[502] 6. चूळहंसजातकवण्णना
एते हंसा पक्कमन्तीति इदं सत्था वेळुवने विहरन्तो आनन्दथेरस्स जीवितपरिच्चागमेव आरब्भ कथेसि. तदापि हि धम्मसभायं थेरस्स गुणकथं कथेन्तेसु भिक्खूसु सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि आनन्देन ममत्थाय जीवितं परिच्चत्तमेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं बहुपुत्तको नाम राजा रज्जं कारेसि. खेमा नामस्स अग्गमहेसी अहोसि. तदा महासत्तो सुवण्णहंसयोनियं निब्बत्तित्वा नवुतिहंससहस्सपरिवुतो चित्तकूटे वसि. तदापि देवी वुत्तनयेनेव सुपिनं दिस्वा रञ्ञो सुवण्णवण्णहंसस्स धम्मदेसनासवनदोहळं आरोचेसि. राजापि अमच्चे पुच्छित्वा “सुवण्णवण्णहंसा नाम चित्तकूटपब्बते वसन्ती”ति च सुत्वा खेमं नाम सरं कारेत्वा नानप्पकारानि निवापधञ्ञानि रोपापेत्वा चतूसु कण्णेसु देवसिकं अभयघोसनं घोसापेसि, एकञ्च लुद्दपुत्तं हंसानं गहणत्थाय पयोजेसि. तस्स पयोजिताकारो च, तेन तत्थ सकुणानं उपपरिक्खितभावो च, सुवण्णहंसानं आगतकाले रञ्ञो आरोचेत्वा पासानं ओड्डितनियामो च, महासत्तस्स पासे बद्धनियामो च, सुमुखस्स हंससेनापतिनो तीसु हंसघटासु तं अदिस्वा निवत्तनञ्च सब्बं महाहंसजातके (जा. 2.21.89 आदयो) आवि भविस्सति. इधापि महासत्तो यट्ठिपासे बज्झित्वा पासयट्ठियं ओलम्बन्तोयेव गीवं पसारेत्वा हंसानं गतमग्गं ओलोकेन्तो सुमुखं आगच्छन्तं दिस्वा “आगतकाले नं वीमंसिस्सामी”ति चिन्तेत्वा तस्मिं आगते तिस्सो गाथा अभासि–
133. “एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, कामं सुमुख पक्कम.
134. “ओहाय मं ञातिगणा, एकं पासवसं गतं;
अनपेक्खमाना गच्छन्ति, किं एको अवहिय्यसि.
135. “पतेव पततं सेट्ठ, नत्थि बद्धे सहायता;
मा अनीघाय हापेसि, कामं सुमुख पक्कमा”ति.
तत्थ भयमेरिताति भयेरिता भयतज्जिता भयचलिता. हरित्तच हेमवण्णाति द्वीहिपि वचनेहि तमेवालपति. कामन्ति सुवण्णत्तच, सुवण्णवण्ण, सुन्दरमुख एकंसेन पक्कमाहियेव, किं ते इधागमनेनाति वदति. ओहायाति मं जहित्वा उप्पतिता. अनपेक्खमानाति ते मम ञातका मयि अनपेक्खाव गच्छन्ति. पतेवाति उप्पतेव. मा अनीघायाति इतो गन्त्वा पत्तब्बाय निद्दुक्खभावाय वीरियं मा हापेसि. ततो सुमुखो पङ्कपिट्ठे निसीदित्वा गाथमाह–
136. “नाहं दुक्खपरेतोति, धतरट्ठ तुवं जहे;
जीवितं मरणं वा मे, तया सद्धिं भविस्सती”ति.
तत्थ दुक्खपरेतोति महाराज, “त्वं मरणदुक्खपरेतो”ति एत्तकेनेव नाहं तं जहामि. एवं सुमुखेन सीहनादे कथिते धतरट्ठो गाथमाह–
137. “एतदरियस्स कल्याणं, यं त्वं सुमुख भाससि;
तञ्च वीमंसमानोहं, पततेतं अवस्सजिन्”ति.
तत्थ एतदरियस्साति यं त्वं “नाहं तं जहे”ति भाससि, एतं आचारसम्पन्नस्स अरियस्स कल्याणं उत्तमवचनं. पततेतन्ति अहञ्च न तं विस्सज्जेतुकामोव एवं अवचं, अथ खो तं वीमंसमानो “पततू”ति एतं वचनं अवस्सजिं, गच्छाति तं अवोचन्ति अत्थो. एवं तेसं कथेन्तानञ्ञेव लुद्दपुत्तो दण्डमादाय वेगेनागतो. सुमुखो धतरट्ठं अस्सासेत्वा तस्साभिमुखो गन्त्वा अपचितिं दस्सेत्वा हंसरञ्ञो गुणे कथेसि. तावदेव लुद्दो मुदुचित्तो अहोसि. सो तस्स मुदुचित्तकं ञत्वा पुन गन्त्वा हंसराजमेव अस्सासेन्तो अट्ठासि. लुद्दोपि हंसराजानं उपसङ्कमित्वा छट्ठं गाथमाह–
138. “अपदेन पदं याति, अन्तलिक्खचरो दिजो;
आरा पासं न बुज्झि त्वं, हंसानं पवरुत्तमा”ति.
तत्थ अपदेन पदन्ति महाराज, तुम्हादिसो अन्तलिक्खचरो दिजो अपदे आकासे पदं कत्वा याति. न बुज्झि त्वन्ति सो त्वं एवरूपो दूरतोव इमं पासं न बुज्झि न जानीति पुच्छति. महासत्तो आह–
139. “यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झती”ति.
तत्थ यदा पराभवोति सम्म लुद्दपुत्त, यदा पराभवो अवुड्ढि विनासो सम्पत्तो होति, अथ पोसो जीवितसङ्खये पत्ते जालञ्च पासञ्च पत्वापि न जानातीति अत्थो. लुद्दो हंसरञ्ञो कथं अभिनन्दित्वा सुमुखेन सद्धिं सल्लपन्तो तिस्सो गाथा अभासि–
140. “एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता;
हरित्तच हेमवण्ण, त्वञ्ञेव अवहिय्यसि.
141. “एते भुत्वा च पिवित्वा च, पक्कमन्ति विहङ्गमा;
अनपेक्खमाना वक्कङ्गा, त्वञ्ञेवेको उपाससि.
142. “किं नु त्यायं दिजो होति, मुत्तो बद्धं उपाससि;
ओहाय सकुणा यन्ति, किं एको अवहिय्यसी”ति.
तत्थ त्वञ्ञेवाति त्वमेव ओहिय्यसीति पुच्छति. उपाससीति पयिरुपाससि. सुमुखो आह–
143. “राजा मे सो दिजो मित्तो, सखा पाणसमो च मे;
नेव नं विजहिस्सामि, याव कालस्स परियायन्”ति.
तत्थ याव कालस्स परियायन्ति लुद्दपुत्त, याव जीवितकालस्स परियोसानं अहं एतं न विजहिस्सामियेव. तं सुत्वा लुद्दो पसन्नचित्तो हुत्वा “सचाहं एवं सीलसम्पन्नेसु इमेसु अपरज्झिस्सामि, पथवीपि मे विवरं ददेय्य, किं मे रञ्ञो सन्तिका लद्धेन धनेन, विस्सज्जेस्सामि नन्”ति चिन्तेत्वा गाथमाह–
144. “यो च त्वं सखिनो हेतु, पाणं चजितुमिच्छसि;
सो ते सहायं मुञ्चामि, होतु राजा तवानुगो”ति.
तत्थ यो च त्वन्ति यो नाम त्वं. सोति सो अहं. तवानुगोति एस हंसराजा तव वसं अनुगतो होतु, तया सद्धिं एकट्ठाने वसतु. एवञ्च पन वत्वा धतरट्ठं यट्ठिपासतो ओतारेत्वा सरतीरं नेत्वा पासं मुञ्चित्वा मुदुचित्तेन लोहितं धोवित्वा न्हारु-आदीनि पटिपादेसि. तस्स मुदुचित्तताय महासत्तस्स पारमितानुभावेन च तावदेव पादो सच्छवि अहोसि, बद्धट्ठानम्पि न पञ्ञायि. सुमुखो बोधिसत्तं ओलोकेत्वा तुट्ठचित्तो अनुमोदनं करोन्तो गाथमाह–
145. “एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपन्”ति.
तं सुत्वा लुद्दो “गच्छथ, सामी”ति आह. अथ नं महासत्तो “किं पन त्वं सम्म, मं अत्तनो अत्थाय बन्धि, उदाहु अञ्ञस्स आणत्तिया”ति पुच्छित्वा तेन तस्मिं कारणे आरोचिते “किं नु खो मे इतोव चित्तकूटं गन्तुं सेय्यो, उदाहु नगरन्”ति विमंसन्तो “मयि नगरं गते लुद्दपुत्तो धनं लभिस्सति, देविया दोहळो पटिप्पस्सम्भिस्सति, सुमुखस्स मित्तधम्मो पाकटो भविस्सति, तथा मम ञाणबलं, खेमञ्च सरं अभयदक्खिणं कत्वा लभिस्सामि, तस्मा नगरमेव गन्तुं सेय्यो”ति सन्निट्ठानं कत्वा “लुद्द, त्वं अम्हे काजेनादाय रञ्ञो सन्तिकं नेहि, सचे नो राजा विस्सज्जेतुकामो भविस्सति, विस्सज्जेस्सती”ति आह. राजानो नाम सामि, कक्खळा, गच्छथ तुम्हेति. मयं तादिसं लुद्दम्पि मुदुकं करिम्ह, रञ्ञो आराधने अम्हाकं भारो, नेहियेव नो, सम्माति. सो तथा अकासि. राजा हंसे दिस्वाव सोमनस्सजातो हुत्वा द्वेपि हंसे कञ्चनपीठे निसीदापेत्वा मधुलाजे खादापेत्वा मधुरोदकं पायेत्वा अञ्जलिं पग्गय्ह धम्मकथं आयाचि. हंसराजा तस्स सोतुकामतं विदित्वा पठमं ताव पटिसन्थारमकासि तत्रिमा हंसस्स च रञ्ञो च वचनपटिवचनगाथायो होन्ति–
146. “कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयं;
कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि.
147. “कुसलं चेव मे हंस, अथो हंस अनामयं;
अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं.
148. “Kacci bhoto amaccesu, doso koci na vijjati;
कच्चि आरा अमित्ता ते, छाया दक्खिणतोरिव.
149. “Athopi me amaccesu, doso koci na vijjati;
अथो आरा अमित्ता मे, छाया दक्खिणतोरिव.
150. “कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, तव छन्दवसानुगा.
151. “अथो मे सादिसी भरिया, अस्सवा पियभाणिनी;
पुत्तरूपयसूपेता, मम छन्दवसानुगा.
152. “कच्चि ते बहवो पुत्ता, सुजाता रट्ठवड्ढन;
पञ्ञाजवेन सम्पन्ना, सम्मोदन्ति ततो ततो.
153. “सतमेको च मे पुत्ता, धतरट्ठ मया सुता;
तेसं त्वं किच्चमक्खाहि, नावरुज्झन्ति ते वचो”ति.
तत्थ कुसलन्ति आरोग्यं, इतरं तस्सेव वेवचनं. फीतन्ति कच्चि ते इदं रट्ठं फीतं सुभिक्खं, धम्मेन च नं अनुसाससीति पुच्छति. दोसोति अपराधो. छाया दक्खिणतोरिवाति यथा नाम दक्खिणदिसाभिमुखा छाया न वड्ढति, एवं ते कच्चि अमित्ता न वड्ढन्तीति वदति. सादिसीति जातिगोत्तकुलपदेसेहि समाना. एवरूपा हि अतिचारिनी न होति. अस्सवाति वचनपटिग्गाहिका. पुत्तरूपयसूपेताति पुत्तेहि च रूपेन च यसेन च उपेता. पञ्ञाजवेनाति पञ्ञावेगेन पञ्ञं जवापेत्वा तानि तानि किच्चानि परिच्छिन्दितुं समत्थाति पुच्छति. सम्मोदन्ति ततो ततोति यत्थ यत्थ नियुत्ता होन्ति, ततो ततो सम्मोदन्तेव, न विरुज्झन्तीति पुच्छति. मया सुताति मया विस्सुता. मञ्हि लोको “बहुपुत्तराजा”ति वदति, इति ते मं निस्साय विस्सुता पाकटा जाताति मया सुता नाम होन्तीति वदति. तेसं त्वं किच्चमक्खाहीति तेसं मम पुत्तानं “इदं नाम करोन्तू”ति त्वं किच्चमक्खाहि, न ते वचनं अवरुज्झन्ति, ओवादं नेसं देहीति अधिप्पायेनेवमाह. तं सुत्वा महासत्तो तस्स ओवादं देन्तो पञ्च गाथा अभासि–
154. “उपपन्नोपि चे होति, जातिया विनयेन वा;
अथ पच्छा कुरुते योगं, किच्छे आपासु सीदति.
155. “तस्स संहीरपञ्ञस्स, विवरो जायते महा;
रत्तिमन्धोव रूपानि, थूलानि मनुपस्सति.
156. “असारे सारयोगञ्ञू, मतिं न त्वेव विन्दति;
सरभोव गिरिदुग्गस्मिं, अन्तरायेव सीदति.
157. “हीनजच्चोपि चे होति, उट्ठाता धितिमा नरो;
आचारसीलसम्पन्नो, निसे अग्गीव भासति.
158. “एतं मे उपमं कत्वा, पुत्ते विज्जासु वाचय;
संविरूळ्हेथ मेधावी, खेत्ते बीजंव वुट्ठिया”ति.
तत्थ विनयेनाति आचारेन. पच्छा कुरुते योगन्ति यो चे सिक्खितब्बसिक्खासु दहरकाले योगं वीरियं अकत्वा पच्छा महल्लककाले करोति, एवरूपो पच्छा तथारूपे दुक्खे वा आपदासु वा उप्पन्नासु सीदति, अत्तानं उद्धरितुं न सक्कोति. तस्स संहीरपञ्ञस्साति तस्स असिक्खितत्ता ततो ततो हरितब्बपञ्ञस्स निच्चं चलबुद्धिनो. विवरोति भोगादीनं छिद्दं, परिहानीति अत्थो. रत्तिमन्धोति रत्तन्धो. इदं वुत्तं होति– “यथा रत्तन्धो रत्तिकाणो रत्तिं चन्दोभासादीहि थूलरूपानेव पस्सति, सुखुमानि पस्सितुं न सक्कोति, एवं असिक्खितो संहीरपञ्ञो किस्मिञ्चिदेव भये उप्पन्ने सुखुमानि किच्चानि पस्सितुं न सक्कोति, ओळारिकेयेव पस्सति, तस्मा तव पुत्ते दहरकालेयेव सिक्खापेतुं वट्टती”ति. असारेति निस्सारे लोकायतवेदसमये. सारयोगञ्ञूति सारयुत्तो एस समयोति मञ्ञमानो. मतिं न त्वेव विन्दतीति बहुं सिक्खित्वापि पञ्ञं न लभतियेव. गिरिदुग्गस्मिन्ति सो एवरूपो यथा नाम सरभो अत्तनो वसनट्ठानं आगच्छन्तो अन्तरामग्गे विसमम्पि समन्ति मञ्ञमानो गिरिदुग्गे वेगेनागच्छन्तो नरकपपातं पतित्वा अन्तरायेव सीदति, आवासं न पापुणाति, एवमेतं असारं लोकायतवेदसमयं सारसञ्ञाय उग्गहेत्वा महाविनासं पापुणाति. तस्मा तव पुत्ते अत्थनिस्सितेसु वड्ढि-आवहेसु किच्चेसु योजेत्वा सिक्खापेहीति. निसे अग्गीवाति महाराज, हीनजातिकोपि उट्ठानादिगुणसम्पन्नो रत्तिं अग्गिक्खन्धो विय ओभासति. एतं मेति एतं मया वुत्तं रत्तन्धञ्च अग्गिक्खन्धञ्च उपमं कत्वा तव पुत्ते विज्जासु वाचय, सिक्खितब्बयुत्तासु सिक्खासु योजेहि. एवं युत्तो हि यथा सुखेत्ते सुवुट्ठिया बीजं संविरूहति, तथेव मेधावी संविरूहति, यसेन च भोगेहि च वड्ढतीति. एवं महासत्तो सब्बरत्तिं रञ्ञो धम्मं देसेसि, देविया दोहळो पटिप्पस्सम्भि. महासत्तो अरुणुग्गमनवेलायमेव राजानं पञ्चसु सीलेसु पतिट्ठपेत्वा अप्पमादेन ओवदित्वा सद्धिं सुमुखेन उत्तरसीहपञ्जरेन निक्खमित्वा चित्तकूटमेव गतो. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि इमिना ममत्थाय जीवितं परिच्चत्तमेवा”ति वत्वा जातकं समोधानेसि– “तदा लुद्दो छन्नो अहोसि, राजा सारिपुत्तो, देवी खेमाभिक्खुनी, हंसपरिसा साकियगणो, सुमुखो आनन्दो, हंसराजा पन अहमेव अहोसिन्”ति.
चूळहंसजातकवण्णना छट्ठा.