[507] 11. महापलोभनजातकवण्णना

ब्रह्मलोका चवित्वानाति इदं सत्था जेतवने विहरन्तो विसुद्धसंकिलेसं आरब्भ कथेसि. वत्थु हेट्ठा वित्थारितमेव. इध पन सत्था “भिक्खु मातुगामो नामेस विसुद्धसत्तेपि संकिलिट्ठे करोती”ति वत्वा अतीतं आहरि.
अतीते बाराणसियन्ति चूळपलोभने (जा. 1.3.37 आदयो) वुत्तनयेनेव अतीतवत्थु वित्थारितब्बं. तदा पन महासत्तो ब्रह्मलोका चवित्वा कासिरञ्ञो पुत्तो हुत्वा निब्बत्ति, अनित्थिगन्धकुमारो नाम अहोसि. इत्थीनं हत्थे न सण्ठाति, पुरिसवेसेन नं थञ्ञं पायेन्ति, झानागारे वसति, इत्थियो न पस्सति. तमत्थं पकासेन्तो सत्था चतस्सो गाथा अभासि–
284. “ब्रह्मलोका चवित्वान, देवपुत्तो महिद्धिको;
रञ्ञो पुत्तो उदपादि, सब्बकामसमिद्धिसु.
285. “कामा वा कामसञ्ञा वा, ब्रह्मलोके न विज्जति;
स्वास्सु तायेव सञ्ञाय, कामेहि विजिगुच्छथ.
286. “तस्स चन्तेपुरे आसि, झानागारं सुमापितं;
सो तत्थ पटिसल्लीनो, एको रहसि झायथ.
287. “स राजा परिदेवेसि, पुत्तसोकेन अट्टितो;
एकपुत्तो चयं मय्हं, न च कामानि भुञ्जती”ति.
तत्थ सब्बकामसमिद्धिसूति सब्बकामानं समिद्धीसु सम्पत्तीसु ठितस्स रञ्ञो पुत्तो हुत्वा एको देवपुत्तो निब्बत्ति. स्वास्सूति सो कुमारो. तायेवाति ताय ब्रह्मलोके निब्बत्तिताय झानसञ्ञाय एव. सुमापितन्ति पितरा सुट्ठु मनापं कत्वा मापितं. रहसि झायथाति मातुगामं अपस्सन्तो वसि. परिदेवेसीति विलपि.
पञ्चमा रञ्ञो परिदेवनगाथा–
288. “को नु ख्वेत्थ उपायो सो, को वा जानाति किञ्चनं;
यो मे पुत्तं पलोभेय्य, यथा कामानि पत्थये”ति.
तत्थ को नु ख्वेत्थ उपायोति को नु खो एत्थ एतस्स कामानं भुञ्जन-उपायो. “को नु खो इधुपायो सो”तिपि पाठो, अट्ठकथायं पन “को नु खो एतं उपवसित्वा उपलापनकारणं जानाती”ति वुत्तं. को वा जानाति किञ्चनन्ति को वा एतस्स पलिबोधकारणं जानातीति अत्थो.
ततो परं दियड्ढगाथा अभिसम्बुद्धगाथा–
289. “अहु कुमारी तत्थेव, वण्णरूपसमाहिता;
कुसला नच्चगीतस्स, वादिते च पदक्खिणा.
290. “सा तत्थ उपसङ्कम्म, राजानं एतदब्रवी”ति;
तत्थ अहूति भिक्खवे, तत्थेव अन्तेपुरे चूळनाटकानं अन्तरे एका तरुणकुमारिका अहोसि; पदक्खिणाति सुसिक्खिता;
“अहं खो नं पलोभेय्यं, सचे भत्ता भविस्सती”ति.–
उपड्ढगाथा कुमारिकाय वुत्ता.
तत्थ सचे भत्ताति सचे एस मय्हं पति भविस्सतीति.
291. “तं तथावादिनिं राजा, कुमारिं एतदब्रवि;
त्वञ्ञेव नं पलोभेहि, तव भत्ता भविस्सतीति.
तत्थ तव भत्ताति तवेस पति भविस्सति, त्वञ्ञेव तस्स अग्गमहेसी भविस्ससि, गच्छ नं पलोभेहि, कामरसं जानापेहीति.
एवं वत्वा राजा “इमिस्सा किर ओकासं करोन्तू”ति कुमारस्स उपट्ठाकानं पेसेसि. सा पच्चूसकाले वीणं आदाय गन्त्वा कुमारस्स सयनगब्भस्स बहि अविदूरे ठत्वा अग्गनखेहि वीणं वादेन्ती मधुरसरेन गायित्वा तं पलोभेसि. तमत्थं पकासेन्तो सत्था आह–
292. “सा च अन्तेपुरं गन्त्वा, बहुं कामुपसंहितं;
हदयङ्गमा पेमनीया, चित्रा गाथा अभासथ.
293. “तस्सा च गायमानाय, सद्दं सुत्वान नारिया;
कामच्छन्दस्स उप्पज्जि, जनं सो परिपुच्छथ.
294. “कस्सेसो सद्दो को वा सो, भणति उच्चावचं बहुं;
हदयङ्गमं पेमनीयं, अहो कण्णसुखं मम.
295. “एसा खो पमदा देव, खिड्डा एसा अनप्पिका;
सचे त्वं कामे भुञ्जेय्य, भिय्यो भिय्यो छादेय्यु तं.
296. “इङ्घ आगच्छतोरेन, अविदूरम्हि गायतु;
अस्समस्स समीपम्हि, सन्तिके मय्ह गायतु.
297. “तिरोकुट्टम्हि गायित्वा, झानागारम्हि पाविसि;
बन्धि नं अनुपुब्बेन, आरञ्ञमिव कुञ्जरं.
298. “तस्स कामरसं ञत्वा, इस्साधम्मो अजायथ;
‘अहमेव कामे भुञ्जेय्यं, मा अञ्ञो पुरिसो अहु’.
299. “ततो असिं गहेत्वान, पुरिसे हन्तुं उपक्कमि;
अहमेवेको भुञ्जिस्सं, मा अञ्ञो पुरिसो सिया.
300. “ततो जानपदा सब्बे, विक्कन्दिंसु समागता;
पुत्तो त्यायं महाराज, जनं हेठेत्यदूसकं.
301. “तञ्च राजा विवाहेसि, सम्हा रट्ठा च खत्तियो;
यावता विजितं मय्हं, न ते वत्थब्ब तावदे.
302. “ततो सो भरियमादाय, समुद्दं उपसङ्कमि;
पण्णसालं करित्वान, वनमुञ्छाय पाविसि.
303. “अथेत्थ इसि मागच्छि, समुद्दं उपरूपरि;
सो तस्स गेहं पावेक्खि, भत्तकाले उपट्ठिते.
304. “तञ्च भरिया पलोभेसि, पस्स याव सुदारुणं;
चुतो सो ब्रह्मचरियम्हा, इद्धिया परिहायथ.
305. “राजपुत्तो च उञ्छातो, वनमूलफलं बहुं;
सायं काजेन आदाय, अस्समं उपसङ्कमि.
306. “इसी च खत्तियं दिस्वा, समुद्दं उपसङ्कमि;
‘वेहायसं गमिस्सन्’ति, सीदते सो महण्णवे.
307. “खत्तियो च इसिं दिस्वा, सीदमानं महण्णवे;
तस्सेव अनुकम्पाय, इमा गाथा अभासथ.
308. “अभिज्जमाने वारिस्मिं, सयं आगम्म इद्धिया;
मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.
309. “आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
310. “अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
311. “यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति तं.
312. “खत्तियस्स वचो सुत्वा, इसिस्स निब्बिदा अहु;
लद्धा पोराणकं मग्गं, गच्छते सो विहायसं.
313. “खत्तियो च इसिं दिस्वा, गच्छमानं विहायसं;
संवेगं अलभी धीरो, पब्बज्जं समरोचयि.
314. “ततो सो पब्बजित्वान, कामरागं विराजयि;
कामरागं विराजेत्वा, ब्राह्मलोकूपगो अहू”ति.
तत्थ अन्तेपुरन्ति कुमारस्स वसनट्ठानं. बहुन्ति बहुं नानप्पकारं. कामुपसंहितन्ति कामनिस्सितं गीतं पवत्तयमाना. कामच्छन्दस्साति अस्स अनित्थिगन्धकुमारस्स कामच्छन्दो उप्पज्जि. जनन्ति अत्तनो सन्तिकावचरं परिचारिकजनं. उच्चावचन्ति उग्गतञ्च अनुग्गतञ्च. भुञ्जेय्याति सचे भुञ्जेय्यासि. छादेय्यु तन्ति एते कामा नाम तव रुच्चेय्युं. सो “पमदा”ति वचनं सुत्वा तुण्ही अहोसि. इतरा पुनदिवसेपि गायि. एवं कुमारो पटिबद्धचित्तो हुत्वा तस्सा आगमनं रोचेन्तो परिचारिके आमन्तेत्वा “इङ्घा”ति गाथमाह.
तिरोकुट्टम्हीति सयनगब्भकुट्टस्स बहि. मा अञ्ञोति अञ्ञो कामे परिभुञ्जन्तो पुरिसो नाम मा सिया. हन्तुं उपक्कमीति अन्तरवीथिं ओतरित्वा मारेतुं आरभि. विकन्दिंसूति कुमारेन कतिपयेसु पुरिसेसु पहतेसु पुरिसा पलायित्वा गेहानि पविसिंसु. सो पुरिसे अलभन्तो थोकं विस्समि. तस्मिं खणे राजङ्गणे सन्निपतित्वा उपक्कोसिंसु. जनं हेठेत्यदूसकन्ति निरपराधं जनं हेठेति, तं गण्हापेथाति वदिंसु. राजा उपायेन कुमारं गण्हापेत्वा “इमस्स किं कत्तब्बन्”ति पुच्छि. “देव, अञ्ञं नत्थि, इमं पन कुमारं ताय कुमारिकाय सद्धिं रट्ठा पब्बाजेतुं वट्टती”ति वुत्ते तथा अकासि. तमत्थं पकासेन्तो सत्था “तञ्चा”ति-आदिमाह. तत्थ विवाहेसीति पब्बाजेसि. न ते वत्थब्ब तावदेति यत्तकं मय्हं विजितं, तत्तके तया न वत्थब्बं. उञ्छायाति फलाफलत्थाय.
तस्मिं पन वनं पविट्ठे इतरा यं तत्थ पचितब्बयुत्तकं अत्थि, तं पचित्वा तस्सागमनं ओलोकेन्ती पण्णसालद्वारे निसीदति. एवं काले गच्छन्ते एकदिवसं अन्तरदीपकवासी एको इद्धिमन्ततापसो अस्समपदतो निक्खमित्वा मणिफलकं विय उदकं मद्दमानोव आकासे उप्पतित्वा भिक्खाचारं गच्छन्तो पण्णसालाय उपरिभागं पत्वा धूमं दिस्वा “इमस्मिं ठाने मनुस्सा वसन्ति मञ्ञे”ति पण्णसालद्वारे ओतरि. सा तं दिस्वा निसीदापेत्वा पटिबद्धचित्ता हुत्वा इत्थिकुत्तं दस्सेत्वा तेन सद्धिं अनाचारं अचरि. तमत्थं पकासेन्तो सत्था “अथेत्था”ति-आदिमाह. तत्थ इसि मागच्छीति इसि आगच्छि. समुद्दं उपरूपरीति समुद्दस्स मत्थकमत्थकेन. पस्स याव सुदारुणन्ति पस्सथ, भिक्खवे, ताय कुमारिकाय याव सुदारुणं कम्मं कतन्ति अत्थो.
सायन्ति सायन्हसमये. दिस्वाति तं विजहितुं असक्कोन्तो सकलदिवसं तत्थेव हुत्वा सायन्हसमये राजपुत्तं आगतं दिस्वा पलायितुं “वेहायसं गमिस्सन्”ति उप्पतनाकारं करोन्तो पतित्वा महण्णवे सीदति. इसिं दिस्वाति अनुबन्धमानो गन्त्वा पस्सित्वा. अनुकम्पायाति सचायं भूमिया आगतो अभविस्स, पलायित्वा अरञ्ञं पविसेय्य, आकासेन आगतो भविस्सति, तस्मा समुद्दे पतितोपि उप्पतनाकारमेव करोतीति अनुकम्पं उप्पादेत्वा तस्सेव अनुकम्पाय अभासथ. तासं पन गाथानं अत्थो तिकनिपाते वुत्तोयेव. निब्बिदा अहूति कामेसु निब्बेदो जातो. पोराणकं मग्गन्ति पुब्बे अधिगतं झानविसेसं. पब्बजित्वानाति तं इत्थिं मनुस्सावासं नेत्वा निवत्तित्वा अरञ्ञे इसिपब्बज्जं पब्बजित्वा कामरागं विराजयि, विराजेत्वा ब्रह्मलोकूपगो अहोसीति.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, मातुगामं पटिच्च विसुद्धसत्तापि संकिलिस्सन्ती”ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्तं पत्तो. तदा अनित्थिगन्धकुमारो अहमेव अहोसिन्ति.

महापलोभनजातकवण्णना एकादसमा.