[505] 9. सोमनस्सजातकवण्णना
को तं हिंसति हेठेतीति इदं सत्था जेतवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तदा हि सत्था “न, भिक्खवे, इदानेव, पुब्बेपेस मम वधाय परिसक्कियेवा”ति वत्वा अतीतं आहरि. अतीते कुरुरट्ठे उत्तरपञ्चालनगरे रेणु नाम राजा रज्जं कारेसि. तदा महारक्खितो नाम तापसो पञ्चसततापसपरिवारो हिमवन्ते चिरं वसित्वा लोणम्बिलसेवनत्थाय चारिकं चरन्तो उत्तरपञ्चालनगरं पत्वा राजुय्याने वसित्वा सपरिसो पिण्डाय चरन्तो राजद्वारं पापुणि. राजा इसिगणं दिस्वा इरियापथे पसन्नो अलङ्कतमहातले निसीदापेत्वा पणीतेनाहारेन परिविसित्वा “भन्ते, इमं वस्सारत्तं मम उय्यानेयेव वसथा”ति वत्वा तेहि सद्धिं उय्यानं गन्त्वा वसनट्ठानानि कारेत्वा पब्बजितपरिक्खारे दत्वा वन्दित्वा निक्खमि. ततो पट्ठाय सब्बेपि ते राजनिवेसने भुञ्जन्ति. राजा पन अपुत्तको पुत्तं पत्थेति, पुत्ता नुप्पज्जन्ति. वस्सारत्तच्चयेन महारक्खितो “इदानि हिमवन्तो रमणीयो, तत्थेव गमिस्सामा”ति राजानं आपुच्छित्वा रञ्ञा कतसक्कारसम्मानो निक्खमित्वा अन्तरामग्गे मज्झन्हिकसमये मग्गा ओक्कम्म एकस्स सन्दच्छायस्स रुक्खस्स हेट्ठा तरुणतिणपिट्ठे सपरिवारो निसीदि. तापसा कथं समुट्ठापेसुं “राजगेहे वंसानुरक्खितो पुत्तो नत्थि, साधु वतस्स सचे राजा पुत्तं लभेय्य, पवेणि घटीयेथा”ति. महारक्खितो तेसं कथं सुत्वा “भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो”ति उपधारेन्तो “भविस्सती”ति ञत्वा एवमाह “मा भोन्तो चिन्तयित्थ, अज्ज पच्चूसकाले एको देवपुत्तो चवित्वा रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हिस्सती”ति. तं सुत्वा एको कुटजटिलो “इदानि राजकुलूपको भविस्सामी”ति चिन्तेत्वा तापसानं गमनकाले गिलानालयं कत्वा निपज्जित्वा “एहि गच्छामा”ति वुत्तो “न सक्कोमी”ति आह. महारक्खितो तस्स निपन्नकारणं ञत्वा “यदा सक्कोसि, तदा आगच्छेय्यासी”ति वत्वा इसिगणं आदाय हिमवन्तमेव गतो. कुहकोपि निवत्तित्वा वेगेनागन्त्वा राजद्वारे ठत्वा “महारक्खितस्स उपट्ठाकतापसो आगतो”ति रञ्ञो आरोचापेत्वा रञ्ञा वेगेन पक्कोसापितो पासादं अभिरुय्ह पञ्ञत्तासने निसीदि. राजा कुहकं तापसं वन्दित्वा एकमन्तं निसिन्नो इसीनं आरोग्यं पुच्छित्वा “भन्ते, अतिखिप्पं निवत्तित्थ, वेगेन केनत्थेनागतत्था”ति आह. “आम, महाराज, इसिगणो सुखनिसिन्नो ‘साधु वतस्स, सचे रञ्ञो पवेणिपालको पुत्तो उप्पज्जेय्या’ति कथं समुट्ठापेसि. अहं कथं सुत्वा “भविस्सति नु खो रञ्ञो पुत्तो, उदाहु नो”ति दिब्बचक्खुना ओलोकेन्तो “महिद्धिको देवपुत्तो चवित्वा अग्गमहेसिया सुधम्माय कुच्छिम्हि निब्बत्तिस्सती”ति दिस्वा “अजानन्ता गब्भं नासेय्युं, आचिक्खिस्सामि नेसन्”ति तुम्हाकं कथनत्थाय आगतो. कथितं ते मया, गच्छामहं, महाराजाति. राजा “भन्ते, न सक्का गन्तुन्”ति हट्ठतुट्ठो पसन्नचित्तो कुहकतापसं उय्यानं नेत्वा वसनट्ठानं संविदहित्वा अदासि. सो ततो पट्ठाय राजकुले भुञ्जन्तो वसति, “दिब्बचक्खुको”त्वेवस्स नामं अहोसि. तदा बोधिसत्तो तावतिंसभवना चवित्वा तत्थ पटिसन्धिं गण्हि. जातस्स चस्स नामग्गहणदिवसे “सोमनस्सकुमारो”त्वेव नामं करिंसु. सो कुमारपरिहारेन वड्ढति. कुहकतापसोपि उय्यानस्स एकस्मिं पस्से नानप्पकारं सूपेय्यसाकञ्च वल्लिफलानि च रोपेत्वा पण्णिकानं हत्थे विक्किणन्तो धनं सण्ठपेसि. बोधिसत्तस्स सत्तवस्सिककाले रञ्ञो पच्चन्तो कुप्पि. “दिब्बचक्खुतापसं मा पमज्जी”ति कुमारं पटिच्छापेत्वा “पच्चन्तं वूपसमेस्सामी”ति गतो. अथेकदिवसं कुमारो “जटिलं पस्सिस्सामी”ति उय्यानं गन्त्वा कूटजटिलं एकं गण्ठिककासावं निवासेत्वा एकं पारुपित्वा उभोहि हत्थेहि द्वे उदकघटे गहेत्वा साकवत्थुस्मिं उदकं आसिञ्चन्तं दिस्वा “अयं कूटजटिलो अत्तनो समणधम्मं अकत्वा पण्णिककम्मं करोती”ति ञत्वा “किं करोसि पण्णिकगहपतिका”ति तं लज्जापेत्वा अवन्दित्वाव निक्खमि. कूटजटिलो “अयं इदानेव एवरूपो पच्चामित्तो, को जानाति किं करिस्सति, इदानेव नं नासेतुं वट्टती”ति चिन्तेत्वा रञ्ञो आगमनकाले पासाणफलकं एकमन्तं खिपित्वा पानीयघटं भिन्दित्वा पण्णसालाय तिणानि विकिरित्वा सरीरं तेलेन मक्खेत्वा पण्णसालं पविसित्वा ससीसं पारुपित्वा महादुक्खप्पत्तो विय मञ्चे निपज्जि. राजा आगन्त्वा नगरं पदक्खिणं कत्वा निवेसनं अपविसित्वाव “मम सामिकं दिब्बचक्खुकं पस्सिस्सामी”ति पण्णसालद्वारं गन्त्वा तं विप्पकारं दिस्वा “किं नु खो एतन्”ति अन्तो पविसित्वा तं निपन्नकं दिस्वा पादे परिमज्जन्तो पठमं गाथमाह–
211. “को तं हिंसति हेठेति, किं दुम्मनो सोचसि अप्पतीतो;
कस्सज्ज मातापितरो रुदन्तु, क्वज्ज सेतु निहतो पथब्या”ति.
तत्थ हिंसतीति पहरति. हेठेतीति अक्कोसति. क्वज्ज सेतूति को अज्ज सयतु. तं सुत्वा कूटजटिलो नित्थुनन्तो उट्ठाय दुतियं गाथमाह–
212. “तुट्ठोस्मि देव तव दस्सनेन, चिरस्सं पस्सामि तं भूमिपाल;
अहिंसको रेणुमनुप्पविस्स, पुत्तेन ते हेठयितोस्मि देवा”ति.
इतो परा उत्तानसम्बन्धगाथा पाळिनयेनेव वेदितब्बा–
213. “आयन्तु दोवारिका खग्गबन्धा, कासाविया यन्तु अन्तेपुरन्तं;
हन्त्वान तं सोमनस्सं कुमारं, छेत्वान सीसं वरमाहरन्तु.
214. “पेसिता राजिनो दूता, कुमारं एतदब्रवुं;
इस्सरेन वितिण्णोसि, वधं पत्तोसि खत्तिय.
215. “स राजपुत्तो परिदेवयन्तो, दसङ्गुलिं अञ्जलिं पग्गहेत्वा;
अहम्पि इच्छामि जनिन्द दट्ठुं, जीवं मं नेत्वा पटिदस्सयेथ.
216. “तस्स तं वचनं सुत्वा, रञ्ञो पुत्तं अदस्सयुं;
पुत्तो च पितरं दिस्वा, दूरतोवज्झभासथ.
217. “आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
अक्खाहि मे पुच्छितो एतमत्थं, अपराधो को निध ममज्ज अत्थी”ति.
तत्थ अहिंसकोति अहं कस्सचि अहिंसको सीलाचारसम्पन्नो. रेणुमनुप्पविस्साति महाराज रेणु, अहं तव पुत्तेन महापरिवारेन अनुपविसित्वा “अरे कूटतापस, कस्मा त्वं इध वससी”ति वत्वा पासाणफलकं खिपित्वा घटं भिन्दित्वा हत्थेहि च पादेहि च कोट्टेन्तेन विहेठितोस्मीति एवं सो अभूतमेव भूतं विय कत्वा राजानं सद्दहापेसि. आयन्तूति गच्छन्तु. “मम सामिम्हि विप्पटिपन्नकालतो पट्ठाय मयिपि सो न लज्जिस्सती”ति कुज्झित्वा तस्स वधं आणापेन्तो एवमाह. कासावियाति चोरघातका. तेपि फरसुहत्था अत्तनो विधानेन गच्छन्तूति वदति. वरन्ति वरं सीसं उत्तमसीसं छिन्दित्वा आहरन्तु. राजिनोति भिक्खवे, रञ्ञो सन्तिका दूता रञ्ञा पेसिता वेगेन गन्त्वा मातरा अलङ्करित्वा अत्तनो अङ्के निसीदापितं कुमारं परिवारेत्वा एतदवोचुं. इस्सरेनाति रञ्ञा. वितिण्णोसीति परिच्चत्तोसि. स राजपुत्तोति भिक्खवे, तेसं वचनं सुत्वा मरणभयतज्जितो मातु अङ्कतो उट्ठाय सो राजपुत्तो पटिदस्सयेथाति दस्सेथ. तस्साति भिक्खवे, ते दूता कुमारस्स तं वचनं सुत्वा मारेतुं अविसहन्ता गोणं विय नं रज्जुया परिकड्ढन्ता नेत्वा रञ्ञो दस्सयुं. कुमारे पन नीयमाने दासिगणपरिवुता सद्धिं ओरोधेहि सुधम्मापि देवी नागरापि “मयं निरपराधं कुमारं मारेतुं न दस्सामा”ति तेन सद्धिंयेव अगमंसु. आगच्छुन्ति तुम्हाकं आणाय मम सन्तिकं आगमिंसु. हन्तुं ममन्ति मं मारेतुं. को नीधाति को नु इध मम अपराधो, येन मं त्वं मारेसीति पुच्छि. राजा “भवग्गं अतिनीचं, तव दोसो अतिमहन्तो”ति तस्स दोसं कथेन्तो गाथमाह–
218. “सायञ्च पातो उदकं सजाति, अग्गिं सदा पारिचरतप्पमत्तो;
तं तादिसं संयतं ब्रह्मचारिं, कस्मा तुवं ब्रूसि गहप्पती”ति.
तत्थ उदकं सजातीति उदकोरोहणकम्मं करोति. तं तादिसन्ति तं तथारूपं मम सामिं दिब्बचक्खुतापसं कस्मा त्वं गहपतिवादेन समुदाचरसीति वदति. ततो कुमारो “देव, मय्हं गहपतिञ्ञेव ‘गहपती’ति वदन्तस्स को दोसो”ति वत्वा गाथमाह–
219. “ताला च मूला च फला च देव, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, तस्मा अहं ब्रूमि गहप्पती”ति.
तत्थ मूलाति मूलकादिमूलानि. फलाति नानाविधानि वल्लिफलानि. ते रक्खति गोपयतप्पमत्तोति ते एस तव कुलूपकतापसो पण्णिककम्मं करोन्तो निसीदित्वा रक्खति, वतिं कत्वा गोपयति अप्पमत्तो, तेन कारणेन सो तव ब्राह्मणो गहपति नाम होति. इति नं अहम्पि “गहपती”ति कथेसिं. सचे न सद्दहसि, चतूसु द्वारेसु पण्णिके पुच्छापेहीति. राजा पुच्छापेसि. ते “आम, मयं इमस्स हत्थतो पण्णञ्च फलाफलानि च किणामा”ति आहंसु. पण्णवत्थुम्पि उपधारापेत्वा पच्चक्खमकासि. पण्णसालम्पिस्स पविसित्वा कुमारस्स पुरिसा पण्णविक्कयलद्धं कहापणमासकभण्डिकं नीहरित्वा रञ्ञो दस्सेसुं. राजा महासत्तस्स निद्दोसभावं ञत्वा गाथमाह–
220. “सच्चं खो एतं वदसि कुमार, परिग्गहा विविधा सन्तिमस्स;
ते रक्खति गोपयतप्पमत्तो, स ब्राह्मणो गहपति तेन होती”ति.
ततो महासत्तो चिन्तेसि “एवरूपस्स बालस्स रञ्ञो सन्तिके वासतो हिमवन्तं पविसित्वा पब्बजितुं वरं, परिसमज्झेयेवस्स दोसं आविकत्वा आपुच्छित्वा अज्जेव निक्खमित्वा पब्बजिस्सामी”ति. सो परिसाय नमक्कारं कत्वा गाथमाह–
221. “सुणन्तु मय्हं परिसा समागता, सनेगमा जानपदा च सब्बे;
बालायं बालस्स वचो निसम्म, अहेतुना घातयते मं जनिन्दो”ति.
तत्थ बालायं बालस्साति अयं राजा सयं बालो इमस्स बालस्स कूटजटिलस्स वचनं सुत्वा अहेतुनाव मं घातयतेति. एवञ्च पन वत्वा पितरं वन्दित्वा अत्तानं पब्बज्जाय अनुजानापेन्तो इतरं गाथमाह–
222. “दळ्हस्मि मूले विसटे विरूळ्हे, दुन्निक्कयो वेळु पसाखजातो;
वन्दामि पादानि तव जनिन्द, अनुजान मं पब्बजिस्सामि देवा”ति.
तत्थ विसटेति विसाले महन्ते जाते. दुन्निक्कयोति दुन्निक्कड्ढियो. ततो परा रञ्ञो च पुत्तस्स च वचनपटिवचनगाथा होन्ति–
223. “भुञ्जस्सु भोगे विपुले कुमार, सब्बञ्च ते इस्सरियं ददामि;
अज्जेव त्वं कुरूनं होहि राजा, मा पब्बजी पब्बज्जा हि दुक्खा.
224. “किन्नूध देव तवमत्थि भोगा, पुब्बेवहं देवलोके रमिस्सं;
रूपेहि सद्देहि अथो रसेहि, गन्धेहि फस्सेहि मनोरमेहि.
225. “भुत्ता च मे भोगा तिदिवस्मिं देव, परिवारितो अच्छरानं गणेन;
तुवञ्च बालं परनेय्यं विदित्वा, न तादिसे राजकुले वसेय्यं.
226. “सचाहं बालो परनेय्यो अस्मि, एकापराधं खम पुत्त मय्हं;
पुनपि चे एदिसकं भवेय्य, यथामतिं सोमनस्स करोही”ति.
तत्थ दुक्खाति तात, पब्बज्जा नाम परपटिबद्धजीविकत्ता दुक्खा, मा पब्बजि, राजा होहीति तं याचि. किन्नूध देवाति देव, ये तव भोगा, तेसु किं नाम भुञ्जितब्बं अत्थि. परिवारितोति परिचारितो, अयमेव वा पाठो. तस्स किर जातिस्सरञाणं उप्पज्जि, तस्मा एवमाह. परनेय्यन्ति अन्धं विय यट्ठिया परेन नेतब्बं. तादिसेति तादिसस्स रञ्ञो सन्तिके न पण्डितेन वसितब्बं, मया अत्तनो ञाणबलेन अज्ज जीवितं लद्धं, नाहं तव सन्तिके वसिस्सामीति ञापेतुं एवमाह. यथामतिन्ति सचे पुन मय्हं एवरूपो दोसो होति, अथ त्वं यथा-अज्झासयं करोहीति पुत्तं खमापेसि. महासत्तो राजानं ओवदन्तो अट्ठ गाथा अभासि–
227. “अनिसम्म कतं कम्मं, अनवत्थाय चिन्तितं;
भेसज्जस्सेव वेभङ्गो, विपाको होति पापको.
228. “निसम्म च कतं कम्मं, सम्मावत्थाय चिन्तितं;
भेसज्जस्सेव सम्पत्ति, विपाको होति भद्रको.
229. “अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु;
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु.
230. “निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति;
निसम्मकारिनो राज, यसो कित्ति च वड्ढति.
231. “निसम्म दण्डं पणयेय्य इस्सरो, वेगा कतं तप्पति भूमिपाल;
सम्मापणीधी च नरस्स अत्था, अनानुतप्पा ते भवन्ति पच्छा.
232. “अनानुतप्पानि हि ये करोन्ति, विभज्ज कम्मायतनानि लोके;
विञ्ञुप्पसत्थानि सुखुद्रयानि, भवन्ति बुद्धानुमतानि तानि.
233. “आगच्छुं दोवारिका खग्गबन्धा, कासाविया हन्तु ममं जनिन्द;
मातुञ्च अङ्कस्मिमहं निसिन्नो, आकड्ढितो सहसा तेहि देव.
234. “कटुकञ्हि सम्बाधं सुकिच्छं पत्तो, मधुरम्पि यं जीवितं लद्ध राज;
किच्छेनहं अज्ज वधा पमुत्तो, पब्बज्जमेवाभिमनोहमस्मी”ति.
तत्थ अनिसम्माति अनोलोकेत्वा अनुपधारेत्वा. अनवत्थाय चिन्तितन्ति अनवत्थपेत्वा अतुलेत्वा अतीरेत्वा चिन्तितं. विपाको होति पापकोति तस्स हि यथा नाम भेसज्जस्स वेभङ्गो विपत्ति, एवमेवं विपाको होति पापको. असञ्ञतोति कायादीहि असञ्ञतो दुस्सीलो. तं न साधूति तं तस्स कोधनं न साधु. नानिसम्माति अनिसामेत्वा किञ्चि कम्मं न करेय्य. पणयेय्याति पट्ठपेय्य पवत्तेय्य. वेगाति वेगेन सहसा. सम्मापणीधी चाति योनिसो ठपितेन चित्तेन कता नरस्स अत्था पच्छा अनानुतप्पा भवन्तीति अत्थो. विभज्जाति “इमानि कातुं युत्तानि, इमानि अयुत्तानी”ति एवं पञ्ञाय विभजित्वा. कम्मायतनानीति कम्मानि. बुद्धानुमतानीति पण्डितेहि अनुमतानि अनवज्जानि होन्ति. कटुकन्ति देव कटुकं सम्बाधं सुकिच्छं मरणभयं पत्तोम्हि. लद्धाति अत्तनो ञाणबलेन लभित्वा. पब्बज्जमेवाभिमनोहमस्मीति पब्बज्जाभिमुखचित्तोयेवस्मि. एवं महासत्तेन धम्मे देसिते राजा देविं आमन्तेत्वा गाथमाह–
235. “पुत्तो तवायं तरुणो सुधम्मे, अनुकम्पको सोमनस्सो कुमारो;
तं याचमानो न लभामि स्वज्ज, अरहसि नं याचितवे तुवम्पी”ति.
तत्थ याचितवेति याचितुं. सा पब्बज्जायमेव उयोजेन्ती गाथमाह–
236. “रमस्सु भिक्खाचरियाय पुत्त, निसम्म धम्मेसु परिब्बजस्सु;
सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठानन्”ति.
तत्थ निसम्माति पब्बजन्तो च निसामेत्वा मिच्छादिट्ठिकानं पब्बज्जं पहाय सम्मादिट्ठियुत्तं निय्यानिकपब्बज्जं पब्बज. अथ राजा गाथमाह–
237. “अच्छेररूपं वत यादिसञ्च, दुक्खितं मं दुक्खापयसे सुधम्मे;
याचस्सु पुत्तं इति वुच्चमाना, भिय्योव उस्साहयसे कुमारन्”ति.
तत्थ यादिसञ्चाति यादिसं इदं त्वं वदेसि, तं अच्छरियरूपं वत. दुक्खितन्ति पकतियापि मं दुक्खितं भिय्यो दुक्खापयसि. पुन देवी गाथमाह–
238. “ये विप्पमुत्ता अनवज्जभोगिनो, परिनिब्बुता लोकमिमं चरन्ति;
तमरियमग्गं पटिपज्जमानं, न उस्सहे वारयितुं कुमारन्”ति.
तत्थ विप्पमुत्ताति रागादीहि विप्पमुत्ता. परिनिब्बुताति किलेसपरिनिब्बानेन निब्बुता. तमरियमग्गन्ति तं तेसं बुद्धादीनं अरियानं सन्तकं मग्गं पटिपज्जमानं मम पुत्तं वारेतुं न उस्सहामि देवाति. तस्सा वचनं सुत्वा राजा ओसानगाथमाह–
239. “अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो;
येसायं सुत्वान सुभासितानि, अप्पोस्सुक्का वीतसोका सुधम्मा”ति.
तत्थ बहुठानचिन्तिनोति बहुकारणचिन्तिनो. येसायन्ति येसं अयं. सोमनस्सकुमारस्सेव हि सा सुभासितं सुत्वा अप्पोस्सुक्का जाता, राजापि तदेव सन्धायाह. महासत्तो मातापितरो वन्दित्वा “सचे मय्हं दोसो अत्थि, खमथा”ति महाजनस्स अञ्जलिं कत्वा हिमवन्ताभिमुखो गन्त्वा मनुस्सेसु निवत्तेसु मनुस्सवण्णेनागन्त्वा देवताहि सत्त पब्बतराजियो अतिक्कमित्वा हिमवन्तं नीतो विस्सकम्मुना निम्मिताय पण्णसालाय इसिपब्बज्जं पब्बजि. तं तत्थ याव सोळसवस्सकाला राजकुलपरिचारिकवेसेन देवतायेव उपट्ठहिंसु. कूटजटिलम्पि महाजनो पोथेत्वा जीवितक्खयं पापेसि. महासत्तो झानाभिञ्ञं निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपेस मय्हं वधाय परिसक्कियेवा”ति वत्वा जातकं समोधानेसि– “तदा कुहको देवदत्तो अहोसि, माता महामाया, महारक्खितो सारिपुत्तो, सोमनस्सकुमारो पन अहमेव अहोसिन्”ति.
सोमनस्सजातकवण्णना नवमा.