[508] 12. पञ्चपण्डितजातकवण्णना
315-336. पञ्चपण्डितजातकं महा-उमङ्गे आवि भविस्सति.
पञ्चपण्डितजातकवण्णना द्वादसमा.
[509] 13. हत्थिपालजातकवण्णना
चिरस्सं वत पस्सामाति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. तदा हि सत्था “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं एसुकारी नाम राजा अहोसि. तस्स पुरोहितो दहरकालतो पट्ठाय पियसहायो. ते उभोपि अपुत्तका अहेसुं. ते एकदिवसं सुखसयने निसिन्ना मन्तयिंसु “अम्हाकं इस्सरियं महन्तं, पुत्तो वा धीता वा नत्थि, किं नु खो कत्तब्बन्”ति. ततो राजा पुरोहितं आह– “सम्म, सचे तव गेहे पुत्तो जायिस्सति, मम रज्जस्स सामिको भविस्सति, सचे मम पुत्तो जायिस्सति, तव गेहे भोगानं सामिको भविस्सती”ति. एवं उभोपि अञ्ञमञ्ञं सङ्करिंसु. अथेकदिवसं पुरोहितो भोगगामं गन्त्वा आगमनकाले दक्खिणद्वारेन नगरं पविसन्तो बहिनगरे एकं बहुपुत्तिकं नाम दुग्गतित्थिं पस्सि. तस्सा सत्त पुत्ता सब्बेव अरोगा, एको पचनभाजनकपल्लं गण्हि, एको सयनकटसारकं, एको पुरतो गच्छति, एको पच्छतो, एको अङ्गुलिं गण्हि, एको अङ्के निसिन्नो, एको खन्धे. अथ नं पुरोहितो पुच्छि “भद्दे, इमेसं दारकानं पिता कुहिन्”ति? “सामि, इमेसं पिता नाम निबद्धो नत्थी”ति. “एवरूपे सत्त पुत्ते किन्ति कत्वा अलत्था”ति? सा अञ्ञं गहणं अपस्सन्ती नगरद्वारे ठितं निग्रोधरुक्खं दस्सेत्वा “सामि एतस्मिं निग्रोधे अधिवत्थाय देवताय सन्तिके पत्थेत्वा लभिं, एताय मे पुत्ता दिन्ना”ति आह. पुरोहितो “तेन हि गच्छ त्वन्”ति रथा ओरुय्ह निग्रोधमूलं गन्त्वा साखाय गहेत्वा चालेत्वा “अम्भो देवते, त्वं रञ्ञो सन्तिका किं नाम न लभसि, राजा ते अनुसंवच्छरं सहस्सं विस्सज्जेत्वा बलिकम्मं करोति, तस्स पुत्तं न देसि, एताय दुग्गतित्थिया तव को उपकारो कतो, येनस्सा सत्त पुत्ते अदासि. सचे अम्हाकं रञ्ञो पुत्तं न देसि, इतो तं सत्तमे दिवसे समूलं छिन्दापेत्वा खण्डाखण्डिकं कारेस्सामी”ति रुक्खदेवतं तज्जेत्वा पक्कामि. सो एतेन नियामेनेव पुनदिवसेपीति पटिपाटिया छ दिवसे कथेसि. छट्ठे पन दिवसे साखाय गहेत्वा “रुक्खदेवते अज्जेकरत्तिमत्तकमेव सेसं, सचे मे रञ्ञो पुत्तं न देसि, स्वे तं निट्ठापेस्सामी”ति आह. रुक्खदेवता आवज्जेत्वा तं कारणं तथतो ञत्वा “अयं ब्राह्मणो पुत्तं अलभन्तो मम विमानं नासेस्सति, केन नु खो उपायेन तस्स पुत्तं दातुं वट्टती”ति चतुन्नं महाराजानं सन्तिकं गन्त्वा तमत्थं आरोचेसि. ते “मयं तस्स पुत्तं दातुं न सक्खिस्सामा”ति वदिंसु. अट्ठवीसतियक्खसेनापतीनं सन्तिकं अगमासि, तेपि तथेवाहंसु. सक्कस्स देवरञ्ञो सन्तिकं गन्त्वा कथेसि. सोपि “लभिस्सति नु खो राजा अनुच्छविके पुत्ते, उदाहु नो”ति उपधारेन्तो पुञ्ञवन्ते चत्तारो देवपुत्ते पस्सि. ते किर पुरिमभवे बाराणसियं पेसकारा हुत्वा तेन कम्मेन लद्धकं पञ्चकोट्ठासं कत्वा चत्तारो कोट्ठासे परिभुञ्जिंसु. पञ्चमं गहेत्वा एकतोव दानं अदंसु. ते ततो चुता तावतिंसभवने निब्बत्तिंसु, ततो यामभवनेति एवं अनुलोमपटिलोमं छसु देवलोकेसु सम्पत्तिं अनुभवन्ता विचरन्ति. तदा पन नेसं तावतिंसभवनतो चवित्वा यामभवनं गमनवारो होति. सक्को तेसं सन्तिकं गन्त्वा पक्कोसित्वा “मारिसा, तुम्हेहि मनुस्सलोकं गन्तुं वट्टति, एसुकारीरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तथा”ति आह. ते तस्स वचनं सुत्वा “साधु देव, गमिस्साम, न पनम्हाकं राजकुलेनत्थो, पुरोहितस्स गेहे निब्बत्तित्वा दहरकालेयेव कामे पहाय पब्बजिस्सामा”ति वदिंसु. सक्को “साधू”ति तेसं पटिञ्ञं गहेत्वा आगन्त्वा रुक्खदेवताय तमत्थं आरोचेसि. सा तुट्ठमानसा सक्कं वन्दित्वा अत्तनो विमानमेव गता. पुरोहितोपि पुनदिवसे बलवपुरिसे सन्निपातापेत्वा वासिफरसु-आदीनि गाहापेत्वा रुक्खमूलं गन्त्वा रुक्खसाखाय गहेत्वा “अम्भो देवते, अज्ज मय्हं तं याचन्तस्स सत्तमो दिवसो, इदानि ते निट्ठानकालो”ति आह. ततो रुक्खदेवता महन्तेनानुभावेन खन्धविवरतो निक्खमित्वा मधुरसरेन तं आमन्तेत्वा ‘ब्राह्मण, तिट्ठतु एको पुत्तो, चत्तारो ते पुत्ते दस्सामी”ति आह. “मम पुत्तेनत्थो नत्थि, अम्हाकं रञ्ञो पुत्तं देही”ति. “तुय्हंयेव देमी”ति. “तेन हि मम द्वे, रञ्ञो द्वे देही”ति. “रञ्ञो न देमि, चत्तारोपि तुय्हमेव दम्मि, तया च लद्धमत्ताव भविस्सन्ति, अगारे पन अट्ठत्वा दहरकालेयेव पब्बजिस्सन्ती”ति. “त्वं मे केवलं पुत्ते देहि, अपब्बजनकारणं पन अम्हाकं भारो”ति. सा तस्स पुत्तवरं दत्वा अत्तनो भवनं पाविसि. ततो पट्ठाय देवताय सक्कारो महा अहोसि. जेट्ठकदेवपुत्तो चवित्वा पुरोहितस्स ब्राह्मणिया कुच्छिम्हि निब्बत्ति. तस्स नामग्गहणदिवसे “हत्थिपालो”ति नामं कत्वा अपब्बजनत्थाय हत्थिगोपके पटिच्छापेसुं. सो तेसं सन्तिके वड्ढति. तस्स पदसा गमनकाले दुतियो चवित्वा अस्सा कुच्छिम्हि निब्बत्ति, तस्सपि जातकाले “अस्सपालो”ति नामं करिंसु. सो अस्सगोपकानं सन्तिके वड्ढति. ततियस्स जातकाले “गोपालो”ति नामं करिंसु. सो गोपालेहि सद्धिं वड्ढति. चतुत्थस्स जातकाले “अजपालो”ति नामं करिंसु. सो अजपालेहि सद्धिं वड्ढति. ते वुड्ढिमन्वाय सोभग्गप्पत्ता अहेसुं. अथ नेसं पब्बजितभयेन रञ्ञो विजिता पब्बजिते नीहरिंसु. सकलकासिरट्ठे एकपब्बजितोपि नाहोसि. ते कुमारा अतिफरुसा अहेसुं, याय दिसाय गच्छन्ति, ताय आहरियमानं पण्णाकारं विलुम्पन्ति. हत्थिपालस्स सोळसवस्सकाले कायसम्पत्तिं दिस्वा राजा च पुरोहितो च “कुमारा महल्लका जाता, छत्तुस्सापनसमयो, तेसं किं नु खो कातब्बन्”ति मन्तेत्वा “एते अभिसित्तकालतो पट्ठाय अतिस्सरा भविस्सन्ति, ततो ततो पब्बजिता आगमिस्सन्ति, ते दिस्वा पब्बजिस्सन्ति, एतेसं पब्बजितकाले जनपदो उल्लोळो भविस्सति, वीमंसिस्साम ताव ने, पच्छा अभिसिञ्चिस्सामा”ति चिन्तेत्वा उभोपि इसिवेसं गहेत्वा भिक्खं चरन्ता हत्थिपालस्स कुमारस्स निवेसनद्वारं अगमंसु. कुमारो ते दिस्वाव तुट्ठो पसन्नो उपसङ्कमित्वा वन्दित्वा तिस्सो गाथा अभासि–
337. “चिरस्सं वत पस्साम, ब्राह्मणं देववण्णिनं;
महाजटं खारिधरं, पङ्कदन्तं रजस्सिरं.
338. “चिरस्सं वत पस्साम, इसिं धम्मगुणे रतं;
कासायवत्थवसनं, वाकचीरं पटिच्छदं.
339. “आसनं उदकं पज्जं, पटिगण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवन्”ति.
तत्थ ब्राह्मणन्ति बाहितपापब्राह्मणं. देववण्णिनन्ति सेट्ठवण्णिनं घोरतपं परमतिक्खिन्द्रियं पब्बजितभावं उपगतन्ति अत्थो. खारिधरन्ति खारिभारधरं. इसिन्ति सीलक्खन्धादयो परियेसित्वा ठितं. धम्मगुणे रतन्ति सुचरितकोट्ठासे अभिरतं. “आसनन्”ति इदं तेसं निसीदनत्थाय आसनं पञ्ञपेत्वा गन्धोदकञ्च पादब्भञ्जनञ्च उपनेत्वा आह. अग्घेति इमे सब्बेपि आसनादयो अग्घे भवन्तं पुच्छाम. कुरुतु नोति इमे नो अग्घे भवं पटिग्गण्हतूति. एवं सो तेसु एकेकं वारेनाह. अथ नं पुरोहितो आह– “तात हत्थिपाल त्वं अम्हे ‘के इमे’ति मञ्ञमानो एवं कथेसी”ति. “हेमवन्तका इसयो”ति. “न मयं, तात, इसयो, एस राजा एसुकारी, अहं ते पिता परोहितो”ति. “अथ कस्मा इसिवेसं गण्हित्था”ति? “तव वीमंसनत्थाया”ति. “मम किं वीमंसथा”ति? “सचे अम्हे दिस्वा न पब्बजिस्ससि, अथ तं रज्जे अभिसिञ्चितुं आगताम्हा”ति. “तात न मे रज्जेनत्थो, पब्बजिस्सामहन्ति. अथ नं पिता “तात हत्थिपाल, नायं कालो पब्बज्जाया”ति वत्वा यथाज्झासयं अनुसासन्तो चतुत्थगाथमाह–
340. “अधिच्च वेदे परियेस वित्तं, पुत्ते गेहे तात पतिट्ठपेत्वा;
गन्धे रसे पच्चनुभुय्य सब्बं, अरञ्ञं साधु मुनि सो पसत्थो”ति.
तत्थ अधिच्चाति सज्झायित्वा. पुत्तेति छत्तं उस्सापेत्वा नाटके वारेन उपट्ठापेत्वा पुत्तधीताहि वड्ढित्वा ते पुत्ते गेहे पतिट्ठापेत्वाति अत्थो. सब्बन्ति एते च गन्धरसे सेसञ्च सब्बं वत्थुकामं अनुभवित्वा. अरञ्ञं साधु मुनि सो पसत्थोति पच्छा महल्लककाले पब्बजितस्स अरञ्ञं साधु लद्धकं होति. यो एवरूपे काले पब्बजति, सो मुनि बुद्धादीहि अरियेहि पसत्थोति वदति. ततो हत्थिपालो गाथमाह–
341. “वेदा न सच्चा न च वित्तलाभो, न पुत्तलाभेन जरं विहन्ति;
गन्धे रसे मुच्चनमाहु सन्तो, सकम्मुना होति फलूपपत्ती”ति.
तत्थ न सच्चाति यं सग्गञ्च मग्गञ्च वदन्ति, न तं साधेन्ति, तुच्छा निस्सारा निप्फला. न च वित्तलाभोति धनलाभोपि पञ्चसाधारणत्ता सब्बो एकसभावो न होति. जरन्ति तात, जरं वा ब्याधिमरणं वा न कोचि पुत्तलाभेन पटिबाहितुं समत्थो नाम अत्थि. दुक्खमूला हेते उपधयो. गन्धे रसेति गन्धे च रसे च सेसेसु आरम्मणेसु च मुच्चनं मुत्तिमेव बुद्धादयो पण्डिता कथेन्ति. सकम्मुनाति अत्तना कतकम्मेनेव सत्तानं फलूपपत्ति फलनिप्फत्ति होति. कम्मस्सका हि, तात, सत्ताति. कुमारस्स वचनं सुत्वा राजा गाथमाह–
342. “अद्धा हि सच्चं वचनं तवेतं, सकम्मुना होति फलूपपत्ति;
जिण्णा च मातापितरो तवीमे, पस्सेय्युं तं वस्ससतं अरोगन्”ति.
तत्थ वस्ससतं अरोगन्ति एते वस्ससतं अरोगं तं पस्सेय्युं, त्वम्पि वस्ससतं जीवन्तो मातापितरो पोसस्सूति वदति. तं सुत्वा कुमारो “देव, त्वं किं नामेतं वदसी”ति वत्वा द्वे गाथा अभासि–
343. “यस्सस्स सक्खी मरणेन राज, जराय मेत्ती नरवीरसेट्ठ;
यो चापि जञ्ञा न मरिस्सं कदाचि, पस्सेय्युं तं वस्ससतं अरोगं.
344. “यथापि नावं पुरिसो दकम्हि, एरेति चे नं उपनेति तीरं;
एवम्पि ब्याधी सततं जरा च, उपनेति मच्चं वसमन्तकस्सा”ति.
तत्थ सक्खीति मित्तधम्मो. मरणेनाति दत्तो मतो मित्तो मतोति सम्मुतिमरणेन. जरायाति पाकटजराय वा सद्धिं यस्स मेत्ती भवेय्य, यस्सेतं मरणञ्च जरा च मित्तभावेन नागच्छेय्याति अत्थो. एरेति चे नन्ति महाराज, यथा नाम पुरिसो नदीतित्थे उदकम्हि नावं ठपेत्वा परतीरगामिं जनं आरोपेत्वा सचे अरित्तेन उप्पीळेन्तो फियेन कड्ढन्तो चालेति घट्टेति, अथ नं परतीरं नेति. एवं ब्याधि जरा च निच्चं अन्तकस्स मच्चुनो वसं उपनेतियेवाति. एवं इमेसं सत्तानं जीवितसङ्खारस्स परित्तभावं दस्सेत्वा “महाराज, तुम्हे तिट्ठथ, तुम्हेहि सद्धिं कथयन्तमेव मं ब्याधिजरामरणानि उपगच्छन्ति, अप्पमत्ता होथा”ति ओवादं दत्वा राजानञ्च पितरञ्च वन्दित्वा अत्तनो परिचारके गहेत्वा बाराणसियं रज्जं पहाय “पब्बजिस्सामी”ति नगरतो निक्खमि. “पब्बज्जा नामेसा सोभना भविस्सती”ति हत्थिपालकुमारेन सद्धिं महाजनो निक्खमि. योजनिका परिसा अहोसि. सो ताय परिसाय सद्धिं गङ्गाय तीरं पत्वा गङ्गाय उदकं ओलोकेत्वा कसिणपरिकम्मं कत्वा झानानि निब्बत्तेत्वा चिन्तेसि “अयं समागमो महा भविस्सति, मम तयो कनिट्ठभातरो मातापितरो राजा देवीति सब्बे सपरिसा पब्बजिस्सन्ति, बाराणसी सुञ्ञा भविस्सति, याव एतेसं आगमना इधेव भविस्सामी”ति. सो तत्थेव महाजनस्स ओवादं देन्तो निसीदि.