[503] 7. सत्तिगुम्बजातकवण्णना

मिगलुद्दो महाराजाति इदं सत्था मद्दकुच्छिस्मिं मिगदाये विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तेन हि सिलाय पविद्धाय भगवतो पादे सकलिकाय खते बलववेदना उप्पज्जि. तथागतस्स दस्सनत्थाय बहू भिक्खू सन्निपतिंसु. अथ भगवा परिसं सन्निपतितं दिस्वा “भिक्खवे, इदं सेनासनं अतिसम्बाधं, सन्निपातो महा भविस्सति, मं मञ्चसिविकाय मद्दकुच्छिं नेथा”ति आह. भिक्खू तथा करिंसु. जीवको तथागतस्स पादं फासुकं अकासि. भिक्खू सत्थु सन्तिके निसिन्नाव कथं समुट्ठापेसुं “आवुसो, देवदत्तो सयम्पि पापो, परिसापिस्स पापा, इति सो पापो पापपरिवारोव विहरती”ति. सत्था “किं कथेथ, भिक्खवे”ति पुच्छित्वा “इदं नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो पापो पापपरिवारोयेवा”ति वत्वा अतीतं आहरि.
अतीते उत्तरपञ्चालनगरे पञ्चालो नाम राजा रज्जं कारेसि. महासत्तो अरञ्ञायतने एकस्मिं सानुपब्बते सिम्बलिवने एकस्स सुवरञ्ञो पुत्तो हुत्वा निब्बत्ति, द्वे भातरो अहेसुं. तस्स पन पब्बतस्स उपरिवाते चोरगामको अहोसि पञ्चन्नं चोरसतानं निवासो, अधोवाते अस्समो पञ्चन्नं इसिसतानं निवासो. तेसं सुवपोतकानं पक्खनिक्खमनकाले वातमण्डलिका उदपादि. ताय पहटो एको सुवपोतको चोरगामके चोरानं आवुधन्तरे पतितो, तस्स तत्थ पतितत्ता “सत्तिगुम्बो”त्वेव नामं करिंसु. एको अस्समे वालुकतले पुप्फन्तरे पति, तस्स तत्थ पतितत्ता “पुप्फको”त्वेव नामं करिंसु. सत्तिगुम्बो चोरानं अन्तरे वड्ढितो, पुप्फको इसीनं.
अथेकदिवसं राजा सब्बालङ्कारपटिमण्डितो रथवरं अभिरुहित्वा महन्तेन परिवारेन मिगवधाय नगरतो नातिदूरे सुपुप्फितफलितं रमणीयं उपगुम्बवनं गन्त्वा “यस्स पस्सेन मिगो पलायति, तस्सेव गीवा”ति वत्वा रथा ओरुय्ह पटिच्छादेत्वा दिन्ने कोट्ठके धनुं आदाय अट्ठासि. पुरिसेहि मिगानं उट्ठापनत्थाय वनगुम्बेसु पोथियमानेसु एको एणिमिगो उट्ठाय गमनमग्गं ओलोकेन्तो रञ्ञो ठितट्ठानस्सेव विवित्ततं दिस्वा तदभिमुखो पक्खन्दित्वा पलायि. अमच्चा “कस्स पस्सेन मिगो पलायितो”ति पुच्छन्ता “रञ्ञो पस्सेना”ति ञत्वा रञ्ञा सद्धिं केळिं करिंसु. राजा अस्मिमानेन तेसं केळिं असहन्तो “इदानि तं मिगं गहेस्सामी”ति रथं आरुय्ह “सीघं पेसेही”ति सारथिं आणापेत्वा मिगेन गतमग्गं पटिपज्जि. रथं वेगेन गच्छन्तं परिसा अनुबन्धितुं नासक्खि. राजा सारथिदुतियो याव मज्झन्हिका गन्त्वा तं मिगं अदिस्वा निवत्तन्तो तस्स चोरगामस्स सन्तिके रमणीयं कन्दरं दिस्वा रथा ओरुय्ह न्हत्वा च पिवित्वा च पच्चुत्तरि. अथस्स सारथि रथस्स उत्तरत्थरणं ओतारेत्वा सयनं रुक्खच्छायाय पञ्ञपेसि, सो तत्थ निपज्जि. सारथिपि तस्स पादे सम्बाहन्तो निसीदि. राजा अन्तरन्तरा निद्दायति चेव पबुज्झति च.
चोरगामवासिनो चोरापि रञ्ञो आरक्खणत्थाय अरञ्ञमेव पविसिंसु. चोरगामके सत्तिगुम्बो चेव भत्तरन्धको पतिकोलम्बो नामेको पुरिसो चाति द्वेव ओहीयिंसु. तस्मिं खणे सत्तिगुम्बो गामका निक्खमित्वा राजानं दिस्वा “इमं निद्दायमानमेव मारेत्वा आभरणानि गहेस्सामा”ति चिन्तेत्वा पतिकोलम्बस्स सन्तिकं गन्त्वा तं कारणं आरोचेसि. तमत्थं पकासेन्तो सत्था पञ्च गाथा अभासि–
159. “मिगलुद्दो महाराजा, पञ्चालानं रथेसभो;
निक्खन्तो सह सेनाय, ओगणो वनमागमा.
160. “तत्थद्दसा अरञ्ञस्मिं, तक्करानं कुटिं कतं;
तस्सा कुटिया निक्खम्म, सुवो लुद्दानि भासति.
161. “सम्पन्नवाहनो पोसो, युवा सम्मट्ठकुण्डलो;
सोभति लोहितुण्हीसो, दिवा सूरियोव भासति.
162. “मज्झन्हिके सम्पतिके, सुत्तो राजा ससारथि;
हन्दस्साभरणं सब्बं, गण्हाम साहसा मयं.
163. “निसीथेपि रहोदानि, सुत्तो राजा ससारथि;
आदाय वत्थं मणिकुण्डलञ्च, हन्त्वान साखाहि अवत्थरामा”ति.
तत्थ मिगलुद्दोति लुद्दो विय मिगानं गवेसनतो “मिगलुद्दो”ति वुत्तो. ओगणोति गणा ओहीनो परिहीनो हुत्वा. तक्करानं कुटिं कतन्ति सो राजा तत्थ अरञ्ञे चोरानं वसनत्थाय कतं गामकं अद्दस. तस्साति ततो चोरकुटितो. लुद्दानि भासतीति पतिकोलम्बेन सद्धिं दारुणानि वचनानि कथेति. सम्पन्नवाहनोति सम्पन्न-अस्सवाहनो. लोहितुण्हीसोति रत्तेन उण्हीसपट्टेन समन्नागतो. सम्पतिकेति सम्पति इदानि, एवरूपे ठितमज्झन्हिककालेति अत्थो. साहसाति साहसेन पसय्हाकारं कत्वा गण्हामाति वदति. निसीथेपि रहोदानीति निसीथेपि इदानिपि रहो. इदं वदति– यथा निसीथे अड्ढरत्तसमये मनुस्सा किलन्ता सयन्ति, रहो नाम होति, इदानि ठितमज्झन्हिकेपि काले तथेवाति. हन्त्वानाति राजानं मारेत्वा वत्थाभरणानिस्स गहेत्वा अथ नं पादे गहेत्वा कड्ढित्वा एकमन्ते साखाहि पटिच्छादेमाति.
इति सो वेगेन सकिं निक्खमति, सकिं पतिकोलम्बस्स सन्तिकं गच्छति. सो तस्स वचनं सुत्वा निक्खमित्वा ओलोकेन्तो राजभावं ञत्वा भीतो गाथमाह–
164. “किन्नु उम्मत्तरूपोव, सत्तिगुम्ब पभाससि;
दुरासदा हि राजानो, अग्गि पज्जलितो यथा”ति.
अथ नं सुवो गाथाय अज्झभासि–
165. “अथ त्वं पतिकोलम्ब, मत्तो थुल्लानि गज्जसि;
मातरि मय्ह नग्गाय, किन्नु त्वं विजिगुच्छसे”ति.
तत्थ अथ त्वन्ति ननु त्वं. मत्तोति चोरानं उच्छिट्ठसुरं लभित्वा ताय मत्तो हुत्वा पुब्बे महागज्जितानि गज्जसि. मातरीति चोरजेट्ठकस्स भरियं सन्धायाह. सा किर तदा साखाभङ्गं निवासेत्वा चरति. विजिगुच्छसेति मम मातरि नग्गाय किन्नु त्वं इदानि चोरकम्मं जिगुच्छसि, कातुं न इच्छसीति.
राजा पबुज्झित्वा तस्स तेन सद्धिं मनुस्सभासाय कथेन्तस्स वचनं सुत्वा “सप्पटिभयं इदं ठानन्”ति सारथिं उट्ठापेन्तो गाथमाह–
166. “उट्ठेहि सम्म तरमानो, रथं योजेहि सारथि;
सकुणो मे न रुच्चति, अञ्ञं गच्छाम अस्समन्”ति.
सोपि सीघं उट्ठहित्वा रथं योजेत्वा गाथमाह–
167. “युत्तो रथो महाराज, युत्तो च बलवाहनो;
अधितिट्ठ महाराज, अञ्ञं गच्छाम अस्समन्”ति.
तत्थ बलवाहनोति बलववाहनो, महाथाम-अस्ससम्पन्नोति अत्थो. अधितिट्ठाति अभिरुह.
अभिरुळ्हमत्तेयेव च तस्मिं सिन्धवा वातवेगेन पक्खन्दिंसु. सत्तिगुम्बो रथं गच्छन्तं दिस्वा संवेगप्पत्तो द्वे गाथा अभासि–
168. “को नुमेव गता सब्बे, ये अस्मिं परिचारका;
एस गच्छति पञ्चालो, मुत्तो तेसं अदस्सना.
169. “कोदण्डकानि गण्हथ, सत्तियो तोमरानि च;
एस गच्छति पञ्चालो, मा वो मुञ्चित्थ जीवतन्”ति.
तत्थ को नुमेति कुहिं नु इमे. अस्मिन्ति इमस्मिं अस्समे. परिचारकाति चोरा. अदस्सनाति एतेसं चोरानं अदस्सनेन मुत्तो एस गच्छतीति, एतेसं हत्थतो मुत्तो हुत्वा एस अदस्सनं गच्छतीतिपि अत्थो. कोदण्डकानीति धनूनि. जीवतन्ति तुम्हाकं जीवन्तानं मा मुञ्चित्थ, आवुधहत्था धावित्वा गण्हथ नन्ति.
एवं तस्स विरवित्वा अपरापरं धावन्तस्सेव राजा इसीनं अस्समं पत्तो. तस्मिं खणे इसयो फलाफलत्थाय गता एको पुप्फकसुवोव अस्समपदे ठितो होति. सो राजानं दिस्वा पच्चुग्गमनं कत्वा पटिसन्थारमकासि. तमत्थं पकासेन्तो सत्था चतस्सो गाथा अभासि–
170. “अथापरो पटिनन्दित्थ, सुवो लोहिततुण्डको;
स्वागतं ते महाराज, अथो ते अदुरागतं;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय.
171. “तिण्डुकानि पियालानि, मधुके कासुमारियो;
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं.
172. “इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि.
173. “अरञ्ञं उञ्छाय गता, ये अस्मिं परिचारका;
सयं उट्ठाय गण्हव्हो, हत्था मे नत्थि दातवे”ति.
तत्थ पटिनन्दित्थाति राजानं दिस्वाव तुस्सि. लोहिततुण्डकोति रत्ततुण्डो सोभग्गप्पत्तो मधुकेति मधुकफलानि. कासुमारियोति एवंनामकानि फलानि, कारफलानि वा. ततो पिवाति ततो पानीयमाळतो गहेत्वा पानीयं पिव. ये अस्मिं परिचारकाति महाराज, ये इमस्मिं अस्समे विचरणका इसयो, ते अरञ्ञं उञ्छाय गता. गण्हव्होति फलाफलानि गण्हथ. दातवेति दातुं.
राजा तस्स पटिसन्थारे पसीदित्वा गाथाद्वयमाह–
174. “भद्दको वतयं पक्खी, दिजो परमधम्मिको;
अथेसो इतरो पक्खी, सुवो लुद्दानि भासति.
175. “‘एतं हनथ बन्धथ, मा वो मुञ्चित्थ जीवतं’;
इच्चेवं विलपन्तस्स, सोत्थिं पत्तोस्मि अस्समन्”ति.
तत्थ इतरोति चोरकुटियं सुवको. इच्चेवन्ति अहं पन तस्स एवं विलपन्तस्सेव इमं अस्समं सोत्थिना पत्तो.
रञ्ञो कथं सुत्वा पुप्फको द्वे गाथा अभासि–
176. “भातरोस्म महाराज, सोदरिया एकमातुका;
एकरुक्खस्मिं संवड्ढा, नानाखेत्तगता उभो.
177. “सत्तिगुम्बो च चोरानं, अहञ्च इसिनं इध;
असतं सो, सतं अहं, तेन धम्मेन नो विना”ति.
तत्थ भातरोस्माति महाराज, सो च अहञ्च उभो भातरो होम. चोरानन्ति सो चोरानं सन्तिके संवड्ढो, अहं इसीनं सन्तिके असतं सो, सतं अहन्ति सो असाधूनं दुस्सीलानं सन्तिकं उपगतो, अहं साधूनं सीलवन्तानं. तेन धम्मेन नो विनाति महाराज, तं सत्तिगुम्बं चोरा चोरधम्मेन चोरकिरियाय विनेसुं, मं इसयो इसिधम्मेन इसिसीलाचारेन, तस्मा सोपि तेन चोरधम्मेन नो विना होति, अहम्पि इसिधम्मेन नो विना होमीति.
इदानि तं धम्मं विभजन्तो गाथाद्वयमाह–
178. “तत्थ वधो च बन्धो च, निकती वञ्चनानि च;
आलोपा साहसाकारा, तानि सो तत्थ सिक्खति.
179. “इध सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
आसनूदकदायीनं, अङ्के वद्धोस्मि भारधा”ति.
तत्थ निकतीति पतिरूपकेन वञ्चना. वञ्चनानीति उजुकवञ्चनानेव. आलोपाति दिवा गामघाता. साहसाकाराति गेहं पविसित्वा मरणेन तज्जेत्वा साहसिककम्मकरणानि. सच्चन्ति सभावो. धम्मोति सुचरितधम्मो. अहिंसाति मेत्तापुब्बभागो. संयमोति सीलसंयमो. दमोति इन्द्रियदमनं. आसनूदकदायीनन्ति अब्भागतानं आसनञ्च उदकञ्च दानसीलानं. भारधाति राजानं आलपति.
इदानि रञ्ञो धम्मं देसेन्तो इमा गाथा अभासि–
180. “यं यञ्हि राज भजति, सन्तं वा यदि वा असं;
सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति.
181. “यादिसं कुरुते मित्तं, यादिसं चूपसेवति;
सोपि तादिसको होति, सहवासो हि तादिसो.
182. “सेवमानो सेवमानं, सम्फुट्ठो सम्फुसं परं;
सरो दिद्धो कलापंव, अलित्तमुपलिम्पति;
उपलेपभया धीरो, नेव पापसखा सिया.
183. “पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूति वायन्ति, एवं बालूपसेवना.
184. “तगरञ्च पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना.
185. “तस्मा पत्तपुटस्सेव, ञत्वा सम्पाकमत्तनो;
असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो;
असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गतिन्”ति.
तत्थ सन्तं वा यदि वा असन्ति सप्पुरिसं वा असप्पुरिसं वा. सेवमानो सेवमानन्ति सेवियमानो आचरियो सेवमानं अन्तेवासिकं. सम्फुट्ठोति अन्तेवासिना वा फुट्ठो आचरियो. सम्फुसं परन्ति परं आचरियं सम्फुसन्तो अन्तेवासी वा. अलित्तन्ति तं अन्तेवासिकं पापधम्मेन अलित्तं सो आचरियो विसदिद्धो सरो सेसं सरकलापं विय लिम्पति. एवं बालूपसेवनाति बालूपसेवी हि पूतिमच्छं उपनय्हनकुसग्गं विय होति, पापकम्मं अकरोन्तोपि अवण्णं अकित्तिं लभति. धीरूपसेवनाति धीरूपसेवी पुग्गलो तगरादिगन्धजातिपलिवेठनपत्तं विय होति, पण्डितो भवितुं असक्कोन्तोपि कल्याणमित्तसेवी गुणकित्तिं लभति. पत्तपुटस्सेवाति दुग्गन्धसुगन्धपलिवेठनपण्णस्सेव. सम्पाकमत्तनोति कल्याणमित्तसंसग्गवसेन अत्तनो परिपाकं परिभावनं ञत्वाति अत्थो. पापेन्ति सुग्गतिन्ति सन्तो सम्मादिट्ठिका अत्तानं निस्सिते सत्ते सग्गमेव पापेन्तीति देसनं यथानुसन्धिमेव पापेसि.
राजा तस्स धम्मकथाय पसीदि, इसिगणोपि आगतो. राजा इसयो वन्दित्वा “भन्ते, मं अनुकम्पमाना मम वसनट्ठाने वसथा”ति वत्वा तेसं पटिञ्ञं गहेत्वा नगरं गन्त्वा सुवानं अभयं अदासि. इसयोपि तत्थ अगमंसु. राजा इसिगणं उय्याने वसापेन्तो यावजीवं उपट्ठहित्वा सग्गपुरं पूरेसि. अथस्स पुत्तोपि छत्तं उस्सापेन्तो इसिगणं पटिजग्गियेवाति तस्मिं कुलपरिवट्टे सत्त राजानो इसिगणस्स दानं पवत्तयिंसु. महासत्तो अरञ्ञे वसन्तोयेव यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि देवदत्तो पापो पापपरिवारोयेवा”ति वत्वा जातकं समोधानेसि– “तदा सत्तिगुम्बो देवदत्तो अहोसि, चोरा देवदत्तपरिसा राजा आनन्दो, इसिगणा बुद्धपरिसा, पुप्फकसुवो पन अहमेव अहोसिन्”ति.

सत्तिगुम्बजातकवण्णना सत्तमा.