[504] 8. भल्लातियजातकवण्णना

भल्लातियो नाम अहोसि राजाति इदं सत्था जेतवने विहरन्तो मल्लिकं देविं आरब्भ कथेसि. तस्सा किर एकदिवसं रञ्ञा सद्धिं सयनं निस्साय कलहो अहोसि. राजा कुज्झित्वा नं न ओलोकेसि. सा चिन्तेसि “ननु तथागतो रञ्ञो मयि कुद्धभावं न जानाती”ति. सत्था तं कारणं ञत्वा पुनदिवसे भिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा रञ्ञो गेहद्वारं गतो. राजा पच्चुग्गन्त्वा पत्तं गहेत्वा सत्थारं पासादं आरोपेत्वा पटिपाटिया भिक्खुसङ्घं निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेनाहारेन परिविसित्वा भत्तकिच्चावसाने एकमन्तं निसीदि. सत्था “किं नु खो, महाराज, मल्लिका न पञ्ञायती”ति पुच्छित्वा “अत्तनो सुखमदमत्तताया”ति वुत्ते “ननु, महाराज, त्वं पुब्बे किन्नरयोनियं निब्बत्तित्वा एकरत्तिं किन्नरिया विना हुत्वा सत्त वस्ससतानि परिदेवमानो विचरी”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं भल्लातियो नाम राजा रज्जं कारेन्तो “अङ्गारपक्कमिगमंसं खादिस्सामी”ति रज्जं अमच्चानं निय्यादेत्वा सन्नद्धपञ्चावुधो सुसिक्खितकोलेय्यकसुणखगणपरिवुतो नगरा निक्खमित्वा हिमवन्तं पविसित्वा अनुगङ्गं गन्त्वा उपरि अभिरुहितुं असक्कोन्तो एकं गङ्गं ओतिण्णनदिं दिस्वा तदनुसारेन गच्छन्तो मिगसूकरादयो वधित्वा अङ्गारपक्कमंसं खादन्तो उच्चट्ठानं अभिरुहि. तत्थ रमणीया नदिका परिपुण्णकाले थनपमाणोदका हुत्वा सन्दति, अञ्ञदा जण्णुकपमाणोदका होति. तत्थ नानप्पकारका मच्छकच्छपा विचरन्ति. उदकपरियन्ते रजतपट्टवण्णवालुका उभोसु तीरेसु नानापुप्फफलभरितविनमिता रुक्खा पुप्फफलरसमत्तेहि नानाविहङ्गमभमरगणेहि सम्परिकिण्णा विविधमिगसङ्घनिसेविता सीतच्छाया. एवं रमणीयाय हेमवतनदिया तीरे द्वे किन्नरा अञ्ञमञ्ञं आलिङ्गित्वा परिचुम्बित्वा नानप्पकारेहि परिदेवन्ता रोदन्ति.
राजा तस्सा नदिया तीरेन गन्धमादनं अभिरुहन्तो ते किन्नरे दिस्वा “किं नु खो एते एवं परिदेवन्ति, पुच्छिस्सामि ने”ति चिन्तेत्वा सुनखे ओलोकेत्वा अच्छरं पहरि. सुसिक्खितकोलेय्यकसुनखा ताय सञ्ञाय गुम्बं पविसित्वा उरेन निपज्जिंसु. सो तेसं पटिसल्लीनभावं ञत्वा धनुकलापञ्चेव सेसावुधानि च रुक्खं निस्साय ठपेत्वा पदसद्दं अकरोन्तो सणिकं तेसं सन्तिकं गन्त्वा “किंकारणा तुम्हे रोदथा”ति किन्नरे पुच्छि. तमत्थं पकासेन्तो सत्था तिस्सो गाथा अभासि–
186. “भल्लातियो नाम अहोसि राजा, रट्ठं पहाय मिगवं अचारि सो;
अगमा गिरिवरं गन्धमादनं, सुपुप्फितं किम्पुरिसानुचिण्णं.
187. “साळूरसङ्घञ्च निसेधयित्वा, धनुं कलापञ्च सो निक्खिपित्वा;
उपागमि वचनं वत्तुकामो, यत्थट्ठिता किम्पुरिसा अहेसुं.
188. “हिमच्चये हेमवताय तीरे, किमिधट्ठिता मन्तयव्हो अभिण्हं;
पुच्छामि वो मानुसदेहवण्णे, कथं वो जानन्ति मनुस्सलोके”ति.
तत्थ साळूरसङ्घन्ति सुनखगणं. हिमच्चयेति चतुन्नं हेमन्तमासानं अतिक्कमे. हेमवतायाति इमिस्सा हेमवताय नदिया तीरे.
रञ्ञो वचनं सुत्वा किन्नरो तुण्ही अहोसि, किन्नरी पन रञ्ञा सद्धिं सल्लपि–
189. “मल्लं गिरिं पण्डरकं तिकूटं, सीतोदका अनुविचराम नज्जो;
मिगा मनुस्साव निभासवण्णा, जानन्ति नो किम्पुरिसाति लुद्दा”ति.
तत्थ मल्लं गिरिन्ति सम्म लुद्दक, मयं इमं मल्लगिरिञ्च पण्डरकञ्च तिकूटञ्च इमा च नज्जो अनुविचराम. “मालागिरिन्”तिपि पाठो. निभासवण्णाति निभासमानवण्णा, दिस्समानसरीराति अत्थो.
ततो राजा तिस्सो गाथा अभासि–
190. “सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने रोदथ अप्पतीता.
191. “सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने विलपथ अप्पतीता.
192. “सुकिच्छरूपं परिदेवयव्हो, आलिङ्गितो चासि पियो पियाय;
पुच्छामि वो मानुसदेहवण्णे, किमिध वने सोचथ अप्पतीता”ति.
तत्थ सुकिच्छरूपन्ति सुट्ठु दुक्खप्पत्ता विय हुत्वा. आलिङ्गितो चासि पियो पियायाति तया पियाय तव पियो आलिङ्गितो च आसि. “आलिङ्गियो चासी”तिपि पाठो, अयमेवत्थो. किमिध वनेति किंकारणा इध वने अन्तरन्तरा आलिङ्गित्वा परिचुम्बित्वा पियकथं कथेत्वा पुन अप्पतीता रोदथाति.
ततो परा उभिन्नम्पि आलापसल्लापगाथा होन्ति–
193. “मयेकरत्तं विप्पवसिम्ह लुद्द, अकामका अञ्ञमञ्ञं सरन्ता;
तमेकरत्तं अनुतप्पमाना, सोचाम ‘सा रत्ति पुनं न होस्सति’.
194. “यमेकरत्तं अनुतप्पथेतं, धनंव नट्ठं पितरंव पेतं;
पुच्छामि वो मानुसदेहवण्णे, कथं विना वासमकप्पयित्थ.
195. “यमिमं नदिं पस्ससि सीघसोतं, नानादुमच्छादनं सेलकूलं;
तं मे पियो उत्तरि वस्सकाले, ममञ्च मञ्ञं अनुबन्धतीति.
196. “अहञ्च अङ्कोलकमोचिनामि, अतिमुत्तकं सत्तलियोथिकञ्च;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
197. “अहञ्चिदं कुरवकमोचिनामि, उद्दालका पाटलिसिन्धुवारका;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
198. “अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि मालं;
‘पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं’.
199. “अहञ्च सालस्स सुपुप्फितस्स, ओचेय्य पुप्फानि करोमि भारं;
इदञ्च नो हेहिति सन्थरत्थं, यत्थज्जिमं विहरिस्साम रत्तिं.
200. “अहञ्च खो अगळुं चन्दनञ्च, सिलाय पिंसामि पमत्तरूपा;
‘पियो च मे हेहिति रोसितङ्गो, अहञ्च नं रोसिता अज्झुपेस्सं’.
201. “अथागमा सलिलं सीघसोतं, नुदं साले सलळे कण्णिकारे;
आपूरथ तेन मुहुत्तकेन, सायं नदी आसि मया सुदुत्तरा.
202. “उभोसु तीरेसु मयं तदा ठिता, सम्पस्सन्ता उभयो अञ्ञमञ्ञं;
सकिम्पि रोदाम सकिं हसाम, किच्छेन नो आगमा संवरी सा.
203. “पातोव खो उग्गते सूरियम्हि, चतुक्कं नदिं उत्तरियान लुद्द;
आलिङ्गिया अञ्ञमञ्ञं मयं उभो, सकिम्पि रोदाम सकिं हसाम.
204. “तीहूनकं सत्त सतानि लुद्द, यमिध मयं विप्पवसिम्ह पुब्बे;
वस्सेकिमं जीवितं भूमिपाल, को नीध कन्ताय विना वसेय्य.
205. “आयुञ्च वो कीवतको नु सम्म, सचेपि जानाथ वदेथ आयुं;
अनुस्सवा वुड्ढतो आगमा वा, अक्खाथ मेतं अविकम्पमाना.
206. “आयुञ्च नो वस्ससहस्सं लुद्द, न चन्तरा पापको अत्थि रोगो;
अप्पञ्च दुक्खं सुखमेव भिय्यो, अवीतरागा विजहाम जीवितन्”ति.
तत्थ मयेकरत्तन्ति मयं एकरत्तं. विप्पवसिम्हाति विप्पयुत्ता हुत्वा वसिम्ह. अनुतप्पमानाति “अनिच्छमानानं नो एकरत्तो अतीतो”ति तं एकरत्तं अनुचिन्तयमाना. पुनं न हेस्सतीति पुन न भविस्सति नागमिस्सतीति सोचाम. धनंव नट्ठं पितरंव पेतन्ति धनं वा नट्ठं पितरं वा मातरं वापेतं कालकतं किं नु खो तुम्हे चिन्तयमाना केन कारणेन तं एकरत्तं विना वासं अकप्पयित्थ, इदं मे आचिक्खथाति पुच्छति. यमिमन्ति यं इमं. सेलकूलन्ति द्विन्नं सेलानं अन्तरे सन्दमानं. वस्सकालेति एकस्स मेघस्स उट्ठाय वस्सनकाले अम्हाकञ्हि इमस्मिं वनसण्डे रतिवसेन चरन्तानं एको मेघो उट्ठहि. अथ मे पियसामिको किन्नरोमं “पच्छतो आगच्छती”ति मञ्ञमानो एतं नदिं उत्तरीति आह.
अहञ्चाति अहं पनेतस्स परतीरं गतभावं अजानन्ती सुपुप्फितानि अङ्कोलकादीनि पुप्फानि ओचिनामि. तत्थ सत्तलियोथिकञ्चाति कुन्दालपुप्फञ्च सुवण्णयोथिकञ्च ओचिनन्ती पन “पियो च मे मालभारी भविस्सति, अहञ्च नं मालिनी हुत्वा अज्झुपेस्सन्”ति इमिना कारणेन ओचिनामि. उद्दालका पाटलिसिन्धुवारकाति तेपि मया ओचितायेवाति वदति. ओचेय्याति ओचिनित्वा. अगळुं चन्दनञ्चाति काळागळुञ्च रत्तचन्दनञ्च. रोसितङ्गोति विलित्तसरीरो. रोसिताति विलित्ता हुत्वा. अज्झुपेस्सन्ति सयने उपगमिस्सामि. नुदं साले सलळे कण्णिकारेति एतानि मया ओचिनित्वा तीरे ठपितानि पुप्फानि नुदन्तं हरन्तं. सुदुत्तराति तस्सा हि ओरिमतीरे ठितकालेयेव नदिया उदकं आगतं, तङ्खणञ्ञेव सूरियो अत्थङ्गतो, विज्जुलता निच्छरन्ति, किन्नरा नाम उदकभीरुका होन्ति, इति सा ओतरितुं न विसहि. तेनाह “सायं नदी आसि मया सुदुत्तरा”ति.
सम्पस्सन्ताति विज्जुलतानिच्छरणकाले पस्सन्ता. रोदामाति अन्धकारकाले अपस्सन्ता रोदाम, विज्जुलतानिच्छरणकाले पस्सन्ता हसाम. संवरीति रत्ति. चतुक्कन्ति तुच्छं. उत्तरियानाति उत्तरित्वा. तीहूनकन्ति तीहि ऊनानि सत्त वस्ससतानि. यमिध मयन्ति यं कालं इध मयं विप्पवसिम्ह, सो इतो तीहि ऊनकानि सत्त वस्ससतानि होन्तीति वदति. वस्सेकिमन्ति वस्सं एकं इमं, तुम्हाकं एकमेव वस्ससतं इमं जीवितन्ति वदति. को नीधाति एवं परित्तके जीविते को नु इध कन्ताय विना भवेय्य, अयुत्तं तव पियभरियाय विना भवितुन्ति दीपेति.
कीवतको नूति राजा किन्नरिया वचनं सुत्वा “इमेसं आयुप्पमाणं पुच्छिस्सामी”ति चिन्तेत्वा “तुम्हाकं कित्तको आयू”ति पुच्छति. अनुस्सवाति सचे वो कस्सचि वदन्तस्स वा सुतं, मातापितूनं वा वुड्ढानं महल्लकानं सन्तिका आगमो अत्थि, अथ मे ततो अनुस्सवा वुड्ढतो आगमा वा एतं अविकम्पमाना अक्खाथ. न चन्तराति अम्हाकं वस्ससहस्सं आयु, अन्तरा च नो पापको जीवितन्तरायकरो रोगोपि नत्थि. अवीतरागाति अञ्ञमञ्ञं अविगतपेमाव हुत्वा.
तं सुत्वा राजा “इमे हि नाम तिरच्छानगता हुत्वा एकरत्तिं विप्पयोगेन सत्त वस्ससतानि रोदन्ता विचरन्ति, अहं पन तियोजनसतिके रज्जे महासम्पत्तिं पहाय अरञ्ञे विचरामि, अहो अकिच्चकारिम्ही”ति ततोव निवत्तो बाराणसिं गन्त्वा “किं ते, महाराज, हिमवन्ते अच्छरियं दिट्ठन्”ति अमच्चेहि पुट्ठो सब्बं आरोचेत्वा ततो पट्ठाय दानानि ददन्तो भोगे भुञ्जि. तमत्थं पकासेन्तो सत्था–
207. “इदञ्च सुत्वान अमानुसानं, भल्लातियो इत्तरं जीवितन्ति;
निवत्तथ न मिगवं अचरि, अदासि दानानि अभुञ्जि भोगे”ति.–

इमं गाथं वत्वा पुन ओवदन्तो द्वे गाथा अभासि–

208. “इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा कलहं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तं.
209. “इदञ्च सुत्वान अमानुसानं, सम्मोदथ मा विवादं अकत्थ;
मा वो तपी अत्तकम्मापराधो, यथापि ते किम्पुरिसेकरत्तन्”ति.
तत्थ अमानुसानन्ति किन्नरानं. अत्तकम्मापराधोति अत्तनो कम्मदोसो. किम्पुरिसेकरत्तन्ति यथा ते किम्पुरिसे एकरत्तिं कतो अत्तनो कम्मदोसो तपि, तथा तुम्हेपि मा तपीति अत्थो.
मल्लिका देवी तथागतस्स धम्मदेसनं सुत्वा उट्ठायासना अञ्जलिं पग्गय्ह दसबलस्स थुतिं करोन्ती ओसानगाथमाह–
210. “विविधं अधिमना सुणोमहं, वचनपथं तव अत्थसंहितं;
मुञ्चं गिरं नुदसेव मे दरं, समण सुखावह जीव मे चिरन्”ति.
तत्थ विविधं अधिमना सुणोमहन्ति भन्ते, तुम्हेहि विविधेहि नानाकारणेहि अलङ्करित्वा देसितं धम्मदेसनं अहं अधिमना पसन्नचित्ता हुत्वा सुणोमि. वचनपथन्ति तं तुम्हेहि वुत्तं विविधवचनं. मुञ्चं गिरं नुदसेव मे दरन्ति कण्णसुखं मधुरं गिरं मुञ्चन्तो मम हदये सोकदरथं नुदसियेव हरसियेव. समण सुखावह जीव मे चिरन्ति भन्ते बुद्धसमण, दिब्बमानुसलोकियलोकुत्तरसुखावह मम सामि धम्मराज, चिरं जीवाति.
कोसलराजा ततो पट्ठाय ताय सद्धिं समग्गवासं वसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा किन्नरो कोसलराजा अहोसि, किन्नरी मल्लिका देवी, भल्लातियराजा अहमेव अहोसिन्”ति.

भल्लातियजातकवण्णना अट्ठमा.