राजा “कहं पनेसो इमिना गहितो”ति पुच्छि. अथस्स सा आचिक्खन्ती गाथमाह–
246. “चातुद्दसिं पञ्चदसिञ्च राज, चतुप्पथे सम्मति नागराजा;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो”ति.
तत्थ चतुप्पथेति चतुक्कमग्गस्स आसन्नट्ठाने एकस्मिं वम्मिके चतुरङ्गसमन्नागतं अधिट्ठानं अधिट्ठहित्वा उपोसथवासं वसन्तो निपज्जतीति अत्थो. तं बन्धनाति तं एवं धम्मिकं गुणवन्तं नागराजानं एतस्स धनं दत्वा पेळबन्धना पमुञ्च.
एवञ्च पन वत्वा पुनपि तं याचन्ती द्वे गाथा अभासि–
247. “सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला;
वारिगेहसया नारी, तापि तं सरणं गता.
248. “धम्मेन मोचेहि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा”ति.
तत्थ सोळसित्थिसहस्सानीति मा त्वं एस यो वा सो वा दलिद्दनागोति मञ्ञित्थ. एतस्स हि एत्तका सब्बालङ्कारपटिमण्डिता इत्थियोव, सेसा सम्पत्ति अपरिमाणाति दस्सेति. वारिगेहसयाति उदकच्छदनं उदकगब्भं कत्वा तत्थ सयनसीला. ओस्सट्ठकायोति निस्सट्ठकायो हुत्वा. चरातूति चरतु.
अथ नं राजा तिस्सो गाथा अभासि–
249. “धम्मेन मोचेमि असाहसेन, गामेन निक्खेन गवं सतेन;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा.
250. “दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च पल्लङ्कं, उमापुप्फसरिन्निभं.
251. “द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा”ति.
तत्थ लुद्दाति राजा उरगं मोचेतुं अहितुण्डिकं आमन्तेत्वा तस्स दातब्बं देय्यधम्मं दस्सेन्तो एवमाह. गाथा पन हेट्ठा वुत्तत्थायेव.
अथ नं लुद्दो आह–
252. “विनापि दाना तव वचनं जनिन्द, मुञ्चेमु नं उरगं बन्धनस्मा;
ओस्सट्ठकायो उरगो चरातु, पुञ्ञत्थिको मुञ्चतु बन्धनस्मा”ति.
तत्थ तव वचनन्ति महाराज, विनापि दानेन तव वचनमेव अम्हाकं गरु. मुञ्चेमु नन्ति मुञ्चिस्सामि एतन्ति वदति.
एवञ्च पन वत्वा महासत्तं पेळतो नीहरि. नागराजा निक्खमित्वा पुप्फन्तरं पविसित्वा तं अत्तभावं विजहित्वा माणवकवण्णेन अलङ्कतसरीरो हुत्वा पथविं भिन्दन्तो विय निक्खन्तो अट्ठासि. सुमना आकासतो ओतरित्वा तस्स सन्तिके ठिता. नागराजा अञ्जलिं पग्गय्ह राजानं नमस्समानो अट्ठासि. तमत्थं पकासेन्तो सत्था द्वे गाथा अभासि–
253. “मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि;
नमो ते कासिराजत्थु, नमो ते कासिवड्ढन;
अञ्जलिं ते पग्गण्हामि, पस्सेय्यं मे निवेसनं.
254. “अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानी”ति.
तत्थ पस्सेय्यं मे निवेसनन्ति मम निवेसनं चम्पेय्यनागभवनं रमणीयं पस्सितब्बयुत्तकं. तं ते अहं दस्सेतुकामो, तं सबलवाहनो त्वं आगन्त्वा पस्स, नरिन्दाति वदति. दुब्बिस्ससन्ति दुविस्सासनीयं. सचे चाति सचे मं याचसि, पस्सेय्याम ते निवेसनानि, अपि च खो पन तं न सद्दहामीति वदति.
अथ नं सद्दहापेतुं सपथं करोन्तो महासत्तो द्वे गाथा अभासि–
255. “सचेपि वातो गिरिमावहेय्य, चन्दो च सुरियो च छमा पतेय्युं;
सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं.
256. “नभं फलेय्य उदधीपि सुस्से, संवट्टये भूतधरा वसुन्धरा;
सिलुच्चयो मेरु समूलमुप्पते, न त्वेवहं राज मुसा भणेय्यन्”ति.
तत्थ संवट्टये भूतधरा वसुन्धराति अयं भूतधराति च वसुन्धराति च सङ्खं गता महापथवी किलञ्जं विय संवट्टेय्य. समूलमुप्पतेति एवं महासिनेरुपब्बतो समूलो उट्ठाय पुराणपण्णं विय आकासे पक्खन्देय्य.
सो महासत्तेन एवं वुत्तेपि असद्दहन्तो–
257. “अद्धा हि दुब्बिस्ससमेतमाहु, यं मानुसो विस्ससे अमानुसम्हि;
सचे च मं याचसि एतमत्थं, दक्खेमु ते नाग निवेसनानी”ति.–

पुनपि तमेव गाथं वत्वा “त्वं मया कतगुणं जानितुं अरहसि, सद्दहितुं पन युत्तभावं वा अयुत्तभावं वा अहं जानिस्सामी”ति पकासेन्तो इतरं गाथमाह–

258. “तुम्हे खोत्थ घोरविसा उळारा, महातेजा खिप्पकोपी च होथ;
मंकारणा बन्धनस्मा पमुत्तो, अरहसि नो जानितुये कतानी”ति.
तत्थ उळाराति उळारविसा. जानितुयेति जानितुं.
अथ नं सद्दहापेतुं पुन सपथं करोन्तो महासत्तो गाथमाह–
259. “सो पच्चतं निरये घोररूपे, मा कायिकं सातमलत्थ किञ्चि;
पेळाय बद्धो मरणं उपेतु, यो तादिसं कम्मकतं न जाने”ति.
तत्थ पच्चतन्ति पच्चतु. कम्मकतन्ति कतकम्मं एवं गुणकारकं तुम्हादिसं यो न जानाति, सो एवरूपो होतूति वदति.
अथस्स राजा सद्दहित्वा थुतिं करोन्तो गाथमाह–
260. “सच्चप्पटिञ्ञा तव मेस होतु, अक्कोधनो होहि अनुपनाही;
सब्बञ्च ते नागकुलं सुपण्णा, अग्गिंव गिम्हेसु विवज्जयन्तू”ति.
तत्थ तव मेस होतूति तव एसा पटिञ्ञा सच्चा होतु. अग्गिंव गिम्हेसु विवज्जयन्तूति यथा मनुस्सा गिम्हकाले सन्तापं अनिच्छन्ता जलमानं अग्गिं विवज्जेन्ति, एवं विवज्जेन्तु दूरतोव परिहरन्तु.
महासत्तोपि रञ्ञो थुतिं करोन्तो इतरं गाथमाह–
261. “अनुकम्पसी नागकुलं जनिन्द, माता यथा सुप्पियं एकपुत्तं;
अहञ्च ते नागकुलेन सद्धिं, काहामि वेय्यावटिकं उळारन्”ति.
तं सुत्वा राजा नागभवनं गन्तुकामो सेनं गमनसज्जं कातुं आणापेन्तो गाथमाह–
262. “योजेन्तु वे राजरथे सुचित्ते, कम्बोजके अस्सतरे सुदन्ते;
नागे च योजेन्तु सुवण्णकप्पने, दक्खेमु नागस्स निवेसनानी”ति.
तत्थ कम्बोजके अस्सतरे सुदन्तेति सुसिक्खिते कम्बोजरट्ठसम्भवे अस्सतरे योजेन्तु.
इतरा अभिसम्बुद्धगाथा–
263. “भेरी मुदिङ्गा पणवा च सङ्खा, अवज्जयिंसु उग्गसेनस्स रञ्ञो;
पायासि राजा बहु सोभमानो, पुरक्खतो नारिगणस्स मज्झे”ति.
तत्थ बहु सोभमानोति भिक्खवे, बाराणसिराजा सोळसहि नारीसहस्सेहि पुरक्खतो परिवारितो तस्स नारीगणस्स मज्झे बाराणसितो नागभवनं गच्छन्तो अतिविय सोभमानो पायासि.
तस्स नगरा निक्खन्तकालेयेव महासत्तो अत्तनो आनुभावेन नागभवनं सब्बरतनमयं पाकारञ्च द्वारट्टालके च दिस्समानरूपे कत्वा नागभवनगामिं मग्गं अलङ्कतपटियत्तं मापेसि राजा सपरिसो तेन मग्गेन नागभवनं पविसित्वा रमणीयं भूमिभागञ्च पासादे च अद्दस. तमत्थं पकासेन्तो सत्था आह–
264. “सुवण्णचितकं भूमिं, अद्दक्खि कासिवड्ढनो;
सोवण्णमयपासादे, वेळुरियफलकत्थते.
265. “स राजा पाविसि ब्यम्हं, चम्पेय्यस्स निवेसनं;
आदिच्चवण्णसन्निभं, कंसविज्जुपभस्सरं.
266. “नानारुक्खेहि सञ्छन्नं, नानागन्धसमीरितं;
सो पावेक्खि कासिराजा, चम्पेय्यस्स निवेसनं.
267. “पविट्ठस्मिं कासिरञ्ञे, चम्पेय्यस्स निवेसनं;
दिब्बा तूरिया पवज्जिंसु, नागकञ्ञा च नच्चिसुं.
268. “तं नागकञ्ञा चरितं गणेन, अन्वारुही कासिराजा पसन्नो;
निसीदि सोवण्णमयम्हि पीठे, सापस्सये चन्दनसारलित्ते”ति.
तत्थ सुवण्णचितकन्ति सुवण्णवालुकाय सन्थतं. ब्यम्हन्ति अलङ्कतनागभवनं. चम्पेय्यस्साति नागभवनं पविसित्वा चम्पेय्यनागराजस्स निवेसनं पाविसि. कंसविज्जुपभस्सरन्ति मेघमुखे सञ्चरणसुवण्णविज्जु विय ओभासमानं. नानागन्धसमीरितन्ति नानाविधेहि दिब्बगन्धेहि अनुसञ्चरितं. चरितं गणेनाति तं निवेसनं नागकञ्ञागणेन चरितं अनुसञ्चरितं. चन्दनसारलित्तेति दिब्बसारचन्दनेन अनुलित्ते.
तत्थ निसिन्नमत्तस्सेवस्स नानग्गरसं दिब्बभोजनं उपनामेसुं, तथा सोळसन्नं इत्थिसहस्सानं सेसराजपरिसाय च. सो सत्ताहमत्तं सपरिसो दिब्बन्नपानादीनि परिभुञ्जित्वा दिब्बेहि कामगुणेहि अभिरमित्वा सुखसयने निसिन्नो महासत्तस्स यसं वण्णेत्वा “नागराज, त्वं एवरूपं सम्पत्तिं पहाय मनुस्सलोके वम्मिकमत्थके निपज्जित्वा कस्मा उपोसथवासं वसी”ति पुच्छि. सोपिस्स कथेसि. तमत्थं पकासेन्तो सत्था आह–
269. “सो तत्थ भुत्वा च अथो रमित्वा, चम्पेय्यकं कासिराजा अवोच;
विमानसेट्ठानि इमानि तुय्हं, आदिच्चवण्णानि पभस्सरानि;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
270. “ता कम्बुकायूरधरा सुवत्था, वट्टङ्गुली तम्बतलूपपन्ना;
पग्गय्ह पायेन्ति अनोमवण्णा, नेतादिसं अत्थि मनुस्सलोके;
किं पत्थयं नाग तपो करोसि.
271. “नज्जो च तेमा पुथुलोममच्छा, आटासकुन्ताभिरुदा सुतित्था;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
272. “कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
273. “अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
274. “इमा च ते पोक्खरञ्ञो समन्ततो, दिब्बा च गन्धा सततं पवायन्ति;
नेतादिसं अत्थि मनुस्सलोके, किं पत्थयं नाग तपो करोसि.
275. “न पुत्तहेतु न धनस्स हेतु, न आयुनो चापि जनिन्द हेतु;
मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमी”ति.
तत्थ ति सोळससहस्सनागकञ्ञायो सन्धायाह. कम्बुकायूरधराति सुवण्णाभरणधरा. वट्टङ्गुलीति पवाळङ्कुरसदिसवट्टङ्गुली. तम्बतलूपपन्नाति अभिरत्तेहि हत्थपादतलेहि समन्नागता. पायेन्तीति दिब्बपानं उक्खिपित्वा तं पायेन्ति. पुथुलोममच्छाति पुथुलपत्तेहि नानामच्छेहि समन्नागता. आटासकुन्ताभिरुदाति आटासङ्खातेहि सकुणेहि अभिरुदा. सुतित्थाति सुन्दरतित्था. दिविया च हंसाति दिब्बहंसा च. सम्पतन्तीति मनुञ्ञरवं रवन्ता रुक्खतो रुक्खं सम्पतन्ति. दिब्बा च गन्धाति तासु पोक्खरणीसु सततं दिब्बगन्धा वायन्ति. अभिपत्थयानोति पत्थयन्तो विचरामि. तस्माति तेन कारणेन परक्कम्म वीरियं पग्गहेत्वा तपो करोमि, उपोसथं उपवसामीति.
एवं वुत्ते राजा आह–
276. “त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु;
सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि.
277. “देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो;
पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको”ति.
तत्थ सुरोसितोति सुविलित्तो.
अथस्स आचिक्खन्तो नागराजा आह–
278. “जनिन्द नाञ्ञत्र मनुस्सलोका, सुद्धीव संविज्जति संयमो वा;
अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तन्”ति.
तत्थ सुद्धी वाति महाराज, अञ्ञत्र मनुस्सलोका अमतमहानिब्बानसङ्खाता सुद्धि वा सीलसंयमो वा नत्थि. अन्तन्ति मनुस्सयोनिं लद्धा जातिमरणस्स अन्तं करिस्सामीति तपो करोमीति.
तं सुत्वा राजा आह–
279. “अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नारियो च दिस्वान तुवञ्च नाग, काहामि पुञ्ञानि अनप्पकानी”ति.
तत्थ नारियो चाति इमा तव नागकञ्ञायो च तुवञ्च दिस्वा बहूनि पुञ्ञानि करिस्सामीति वदति.
अथ नं नागराजा आह–
280. “अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
नारियो च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी”ति.
तत्थ करोहीति करेय्यासि, महाराजाति.
एवं वुत्ते उग्गसेनो गन्तुकामो हुत्वा “नागराज, चिरं वसिम्ह, गमिस्सामा”ति आपुच्छि. अथ नं महासत्तो “तेन हि महाराज, यावदिच्छकं धनं गण्हाही”ति धनं दस्सेन्तो आह–
281. “इदञ्च मे जातरूपं पहूतं, रासी सुवण्णस्स च तालमत्ता;
इतो हरित्वान सुवण्णघरानि, करस्सु रूपियपाकारं करोन्तु.
282. “मुत्ता च वाहसहस्सानि पञ्च, वेळुरियमिस्सानि इतो हरित्वा;
अन्तेपुरे भूमियं सन्थरन्तु, निक्कद्दमा हेहिति नीरजा च.
283. “एतादिसं आवस राजसेट्ठ, विमानसेट्ठं बहु सोभमानं;
बाराणसिं नगरं इद्धं फीतं, रज्जञ्च कारेहि अनोमपञ्ञा”ति.
तत्थ रासीति तेसु तेसु ठानेसु तालपमाणा रासियो. सुवण्णघरानीति सुवण्णगेहानि. निक्कद्दमाति एवं ते अन्तेपुरे भूमि निक्कद्दमा च निरजा च भविस्सति. एतादिसन्ति एवरूपं सुवण्णमयं रजतपाकारं मुत्तावेळुरियसन्थतभूमिभागं. फीतन्ति फीतं बाराणसिनगरञ्च आवस. अनोमपञ्ञाति अलामकपञ्ञा.
राजा तस्स कथं सुत्वा अधिवासेसि. अथ महासत्तो नागभवने भेरिं चरापेसि “सब्बा राजपरिसा यावदिच्छकं हिरञ्ञसुवण्णादिकं धनं गण्हन्तू”ति. रञ्ञो च अनेकेहि सकटसतेहि धनं पेसेसि. राजा महन्तेन यसेन नागभवना निक्खमित्वा बाराणसिमेव गतो. ततो पट्ठाय किर जम्बुदीपतलं सहिरञ्ञं जातं.
सत्था इमं धम्मदेसनं आहरित्वा “एवं पोराणकपण्डिता नागसम्पत्तिं पहाय उपोसथवासं वसिंसू”ति वत्वा जातकं समोधानेसि– “तदा अहितुण्डिको देवदत्तो अहोसि, सुमना राहुलमाता, उग्गसेनो सारिपुत्तो, चम्पेय्यनागराजा पन अहमेव अहोसिन्”ति.

चम्पेय्यजातकवण्णना दसमा.