितब्बो. सब्बं हिदन्ति महाराज, सब्बमेव इदं पाणमण्डलं महायन्तेन पीळियमाना उच्छुघटिका विय जातिया च जराय च उपद्दुतं निच्चं पीळितं. तं मे मती होतीति तेन कारणेन मम “पब्बजित्वा धम्मं चरामी”ति मति होति चित्तं उप्पज्जति.
चतुरङ्गिनिन्ति हत्थि-आदीहि चतुरङ्गेहि समन्नागतं. सेनं सुभिंसरूपन्ति सुट्ठु भिंसनकजातिकं सेनं. जयन्तीति कदाचि एकच्चे राजानो अत्तनो सेनाय जयन्ति. न मच्चुनोति तेपि राजानो महासेनस्स मच्चुनो सेनं जयितुं न उस्सहन्ति, न ब्याधिजरामरणानि मद्दितुं सक्कोन्ति. मुच्चरे एकच्चेय्याति एतेहि हत्थि-आदीहि परिवारिता एकच्चे पच्चामित्तानं हत्थतो मुच्चन्ति, मच्चुनो पन सन्तिका मुच्चितुं न सक्कोन्ति. पभञ्जन्तीति एतेहि हत्थि-आदीहि पच्चत्थिकराजूनं नगरानि पभञ्जन्ति. पधंसयन्तीति महाजनं धंसेन्ता पधंसेन्ता जीवितक्खयं पापेन्ति. न मच्चुनोति तेपि मरणकाले पत्ते मच्चुनो भञ्जितुं न सक्कोन्ति.
भिन्नगळा पभिन्नाति तीसु ठानेसु पभिन्ना हुत्वा मदं गळन्ता, पग्घरितमदाति अत्थो. न मच्चुनोति तेपि महामच्चुं मद्दितुं न सक्कोन्ति. इस्सासिनोति इस्सासा धनुग्गहा. कतहत्थाति सुसिक्खिता. दूरेपातीति सरं दूरे पातेतुं समत्था. अक्खणवेधिनोति अविरद्धवेधिनो, विज्जु-आलोकेन विज्झनसमत्था वा. सरानीति अनोतत्तादीनि महासरानि खीयन्तियेव. ससेलकाननाति सपब्बतवनसण्डा महापथवीपि खीयति. सब्बं हिदन्ति सब्बमिदं सङ्खारगतं दीघमन्तरं ठत्वा खीयतेव. कप्पुट्ठानग्गिं पत्वा महासिनेरुपि अग्गिमुखे मधुसित्थकं विय विलीयतेव, अणुमत्तोपि सङ्खारो ठातुं न सक्कोति. कालपरियायन्ति कालपरियायं नस्सनकालवारं पत्वा सब्बं भञ्जरे, सब्बं सङ्खारगतं भिज्जतेव. तस्स पकासनत्थं सत्तसूरियसुत्तं (a. नि. 7.66) आहरितब्बं.
चलाचलन्ति चञ्चलं सकभावेन ठातुं असमत्थं नानाभावविनाभावसभावमेव. पाणभुनोध जीवितन्ति इध लोके इमेसं पाणभूतानं जीवितं पटोव धुत्तस्स, दुमोव कूलजोति सुरधुत्तो हि सुरं दिस्वाव उदरे बद्धं साटकं दत्वा पिवतेव, नदीकूले जातदुमोव कूले लुज्जमाने लुज्जति, यथा एस पटो च दुमो च चञ्चलो, एवं सत्तानं जीवितं, देवाति. दुमप्फलानेवाति यथा पक्कानि फलानि वाताहतानि दुमग्गतो भूमियं पतन्ति, तथेविमे माणवा जरावाताहता जीविता गळित्वा मरणपथवियं पतन्ति. दहराति अन्तमसो कललभावे ठितापि. मज्झिमपोरिसाति नारीनरानं मज्झे ठिता उभतोब्यञ्जनकनपुंसका.
तारकराजसन्निभोति यथा तारकराजा काळपक्खे खीणो, पुन जुण्हपक्खे पूरति, न एवं सत्तानं वयो. सत्तानञ्हि यं अब्भतीतं, गतमेव दानि तं, न तस्स पुनागमनं अत्थि. कुतो सुखन्ति जराजिण्णस्स कामगुणेसु रतिपि नत्थि, ते पटिच्च उप्पज्जनकसुखं कुतोयेव. यक्खाति महिद्धिका यक्खा. पिसाचाति पंसुपिसाचका. पेताति पेत्तिविसयिका. अस्ससन्तीति अस्सासवातेन उपहनन्ति, आविसन्तीति वा अत्थो. न मच्चुनोति मच्चुं पन तेपि अस्सासेन उपहनितुं वा आविसितुं वा न सक्कोन्ति. निज्झपनं करोन्तीति बलिकम्मवसेन खमापेन्ति पसादेन्ति. अपराधकेति राजापराधकारके. दूसकेति रज्जदूसके. हेठकेति सन्धिच्छेदादीहि लोकविहेठके. राजानोति राजानो. विदित्वान दोसन्ति दोसं जानित्वा यथानुरूपेन दण्डेन दण्डेन्तीति अत्थो. न मच्चुनोति तेपि मच्चुं दण्डयितुं न सक्कोन्ति.
निज्झपेतुन्ति सक्खीहि अत्तनो निरपराधभावं पकासेत्वा पसादेतुं. न अड्ढका बलवा तेजवापीति “इमे अड्ढा, अयं कायबलञाणबलादीहि बलवा, अयं तेजवा”ति एवम्पि न पच्चुराजस्स अपेक्खं अत्थि, एकस्मिम्पि सत्ते अपेक्खं पेमं सिनेहो नत्थि, सब्बमेव अभिमद्दतीति दस्सेति. पसय्हाति बलक्कारेन अभिभवित्वा. न मच्चुनोति तेपि मच्चुं खादितुं न सक्कोन्ति. करोन्ताति मायं करोन्ता. मोहेन्तीति अभूतं भूतं कत्वा दस्सेन्ता मोहेन्ति. उग्गतेजाति उग्गतेन विसतेजेन समन्नागता. तिकिच्छकाति विसवेज्जा. धम्मन्तरी वेत्तरणी च भोजोति एते एवंनामका वेज्जा. घोरमधीयमानाति घोरं नाम विज्जं अधीयन्ता. ओसधेहीति घोरं वा गन्धारिं वा विज्जं सावेत्वा ओसधं आदाय तेहि ओसधेहि पच्चत्थिकानं अदस्सनं वजन्ति.
धम्मोति सुचरितधम्मो. रक्खतीति येन रक्खितो, तं पटिरक्खति. सुखन्ति छसु कामसग्गेसु सुखं आवहति. पापेतीति पटिसन्धिवसेन उपनेति.
एवं महासत्तो चतुवीसतिया गाथाहि पितु धम्मं देसेत्वा “महाराज, तुम्हाकं रज्जं तुम्हाकमेव होतु, न मय्हं इमिना अत्थो, तुम्हेहि पन सद्धिं कथेन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ति, तिट्ठथ, तुम्हे”ति वत्वा अयदामं छिन्दित्वा मत्तहत्थी विय कञ्चनपञ्जरं छिन्दित्वा सीहपोतको विय कामे पहाय मातापितरो वन्दित्वा निक्खमि. अथस्स पिता “ममपि रज्जेनत्थो नत्थी”ति रज्जं पहाय तेन सद्धिञ्ञेव निक्खमि, तस्मिं निक्खन्ते देवीपि अमच्चापि ब्राह्मणगहपतिकादयोपीति सकलनगरवासिनो गेहानि छड्डेत्वा निक्खमिंसु. समागमो महा अहोसि, परिसा द्वादसयोजनिका जाता. तं आदाय महासत्तो हिमवन्तं पाविसि. सक्को तस्स निक्खन्तभावं ञत्वा विस्सकम्मं पेसेत्वा द्वादसयोजनायामं सत्तयोजनवित्थारं अस्समपदं कारेसि. सब्बे पब्बजितपरिक्खारे पटियादापेसि. इतो परं महासत्तस्स पब्बज्जा च ओवाददानञ्च ब्रह्मलोकपरायणता च परिसाय अनपायगमनीयता च सब्बा हेट्ठा वुत्तनयेनेव वेदितब्बा.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा जातकं समोधानेसि– “तदा मातापितरो महाराजकुलानि अहेसुं, सेसपरिसा बुद्धपरिसा, अयोघरपण्डितो पन अहमेव अहोसिन्”ति.

अयोघरजातकवण्णना चुद्दसमा.

जातकुद्दानं–
मातङ्गो चित्तसम्भूतो, सिवि सिरी च रोहणं;
हंसो सत्तिगुम्बो भल्ला, सोमनस्सं चम्पेय्यकं.
पलोभं पञ्चपण्डितं, हत्थिपालं अयोघरं;
वीसतियम्हि जातका, चतुद्दसेव सङ्गिता.

वीसतिनिपातवण्णना निट्ठिता.

(चतुत्थो भागो निट्ठितो)

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

खुद्दकनिकाये

जातक-अट्ठकथा