[500] 4. Sirēmantajątakavaššaną

83-103. Paņņąyupeta― siriyą vihēnanti aya― sirēmantapaņho mahą-umaŠge (ją. 2.22.590 ądayo) ąvi bhavissati.

Sirēmantajątakavaššaną catutthą.

[501] 5. Rohašamigajątakavaššaną

Ete yģthą patiyantēti ida― satthą vežuvane viharanto ąyasmato ąnandassa jēvitapariccąga― ąrabbha kathesi. So panassa jēvitapariccągo asētinipąte cģžaha―sajątake (ją. 2.21.1 ądayo) dhanapąladamane ąvi bhavissati. Eva― tenąyasmatą satthu atthąya jēvite pariccatte dhammasabhąya― katha― samuĩĩhąpesu― “ąvuso, ąyasmą ąnando sekkhapaĩisambhidappatto hutvą dasabalassatthąya jēvita― pariccajē”ti. Satthą ągantvą “kąya nuttha, bhikkhave, etarahi kathąya sannisinną”ti pucchitvą “imąya nąmą”ti vutte “na, bhikkhave, idąneva, pubbepesa mamatthąya jēvita― pariccajiyevą”ti vatvą atēta― ąhari.
Atēte bąrąšasiya― brahmadatte rajja― kąrente khemą nąmassa aggamahesē ahosi. Tadą bodhisatto himavantapadese migayoniya― nibbattitvą suvaššavaššo ahosi sobhaggappatto. Kaniĩĩhopissa cittamigo nąma suvaššavaššova ahosi, kaniĩĩhabhaginēpissa sutaną nąma suvaššavaššąva ahosi. Mahąsatto pana rohašo nąma migarąją ahosi. So himavante dve pabbatarąjiyo atikkamitvą tatiyąya antare rohaša― nąma sara― nissąya asētimigasahassaparivąro vąsa― kappesi. So andhe jišše mątąpitaro posesi. Atheko bąrąšasito avidģre nesądagąmavąsē nesądaputto himavanta― paviĩĩho mahąsatta― disvą attano gąma― ągantvą aparabhąge kąla― karonto puttassąrocesi “tąta, amhąka― kammabhģmiya― asukasmi― nąma ĩhąne suvaššavaššo migo vasati, sace rąją puccheyya, katheyyąsē”ti.
Athekadivasa― khemą devē paccģsakąle supina― addasa. Evarģpo supino ahosi– suvaššavaššo migo ągantvą kaņcanapēĩhe nisēditvą suvaššakiŠkišika― ąkoĩento viya madhurassarena deviyą dhamma― deseti, są sądhukąra― datvą dhamma― sušąti. Migo dhammakathąya aniĩĩhitąya eva uĩĩhąya gacchati, są “miga― gašhatha gašhathą”ti vadantēyeva pabujjhi. Paricąrikąyo tassą sadda― sutvą “pihitadvąravątapąna― geha― vątassapi okąso natthi, ayyą, imąya veląya miga― gašhąpetē”ti avahasi―su. Są tasmi― khaše “supino ayan”ti ņatvą cintesi “supinoti vutte rąją anądaro bhavissati, ‘dohažo uppanno’ti vutte pana ądarena pariyesissati, suvaššavaššassa migassa dhammakatha― sušissąmē”ti. Są giląnąlaya― katvą nipajji. Rąją ągantvą “bhadde, ki― te aphąsukan”ti pucchi. “Deva, aņņa― natthi, dohažo pana me uppanno”ti. “Ki― icchasi devē”ti? “Suvaššavaššassa dhammikamigassa dhamma― sotukąmą devą”ti. “Bhadde, ya― natthi, tattha te dohažo uppanno, suvaššavaššo nąma migoyeva natthē”ti. So “sace na labhąmi, idheva me marašan”ti raņņo piĩĩhi― datvą nipajji.
Rąją “sace atthi, labhissasē”ti parisamajjhe nisēditvą morajątake (ją. 1.2.17 ądayo) vuttanayeneva amacce ca brąhmaše ca pucchitvą “suvaššavaššą migą nąma hontē”ti sutvą luddake sannipątetvą “evarģpo migo kena diĩĩho, kena suto”ti pucchitvą tena nesądaputtena pitu santiką sutaniyąmena kathite “samma, tassa te migassa ąnētakąle mahanta― sakkąra― karissąmi, gaccha ąnehi nan”ti vatvą paribbaya― datvą ta― pesesi. Sopi “sacąha―, deva, ta― ąnetu― na sakkhissąmi, cammamassa ąnessąmi, ta― ąnetu― asakkonto lomąnipissa ąnessąmi, tumhe mą cintayitthą”ti vatvą attano nivesana― gantvą puttadąrassa paribbaya― datvą tattha gantvą ta― migarąjąna― disvą “kasmi― nu kho ĩhąne pąsa― ođđetvą ima― migarąjąna― gašhitu― sakkhissąmē”ti vēma―santo pąnēyatitthe okąsa― passi. So dažha― cammayotta― vaĩĩetvą mahąsattassa pąnēyapivanaĩĩhąne yaĩĩhipąsa― ođđesi.
Punadivase mahąsatto asētiyą migasahassehi saddhi― gocara― caritvą “pakatitittheyeva pąnēya― pivissąmē”ti tattha gantvą otarantoyeva pąse bajjhi. So “sacąha― idąneva baddharava― ravissąmi, ņątigašą pąnēya― apivitvąva bhētą paląyissantē”ti cintetvą yaĩĩhiya― allēyitvą attano vase vattetvą pąnēya― pivanto viya ahosi. Atha asētiyą migasahassąna― pąnēya― pivitvą uttaritvą ĩhitakąle “pąsa― chindissąmē”ti tikkhattu― ąkađđhi. Paĩhamavąre camma― chijji, dutiyavąre ma―sa― chijji, tatiyavąre nhąru― chinditvą pąso aĩĩhi― ąhacca aĩĩhąsi. So chinditu― asakkonto baddharava― ravi, migagašą bhąyitvą tēhi ghaĩąhi paląyi―su. Cittamigo tiššampi ghaĩąna― antare mahąsatta― adisvą “ida― bhaya― uppajjamąna― mama bhątu uppanna― bhavissatē”ti cintetvą tassa santika― gantvą baddha― passi. Atha na― mahąsatto disvą “bhątika, mą idha tiĩĩha, sąsaŠka― ida― ĩhąnan”ti vatvą uyyojento paĩhama― gąthamąha–
104. “Ete yģthą patiyanti, bhētą marašassa cittaka;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą sahą”ti.
Tattha eteti cakkhupatha― atikkamitvą dģragate sandhąyąha. Patiyantēti patigacchanti, paląyantēti attho. Cittakąti ta― ąlapati. Tayą sahąti tva― etesa― mama ĩhąne ĩhatvą rąją hohi, ete tayą saddhi― jēvissantēti.
Tato ubhinnampi tisso ekantarikagąthąyo honti–
105. “Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― aha― jahissąmi, idha hissąmi jēvita―.
106. “Te hi nģna marissanti, andhą aparišąyaką;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą saha.
107. “Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― baddha― jahissąmi, idha hissąmi jēvitan”ti.
Tattha rohašąti mahąsatta― nąmenąlapati. Avakassatēti kađđhayati, sokena vą kađđhēyati Te hi nģnąti te amhąka― mątąpitaro eka―seneva dvēsupi amhesu idha matesu aparišąyaką hutvą appaĩijaggiyamąną sussitvą marissanti, tasmą bhątika cittaka, gaccha tuva―, tayą saha te jēvissantēti attho. Idha hissąmēti imasmi―yeva ĩhąne jēvita― jahissąmēti.
Iti vatvą bodhisattassa dakkhišapassa― nissąya ta― sandhąretvą assąsento aĩĩhąsi. Sutanąpi migapotiką paląyitvą migąna― antare ubho bhątike apassantē “ida― bhaya― mama bhątikąna― uppanna― bhavissatē”ti nivattitvą tesa― santika― ągatą. Na― ągacchanti― disvą mahąsatto paņcama― gąthamąha–
108. “Gaccha bhēru paląyassu, kģĩe baddhosmi ąyase;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą sahą”ti.
Tattha bhērģti mątugąmo nąma appamattakenapi bhąyati, tena na― eva― ąlapati. Kģĩeti paĩicchannapąse. ūyaseti so hi anto-udake ayakkhandha― koĩĩetvą tattha sąradąru― yaĩĩhi― bandhitvą ođđito, tasmą evamąha. Tayą sahąti te asētisahassą migą tayą saddhi― jēvissantēti.
Tato para― purimanayeneva tisso gąthą honti–
109. “Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― aha― jahissąmi, idha hissąmi jēvita―.
110. “Te hi nģna marissanti, andhą aparišąyaką;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą saha.
111. “Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― baddha― jahissąmi, idha hissąmi jēvitan”ti.
Tattha te hi nģnąti idhąpi mątąpitaroyeva sandhąyąha.
Sąpi tatheva paĩikkhipitvą mahąsattassa vąmapassa― nissąya assąsayamąną aĩĩhąsi. Luddopi te mige paląyante disvą baddharavaņca sutvą “baddho bhavissati migarąją”ti dažha― kaccha― bandhitvą migamąrašasatti― ądąya vegenągacchi. Mahąsatto ta― ągacchanta― disvą navama― gąthamąha–
112. “Aya― so luddako eti, luddarģpo sahąvudho;
yo no vadhissati ajja, usuną sattiyą apē”ti.
Tattha luddarģpoti dąrušajątiko. Sattiyą apēti sattiyąpi no paharitvą vadhissati, tasmą yąva so nągacchati, tąva paląyathąti.
Ta― disvąpi cittamigo na paląyi. Sutaną pana sakabhąvena sašĩhątu― asakkontē marašabhayabhētą thoka― paląyitvą– “aha― dve bhątike pahąya kuhi― paląyissąmē”ti attano jēvita― jahitvą naląĩena maccu― ądąya punągantvą bhątu vąmapasse aĩĩhąsi. Tamattha― pakąsento satthą dasama― gąthamąha–
113. “Są muhutta― paląyitvą, bhayaĩĩą bhayatajjitą;
sudukkara― akarą bhēru, marašąyģpanivattathą”ti.
Tattha marašąyģpanivattathąti marašatthąya upanivatti.
Luddopi ągantvą te tayo jane ekato ĩhite disvą mettacitta― uppądetvą ekakucchiya― nibbattabhątaro viya te maņņamąno cintesi “migarąją, tąva pąse baddho, ime pana dve janą hirottappabandhanena baddhą, ki― nu kho ime etassa hontē”ti? Atha na― pucchanto gąthamąha–
114. “Ki― nu teme migą honti, muttą baddha― upąsare;
na ta― cajitumicchanti, jēvitassapi kąrašą”ti.
Tattha ki― nu temeti ki― nu te ime. Upąsareti upąsanti.
Athassa bodhisatto ącikkhi–
115. “Bhątaro honti me ludda, sodariyą ekamątuką;
na ma― cajitumicchanti, jēvitassapi kąrašą”ti.
So tassa vacana― sutvą bhiyyosomattąya muducitto ahosi. Cittamigarąją tassa muducittabhąva― ņatvą “samma luddaka, mą tva― eta― migarąjąna― ‘migamattoyevą’ti maņņittha, ayaņhi asētiyą migasahassąna― rąją sēlącąrasampanno sabbasattesu muducitto mahąpaņņo andhe jišše mątąpitaro poseti. Sace tva― evarģpa― dhammika― miga― mąresi, eta― mąrento mątąpitaro ca no maņca bhaginiņca meti amhe paņcapi jane mąresiyeva. Mayha― pana bhątu jēvita― dento paņcannampi janąna― jēvitadąyakosē”ti vatvą gąthamąha–
116. “Te hi nģna marissanti, andhą aparišąyaką;
paņcanna― jēvita― dehi, bhątara― muņca luddaką”ti.
So tassa dhammakatha― sutvą pasannacitto “mą bhąyi sąmē”ti vatvą anantara― gąthamąha–
117. “So vo aha― pamokkhąmi, mątąpettibhara― miga―;
nandantu mątąpitaro, mutta― disvą mahąmigan”ti.
Tattha voti nipątamatta―. Muttanti bandhaną mutta― passitvą.
Evaņca pana vatvą cintesi “raņņą dinnayaso mayha― ki― karissati, sacąha― ima― migarąjąna― vadhissąmi, aya― vą me pathavē bhijjitvą vivara― dassati, asani vą me matthake patissati, vissajjessąmi nan”ti. So mahąsatta― upasaŠkamitvą yaĩĩhi― pątetvą cammayotta― chinditvą migarąjąna― ąliŠgitvą udakapariyante nipajjąpetvą muducittena sašika― pąsą mocetvą nhąrģhi nhąru―, ma―sena ma―sa―, cammena camma― samodhąnetvą udakena lohita― dhovitvą mettacittena punappuna― parimajji. Tassa mettąnubhąveneva mahąsattassa pąramitąnubhąvena ca sabbąni nhąruma―sacammąni sandhēyi―su, pądo saņchannachavi saņchannalomo ahosi, asukaĩĩhąne baddho ahosētipi na paņņąyi. Mahąsatto sukhappatto hutvą aĩĩhąsi. Ta― disvą cittamigo somanassająto luddassa anumodana― karonto gąthamąha–
118. “Eva― luddaka nandassu, saha sabbehi ņątibhi;
yathąhamajja nandąmi, mutta― disvą mahąmigan”ti.
Atha mahąsatto “ki― nu kho esa luddo ma― gašhanto attano kąmena gašhi, udąhu aņņassa ąšattiyą”ti cintetvą gahitakąraša― pucchi. Luddaputto ąha– “sąmi, na mayha― tumhehi kamma― atthi, raņņo pana aggamahesē khemą nąma tumhąka― dhammakatha― sotukąmą, tadatthąya raņņo ąšattiyą tva― mayą gahito”ti. Samma, eva― sante ma― vissajjento atidukkara― karosi, ehi ma― netvą raņņo dassehi, deviyą dhamma― kathessąmēti. Sąmi, rąjąno nąma kakkhažą, ko jąnąti, ki― bhavissati, mayha― raņņą dinnayasena kamma― natthi, gaccha tva― yathąsukhanti. Puna mahąsatto “iminą ma― vissajjentena atidukkara― kata―, yasapaĩiląbhassa upąyamassa karissąmē”ti cintetvą “samma, piĩĩhi― tąva me hatthena parimajją”ti ąha. “So parimajji, hattho suvaššavaššehi lomehi pģri”. “Sąmi, imehi lomehi ki― kąromē”ti. “Samma, imąni haritvą raņņo ca deviyą ca dassetvą ‘imąni tassa suvaššavaššamigassa lomąnē’ti vatvą mama ĩhąne ĩhatvą imąhi gąthąhi deviyą dhamma― desehi, ta― sutvąyeva cassą dohažo paĩippassambhissatē”ti “Dhamma― cara mahąrąją”ti dasa dhammacariyagąthą uggašhąpetvą paņca sēląni datvą appamądena ovaditvą uyyojesi. Luddaputto mahąsatta― ącariyaĩĩhąne ĩhapetvą tikkhattu― padakkhiša― katvą catģsu ĩhąnesu vanditvą lomąni paduminipattena gahetvą pakkąmi. Tepi tayo janą thoka― anugantvą mukhena gocaraņca pąnēyaņca gahetvą mątąpitģna― santika― gami―su. Mątąpitaro “tąta rohaša, tva― kira pąse baddho katha― muttosē”ti pucchantą gąthamąha―su–
119. “Katha― tva― pamokkho ąsi, upanētasmi jēvite;
katha― putta amocesi, kģĩapąsamha luddako”ti.
Tattha upanētasmēti tava jēvite marašasantika― upanēte katha― pamokkho ąsi.
Ta― sutvą bodhisatto tisso gąthą abhąsi–
120. “Bhaša― kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąhi vącąhi, cittako ma― amocayi.
121. “Bhaša― kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąhi vącąhi, sutaną ma― amocayi.
122. “Sutvą kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąni sutvąna, luddako ma― amocayē”ti.
Tattha bhašanti bhašanto. HadayaŠganti hadayaŠgama―. Dutiyagąthąya bhašanti bhašamąną. Sutvąti so imesa― ubhinna― vąca― sutvą.
Athassa mątąpitaro anumodantą ąha―su–
123. “Eva― ąnandito hotu, saha dąrehi luddako;
yathą mayajja nandąma, disvą rohašamągatan”ti.
Luddopi araņņą nikkhamitvą rąjakula― gantvą rąjąna― vanditvą ekamanta― aĩĩhąsi. Ta― disvą rąją gąthamąha–
124. “Nanu tva― avaca ludda, ‘migacammąni ąhari―’;
atha kena nu vaššena, migacammąni nąharē”ti.
Tattha migacammąnēti miga― vą camma― vą. ūharinti ąharissąmi. Ida― vutta― hoti– ambho ludda, nanu tva― eva― avaca “miga― ąnetu― asakkonto camma― ąharissąmi, ta― asakkonto lomąnē”ti, so tva― kena kąrašena neva miga―, na migacamma― ąharēti?
Ta― sutvą luddo gąthamąha–
125. “ūgamą ceva hatthattha―, kģĩapąsaņca so migo;
abajjhi ta― migarąja―, taņca muttą upąsare.
126. “Tassa me ahu sa―vego, abbhuto lomaha―sano;
imaņcąha― miga― haņņe, ajja hissąmi jēvitan”ti.
Tattha ągamąti mahąrąja, so migo mama hatthattha― hatthapąsaņceva mayą ođđita― kģĩapąsaņca ągato, tasmiņca kģĩapąse abajjhi. Taņca muttą upąsareti taņca baddha― apare muttą abaddhąva dve migą assąsentą ta― nissąya aĩĩha―su. Abbhutoti pubbe abhģtapubbo. Imaņcąhanti atha me sa―viggassa etadahosi “sace aha― ima― miga― hanissąmi, ajjeva imasmi―yeva ĩhąne jēvita― jahissąmē”ti.
Ta― sutvą rąją ąha–
127. “Kēdisą te migą ludda, kēdisą dhammiką migą;
katha―vaššą katha―sēlą, bąžha― kho ne pasa―sasē”ti.
Ida― so rąją vimhayavasena punappuna― pucchati. Ta― sutvą luddo gąthamąha–
128. “OdątasiŠgą sucivąlą, jątarģpatacģpamą;
pądą lohitaką tesa―, aņjitakkhą manoramą”ti.
Tattha odątasiŠgąti rajatadąmasadisasiŠgą. Sucivąląti cąmarivąlasadisena suciną vąlena samannągatą. Lohitakąti rattanakhą pavąžasadisą. Pądąti khurapariyantą. Aņjitakkhąti aņjitehi viya visuddhapaņcapasądehi akkhēhi samannągatą.
Iti so kathentova mahąsattassa suvaššavaššąni lomąni raņņo hatthe ĩhapetvą tesa― migąna― sarēravašša― pakąsento gąthamąha–
129. “Edisą te migą deva, edisą dhammiką migą;
mątąpettibharą deva, na te so abhihąritun”ti.
Tattha mątąpettibharąti jišše andhe mątąpitaro posenti, etądisą nesa― dhammikatą. Na te so abhihąritunti so migarąją na sakką kenaci tava paššąkąratthąya abhiharitunti attho. “Abhihąrayin”tipi pąĩho, so aha― ta― te paššąkąratthąya nąbhihąrayi― na ąharinti attho.
Iti so mahąsattassa ca cittamigassa ca sutanąya migapotikąya ca guša― kathetvą “mahąrąja, aha― tena migaraņņą ‘attano lomąni dassetvą mama ĩhąne ĩhatvą dasahi rąjadhammacariyagąthąhi deviyą dhamma― katheyyąsē’ti uggašhąpito ąšatto”ti ąha. Ta― sutvą rąją na― nhąpetvą ahatavatthąni nivąsetvą sattaratanakhacite pallaŠke nisēdąpetvą saya― deviyą saddhi― nēcąsane ekamanta― nisēditvą ta― aņjali― paggayha yącati. So dhamma― desento ąha–
“Dhamma― cara mahąrąja, mątąpitģsu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, puttadąresu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, mittąmaccesu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, vąhanesu balesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, gąmesu nigamesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, raĩĩhesu janapadesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, samašabrąhmašesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, migapakkhēsu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, dhammo ciššo sukhąvaho;
idha dhamma― caritvąna, rąja sagga― gamissasi.
“Dhamma― cara mahąrąja, sa-indą devą sabrahmaką;
suciššena diva― pattą, mą dhamma― rąja pąmado”ti. (Ją. 2.18.114-123).
Iti nesądaputto mahąsattena desitaniyąmena ąkąsagaŠga― otąrento viya buddhalēląya dhamma― desesi. Mahąjano sądhukąrasahassąni pavattesi. Dhammakatha― sutvąyeva deviyą dohažo paĩippassambhi. Rąją tussitvą luddaputta― mahantena yasena santappento tisso gąthą abhąsi–
130. “Dammi nikkhasata― ludda, thģlaņca mašikušđala―;
catussadaņca pallaŠka―, umąpupphasarinnibha―.
131. “Dve ca sądisiyo bhariyą, usabhaņca gava― sata―;
dhammena rajja― kąressa―, bahukąro mesi luddaka.
132. “Kasivąšijją išadąna―, ucchącariyą ca luddaka;
etena dąra― posehi, mą pąpa― akarē puną”ti.
Tattha thģlanti mahaggha― mašikušđalapasądhanaņca te dammi. Catussadanti caturussada―, catu-ussēsakanti attho. Umąpupphasarinnibhanti nēlapaccattharašattą umąpupphasadisąya nibhąya obhąsena samannągata―, kąžavaššadąrusąramaya― vą. Sądisiyoti aņņamaņņa― rģpena ca bhogena ca sadisą. Usabhaņca gava― satanti usabha― jeĩĩhaka― katvą gava― sataņca te dammi. Kąressanti dasa rąjadhamme akopento dhammeneva rajja― kąressąmi. Bahukąro mesēti suvaššavaššassa migaraņņo ĩhąne ĩhatvą dhammassa desitattą tva― mama bahupakąro, migarąjena vuttaniyąmeneva te aha― paņcasu sēlesu patiĩĩhąpito. Kasivąšijjąti samma luddaka, ahampi migarąjąna― adisvą tassa vacanameva sutvą paņcasu sēlesu patiĩĩhito, tvampi ito paĩĩhąya sēlavą hohi, yąni tąni kasivąšijjąni išadąna― uņchącariyąti ąjēvamukhąni, eteneva sammą-ąjēvena tava puttadąra― posehi, mą puna pąpa― karēti.
So raņņo katha― sutvą “na me gharąvąsenattho, pabbajja― me anująnątha devą”ti anująnąpetvą raņņą dinnadhana― puttadąrassa datvą himavanta― pavisitvą isipabbajja― pabbajitvą aĩĩha samąpattiyo nibbattetvą brahmalokaparąyašo ahosi. Rąjąpi mahąsattassa ovąde ĩhatvą saggapura― pģresi, tassa ovądo vassasahassa― pavatti.
Satthą ima― dhammadesana― ąharitvą “eva― bhikkhave pubbepi mamatthąya ąnandena jēvita― pariccattamevą”ti vatvą jątaka― samodhąnesi– “tadą luddo channo ahosi, rąją sąriputto, devē khemą bhikkhunē, mątąpitaro mahąrąjakuląni, sutaną uppalavaššą, cittamigo ąnando, asēti migasahassąni sąkiyagašo, rohašo migarąją pana ahameva ahosin”ti.

Rohašamigajątakavaššaną paņcamą.