[506] 10. चम्पेय्यजातकवण्णना
का नु विज्जुरिवाभासीति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. तदा हि सत्था “साधु वो कतं उपासका उपोसथवासं वसन्तेहि, पोराणकपण्डिता नागसम्पत्तिं पहाय उपोसथवासं वसिंसुयेवा”ति वत्वा तेहि याचितो अतीतं आहरि. अतीते अङ्गरट्ठे अङ्गे च मगधरट्ठे मगधे च रज्जं कारेन्ते अङ्गमगधरट्ठानं अन्तरे चम्पा नाम नदी, तत्थ नागभवनं अहोसि. चम्पेय्यो नाम नागराजा रज्जं कारेसि. कदाचि मगधराजा अङ्गरट्ठं गण्हाति, कदाचि अङ्गराजा मगधरट्ठं. अथेकदिवसं मगधराजा अङ्गेन सद्धिं युज्झित्वा युद्धपराजितो अस्सं आरुय्ह पलायन्तो अङ्गरञ्ञो योधेहि अनुबद्धो पुण्णं चम्पानदिं पत्वा “परहत्थे मरणतो नदिं पविसित्वा मतं सेय्यो”ति अस्सेनेव सद्धिं नदिं ओतरि. तदा चम्पेय्यो नागराजा अन्तोदके रतनमण्डपं निम्मिनित्वा महापरिवारो महापानं पिवति. अस्सो रञ्ञा सद्धिं उदके निमुज्जित्वा नागरञ्ञो पुरतो ओतरि. नागराजा अलङ्कतपटियत्तं राजानं दिस्वा सिनेहं उप्पादेत्वा आसना उट्ठाय “मा भायि, महाराजा”ति राजानं अत्तनो पल्लङ्के निसीदापेत्वा उदके निमुग्गकारणं पुच्छि. राजा यथाभूतं कथेसि. अथ नं “मा भायि, महाराज, अहं तं द्विन्नं रट्ठानं सामिकं करिस्सामी”ति अस्सासेत्वा सत्ताहं महन्तं यसं अनुभवित्वा सत्तमे दिवसे मगधराजेन सद्धिं नागभवना निक्खमि. मगधराजा नागराजस्सानुभावेन अङ्गराजानं गहेत्वा जीविता वोरोपेत्वा द्वीसु रट्ठेसु रज्जं कारेसि. ततो पट्ठाय रञ्ञो च नागराजस्स च विस्सासो थिरो अहोसि. राजा अनुसंवच्छरं चम्पानदीतीरे रतनमण्डपं कारेत्वा महन्तेन परिच्चागेन नागरञ्ञो बलिकम्मं करोति. सोपि महन्तेन परिवारेन नागभवना निक्खमित्वा बलिकम्मं सम्पटिच्छति. महाजनो नागरञ्ञो सम्पत्तिं ओलोकेति. तदा बोधिसत्तो दलिद्दकुले निब्बत्तो राजपरिसाय सद्धिं नदीतीरं गन्त्वा तं नागराजस्स सम्पत्तिं दिस्वा लोभं उप्पादेत्वा तं पत्थयमानो दानं दत्वा सीलं रक्खित्वा चम्पेय्यनागराजस्स कालकिरियतो सत्तमे दिवसे चवित्वा तस्स वसनपासादे सिरिगब्भे सिरिसयनपिट्ठे निब्बत्ति सरीरं सुमनदामवण्णं महन्तं अहोसि. सो तं दिस्वा विप्पटिसारी हुत्वा “मया कतकुसलनिस्सन्देन छसु कामसग्गेसु इस्सरियं कोट्ठे पटिसामितं धञ्ञं विय अहोसि. स्वाहं इमिस्सा तिरच्छानयोनिया पटिसन्धिं गण्हिं, किं मे जीवितेना”ति मरणाय चित्तं उप्पादेसि. अथ नं सुमना नाम नागमाणविका दिस्वा “महानुभावो सत्तो निब्बत्तो भविस्सती”ति सेसनागमाणविकानं सञ्ञं अदासि, सब्बा नानातूरियहत्था आगन्त्वा तस्स उपहारं करिंसु. तस्स तं नागभवनं सक्कभवनं विय अहोसि, मरणचित्तं पटिप्पस्सम्भि, सप्पसरीरं विजहित्वा सब्बालङ्कारपटिमण्डितो सयनपिट्ठे निसीदि. अथस्स ततो पट्ठाय यसो महा अहोसि. सो तत्थ नागरज्जं कारेन्तो अपरभागे विप्पटिसारी हुत्वा “किं मे इमाय तिरच्छानयोनिया उपोसथवासं वसित्वा इतो मुच्चित्वा मनुस्सपथं गन्त्वा सच्चानि पटिविज्झित्वा दुक्खस्सन्तं करिस्सामी”ति चिन्तेत्वा ततो पट्ठाय तस्मिंयेव पासादे उपोसथकम्मं करोति. अलङ्कतनागमाणविका तस्स सन्तिकं गच्छन्ति, येभुय्येनस्स सीलं भिज्जति. सो ततो पट्ठाय पासादा निक्खमित्वा उय्यानं गच्छति. ता तत्रापि गच्छन्ति, उपोसथो भिज्जतेव. सो चिन्तेसि “मया इतो नागभवना निक्खमित्वा मनुस्सलोकं गन्त्वा उपोसथवासं वसितुं वट्टती”ति. सो ततो पट्ठाय उपोसथदिवसेसु नागभवना निक्खमित्वा एकस्स पच्चन्तगामस्स अविदूरे महामग्गसमीपे वम्मिकमत्थके “मम चम्मादीहि अत्थिका गण्हन्तु, मं कीळासप्पं वा कातुकामा करोन्तू”ति सरीरं दानमुखे विस्सज्जेत्वा भोगे आभुजित्वा निपन्नो उपोसथवासं वसति. महामग्गेन गच्छन्ता च आगच्छन्ता च तं दिस्वा गन्धादीहि पूजेत्वा पक्कमन्ति. पच्चन्तगामवासिनो गन्त्वा “महानुभावो नागराजा”ति तस्स उपरि मण्डपं करित्वा समन्ता वालुकं ओकिरित्वा गन्धादीहि पूजयिंसु. ततो पट्ठाय मनुस्सा महासत्ते पसीदित्वा पूजं कत्वा पुत्तं पत्थेन्ति, धीतरं पत्थेन्ति. महासत्तोपि उपोसथकम्मं करोन्तो चातुद्दसीपन्नरसीसु वम्मिकमत्थके निपज्जित्वा पाटिपदे नागभवनं गच्छति. तस्सेवं उपोसथं करोन्तस्स अद्धा वीतिवत्तो. एकदिवसं सुमना अग्गमहेसी आह “देव त्वं मनुस्सलोकं गन्त्वा उपोसथं उपवससि, मनुस्सलोको च सासङ्को सप्पटिभयो, सचे ते भयं उप्पज्जेय्य, अथ मयं येन निमित्तेन जानेय्याम, तं नो आचिक्खाही”ति. अथ नं महासत्तो मङ्गलपोक्खरणिया तीरं नेत्वा “सचे मं भद्दे, कोचि पहरित्वा किलमेस्सति, इमिस्सा पोक्खरणिया उदकं आविलं भविस्सति, सचे सुपण्णो गहेस्सति, उदकं पक्कुथिस्सति, सचे अहितुण्डिको गण्हिस्सति, उदकं लोहितवण्णं भविस्सती”ति आह. एवं तस्सा तीणि निमित्तानि आचिक्खित्वा चातुद्दसी-उपोसथं अधिट्ठाय नागभवना निक्खमित्वा तत्थ गन्त्वा वम्मिकमत्थके निपज्जि सरीरसोभाय वम्मिकं सोभयमानो. सरीरञ्हिस्स रजतदामं विय सेतं अहोसि मत्थको रत्तकम्बलगेण्डुको विय. इमस्मिं पन जातके बोधिसत्तस्स सरीरं नङ्गलसीसपमाणं अहोसि, भूरिदत्तजातके (जा. 2.22.784 आदयो) ऊरुप्पमाणं, सङ्खपालजातके (जा. 2.17.143 आदयो) एकदोणिकनावपमाणं. तदा एको बाराणसिवासी माणवो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके अलम्पायनमन्तं उग्गण्हित्वा तेन मग्गेन अत्तनो गेहं गच्छन्तो महासत्तं दिस्वा “इमं सप्पं गहेत्वा गामनिगमराजधानीसु कीळापेन्तो धनं उप्पादेस्सामी”ति चिन्तेत्वा दिब्बोसधानि गहेत्वा दिब्बमन्तं परिवत्तेत्वा तस्स सन्तिकं अगमासि. दिब्बमन्तसुतकालतो पट्ठाय महासत्तस्स कण्णेसु अयसलाकपवेसनकालो विय जातो, मत्थको सिखरेन अभिमत्थियमानो विय जातो. सो “को नु खो एसो”ति भोगन्तरतो सीसं उक्खिपित्वा ओलोकेन्तो अहितुण्डिकं दिस्वा चिन्तेसि “मम विसं महन्तं, सचाहं कुज्झित्वा नासवातं विस्सज्जेस्सामि, एतस्स सरीरं भस्ममुट्ठि विय विप्पकिरिस्सति, अथ मे सीलं खण्डं भविस्सति, न दानि तं ओलोकेस्सामी”ति. सो अक्खीनि निम्मीलेत्वा सीसं भोगन्तरे ठपेसि. अहितुण्डिको ब्राह्मणो ओसधं खादित्वा मन्तं परिवत्तेत्वा खेळं महासत्तस्स सरीरे ओपि, ओसधानञ्च मन्तस्स चानुभावेन खेळेन फुट्ठफुट्ठट्ठाने फोटानं उट्ठानकालो विय जातो. अथ नं सो नङ्गुट्ठे गहेत्वा कड्ढित्वा दीघसो निपज्जापेत्वा अजपदेन दण्डेन उप्पीळेन्तो दुब्बलं कत्वा सीसं दळ्हं गहेत्वा निप्पीळि, महासत्तस्स मुखं विवरि. अथस्स मुखे खेळं ओपित्वा ओसधमन्तं कत्वा दन्ते भिन्दि, मुखं लोहितस्स पूरि. महासत्तो अत्तनो सीलभेदभयेन एवरूपं दुक्खं अधिवासेन्तो अक्खीनि उम्मीलेत्वा ओलोकनमत्तम्पि नाकरि. सोपि “नागराजानं दुब्बलं करिस्सामी”ति नङ्गुट्ठतो पट्ठायस्स अट्ठीनि चुण्णयमानो विय सकलसरीरं मद्दित्वा पट्टकवेठनं नाम वेठेसि, तन्तमज्जितं नाम मज्जि, नङ्गुट्ठं गहेत्वा दुस्सपोथिमं नाम पोथेसि. महासत्तस्स सकलसरीरं लोहितमक्खितं अहोसि. सो महावेदनं अधिवासेसि. अथस्स दुब्बलभावं ञत्वा वल्लीहि पेळं करित्वा तत्थ नं पक्खिपित्वा पच्चन्तगामं नेत्वा महाजनमज्झे कीळापेसि. नीलादीसु वण्णेसु वट्टचतुरस्सादीसु सण्ठानेसु अणुंथूलादीसु पमाणेसु यं यं ब्राह्मणो इच्छति, महासत्तो तंतदेव कत्वा नच्चति, फणसतं फणसहस्सम्पि करोतियेव. महाजनो पसीदित्वा बहुं धनं अदासि. एकदिवसमेव कहापणसहस्सञ्चेव सहस्सग्घनके च परिक्खारे लभि. ब्राह्मणो आदितोव सहस्सं लभित्वा “विस्सज्जेस्सामी”ति चिन्तेसि, तं पन धनं लभित्वा “पच्चन्तगामेयेव ताव मे एत्तकं धनं लद्धं, राजराजमहामच्चानं सन्तिके बहुं धनं लभिस्सामी”ति सकटञ्च सुखयानकञ्च गहेत्वा सकटे परिक्खारे ठपेत्वा सुखयानके निसिन्नो महन्तेन परिवारेन महासत्तं गामनिगमादीसु कीळापेन्तो “बाराणसियं उग्गसेनरञ्ञो सन्तिके कीळापेत्वा विस्सज्जेस्सामी”ति अगमासि. सो मण्डूके मारेत्वा नागरञ्ञो देति. नागराजा “पुनप्पुनं एस मं निस्साय मारेस्सती”ति न खादति. अथस्स मधुलाजे अदासि. महासत्तो “सचाहं भोजनं गण्हिस्सामि, अन्तोपेळाय एव मरणं भविस्सती”ति तेपि न खादति. ब्राह्मणो मासमत्तेन बाराणसिं पत्वा द्वारगामेसु कीळापेन्तो बहुं धनं लभि. राजापि नं पक्कोसापेत्वा “अम्हाकं कीळापेही”ति आह. “साधु, देव, स्वे पन्नरसे तुम्हाकं कीळापेस्सामी”ति. राजा “स्वे नागराजा राजङ्गणे नच्चिस्सति, महाजनो सन्निपतित्वा पस्सतू”ति भेरिं चरापेत्वा पुनदिवसे राजङ्गणं अलङ्कारापेत्वा ब्राह्मणं पक्कोसापेसि. सो रतनपेळाय महासत्तं नेत्वा विचित्तत्थरे पेळं ठपेत्वा निसीदि. राजापि पासादा ओरुय्ह महाजनपरिवुतो राजासने निसीदि. ब्राह्मणो महासत्तं नीहरित्वा नच्चापेसि. महाजनो सकभावेन सण्ठातुं असक्कोन्तो चेलुक्खेपसहस्सं पवत्तेति. बोधिसत्तस्स उपरि सत्तरतनवस्सं वस्सति. तस्स गहितस्स मासो सम्पूरि. एत्तकं कालं निराहारोव अहोसि. सुमना “अतिचिरायति मे पियसामिको, इदानिस्स इध अनागच्छन्तस्स मासो सम्पुण्णो, किं नु खो कारणन्”ति गन्त्वा पोक्खरणिं ओलोकेन्ती लोहितवण्णं उदकं दिस्वा “अहितुण्डिकेन गहितो भविस्सती”ति ञत्वा नागभवना निक्खमित्वा वम्मिकसन्तिकं गन्त्वा महासत्तस्स गहितट्ठानञ्च किलमितट्ठानञ्च दिस्वा रोदित्वा कन्दित्वा पच्चन्तगामं गन्त्वा पुच्छित्वा तं पवत्तिं सुत्वा बाराणसिं गन्त्वा राजङ्गणे परिसमज्झे आकासे रोदमाना अट्ठासि. महासत्तो नच्चन्तोव आकासं ओलोकेत्वा तं दिस्वा लज्जितो पेळं पविसित्वा निपज्जि. राजा तस्स पेळं पविट्ठकाले “किं नु खो कारणन्”ति इतो चितो च ओलोकेन्तो तं आकासे ठितं दिस्वा पठमं गाथमाह–
240. “का नु विज्जुरिवाभासि, ओसधी विय तारका;
देवता नुसि गन्धब्बी, न तं मञ्ञामी मानुसिन्”ति.
तत्थ न तं मञ्ञामि मानुसिन्ति अहं तं मानुसीति न मञ्ञामि, तया एकाय देवताय गन्धब्बिया वा भवितुं वट्टतीति वदति. इदानि तेसं वचनपटिवचनगाथा होन्ति–
241. “नम्हि देवी न गन्धब्बी, न महाराज मानुसी;
नागकञ्ञास्मि भद्दन्ते, अत्थेनम्हि इधागता.
242. “विब्भन्तचित्ता कुपितिन्द्रियासि, नेत्तेहि ते वारिगणा सवन्ति;
किं ते नट्ठं किं पन पत्थयाना, इधागता नारि तदिङ्घ ब्रूहि.
243. “यमुग्गतेजो उरगोति चाहु, नागोति नं आहु जना जनिन्द;
तमग्गही पुरिसो जीविकत्थो, तं बन्धना मुञ्च पती ममेसो.
244. “कथं न्वयं बलविरियूपपन्नो, हत्थत्तमागच्छि वनिब्बकस्स;
अक्खाहि मे नागकञ्ञे तमत्थं, कथं विजानेमु गहीतनागं.
245. “नगरम्पि नागो भस्मं करेय्य, तथा हि सो बलविरियूपपन्नो;
धम्मञ्च नागो अपचायमानो, तस्मा परक्कम्म तपो करोती”ति.
तत्थ अत्थेनम्हीति अहं एकं कारणं पटिच्च इधागता. कुपितिन्द्रियाति किलन्तिन्द्रिया. वारिगणाति अस्सुबिन्दुघटा. उरगोति चाहूति उरगोति चायं महाजनो कथेसि. तमग्गही पुरिसोति अयं पुरिसो तं नागराजानं जीविकत्थाय अग्गहेसि. वनिब्बकस्साति इमस्स वनिब्बकस्स कथं नु एस महानुभावो समानो हत्थत्तं आगतोति पुच्छति. धम्मञ्चाति पञ्चसीलधम्मं उपोसथवासधम्मञ्च गरुं करोन्तो विहरति, तस्मा इमिना पुरिसेन गहितोपि “सचाहं इमस्स उपरि नासवातं विस्सज्जेस्सामि, भस्ममुट्ठि विय विकिरिस्सति, एवं मे सीलं भिज्जिस्सती”ति सीलभेदभया परक्कम्म तं दुक्खं अधिवासेत्वा तपो करोति, वीरियमेव करोतीति आह.