[500] 4. Sirēmantajątakavaššaną
83-103. Paņņąyupeta― siriyą vihēnanti aya― sirēmantapaņho mahą-umaŠge (ją. 2.22.590 ądayo) ąvi bhavissati.
Sirēmantajątakavaššaną catutthą.
[501] 5. Rohašamigajątakavaššaną
Ete yģthą patiyantēti ida― satthą vežuvane viharanto ąyasmato ąnandassa jēvitapariccąga― ąrabbha kathesi. So panassa jēvitapariccągo asētinipąte cģžaha―sajątake (ją. 2.21.1 ądayo) dhanapąladamane ąvi bhavissati. Eva― tenąyasmatą satthu atthąya jēvite pariccatte dhammasabhąya― katha― samuĩĩhąpesu― ąvuso, ąyasmą ąnando sekkhapaĩisambhidappatto hutvą dasabalassatthąya jēvita― pariccajēti. Satthą ągantvą kąya nuttha, bhikkhave, etarahi kathąya sannisinnąti pucchitvą imąya nąmąti vutte na, bhikkhave, idąneva, pubbepesa mamatthąya jēvita― pariccajiyevąti vatvą atēta― ąhari. Atēte bąrąšasiya― brahmadatte rajja― kąrente khemą nąmassa aggamahesē ahosi. Tadą bodhisatto himavantapadese migayoniya― nibbattitvą suvaššavaššo ahosi sobhaggappatto. Kaniĩĩhopissa cittamigo nąma suvaššavaššova ahosi, kaniĩĩhabhaginēpissa sutaną nąma suvaššavaššąva ahosi. Mahąsatto pana rohašo nąma migarąją ahosi. So himavante dve pabbatarąjiyo atikkamitvą tatiyąya antare rohaša― nąma sara― nissąya asētimigasahassaparivąro vąsa― kappesi. So andhe jišše mątąpitaro posesi. Atheko bąrąšasito avidģre nesądagąmavąsē nesądaputto himavanta― paviĩĩho mahąsatta― disvą attano gąma― ągantvą aparabhąge kąla― karonto puttassąrocesi tąta, amhąka― kammabhģmiya― asukasmi― nąma ĩhąne suvaššavaššo migo vasati, sace rąją puccheyya, katheyyąsēti. Athekadivasa― khemą devē paccģsakąle supina― addasa. Evarģpo supino ahosi suvaššavaššo migo ągantvą kaņcanapēĩhe nisēditvą suvaššakiŠkišika― ąkoĩento viya madhurassarena deviyą dhamma― deseti, są sądhukąra― datvą dhamma― sušąti. Migo dhammakathąya aniĩĩhitąya eva uĩĩhąya gacchati, są miga― gašhatha gašhathąti vadantēyeva pabujjhi. Paricąrikąyo tassą sadda― sutvą pihitadvąravątapąna― geha― vątassapi okąso natthi, ayyą, imąya veląya miga― gašhąpetēti avahasi―su. Są tasmi― khaše supino ayanti ņatvą cintesi supinoti vutte rąją anądaro bhavissati, dohažo uppannoti vutte pana ądarena pariyesissati, suvaššavaššassa migassa dhammakatha― sušissąmēti. Są giląnąlaya― katvą nipajji. Rąją ągantvą bhadde, ki― te aphąsukanti pucchi. Deva, aņņa― natthi, dohažo pana me uppannoti. Ki― icchasi devēti? Suvaššavaššassa dhammikamigassa dhamma― sotukąmą devąti. Bhadde, ya― natthi, tattha te dohažo uppanno, suvaššavaššo nąma migoyeva natthēti. So sace na labhąmi, idheva me marašanti raņņo piĩĩhi― datvą nipajji. Rąją sace atthi, labhissasēti parisamajjhe nisēditvą morajątake (ją. 1.2.17 ądayo) vuttanayeneva amacce ca brąhmaše ca pucchitvą suvaššavaššą migą nąma hontēti sutvą luddake sannipątetvą evarģpo migo kena diĩĩho, kena sutoti pucchitvą tena nesądaputtena pitu santiką sutaniyąmena kathite samma, tassa te migassa ąnētakąle mahanta― sakkąra― karissąmi, gaccha ąnehi nanti vatvą paribbaya― datvą ta― pesesi. Sopi sacąha―, deva, ta― ąnetu― na sakkhissąmi, cammamassa ąnessąmi, ta― ąnetu― asakkonto lomąnipissa ąnessąmi, tumhe mą cintayitthąti vatvą attano nivesana― gantvą puttadąrassa paribbaya― datvą tattha gantvą ta― migarąjąna― disvą kasmi― nu kho ĩhąne pąsa― ođđetvą ima― migarąjąna― gašhitu― sakkhissąmēti vēma―santo pąnēyatitthe okąsa― passi. So dažha― cammayotta― vaĩĩetvą mahąsattassa pąnēyapivanaĩĩhąne yaĩĩhipąsa― ođđesi. Punadivase mahąsatto asētiyą migasahassehi saddhi― gocara― caritvą pakatitittheyeva pąnēya― pivissąmēti tattha gantvą otarantoyeva pąse bajjhi. So sacąha― idąneva baddharava― ravissąmi, ņątigašą pąnēya― apivitvąva bhētą paląyissantēti cintetvą yaĩĩhiya― allēyitvą attano vase vattetvą pąnēya― pivanto viya ahosi. Atha asētiyą migasahassąna― pąnēya― pivitvą uttaritvą ĩhitakąle pąsa― chindissąmēti tikkhattu― ąkađđhi. Paĩhamavąre camma― chijji, dutiyavąre ma―sa― chijji, tatiyavąre nhąru― chinditvą pąso aĩĩhi― ąhacca aĩĩhąsi. So chinditu― asakkonto baddharava― ravi, migagašą bhąyitvą tēhi ghaĩąhi paląyi―su. Cittamigo tiššampi ghaĩąna― antare mahąsatta― adisvą ida― bhaya― uppajjamąna― mama bhątu uppanna― bhavissatēti cintetvą tassa santika― gantvą baddha― passi. Atha na― mahąsatto disvą bhątika, mą idha tiĩĩha, sąsaŠka― ida― ĩhąnanti vatvą uyyojento paĩhama― gąthamąha
104. Ete yģthą patiyanti, bhētą marašassa cittaka;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą sahąti.
Tattha eteti cakkhupatha― atikkamitvą dģragate sandhąyąha. Patiyantēti patigacchanti, paląyantēti attho. Cittakąti ta― ąlapati. Tayą sahąti tva― etesa― mama ĩhąne ĩhatvą rąją hohi, ete tayą saddhi― jēvissantēti. Tato ubhinnampi tisso ekantarikagąthąyo honti
105. Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― aha― jahissąmi, idha hissąmi jēvita―.
106. Te hi nģna marissanti, andhą aparišąyaką;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą saha.
107. Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― baddha― jahissąmi, idha hissąmi jēvitanti.
Tattha rohašąti mahąsatta― nąmenąlapati. Avakassatēti kađđhayati, sokena vą kađđhēyati Te hi nģnąti te amhąka― mątąpitaro eka―seneva dvēsupi amhesu idha matesu aparišąyaką hutvą appaĩijaggiyamąną sussitvą marissanti, tasmą bhątika cittaka, gaccha tuva―, tayą saha te jēvissantēti attho. Idha hissąmēti imasmi―yeva ĩhąne jēvita― jahissąmēti. Iti vatvą bodhisattassa dakkhišapassa― nissąya ta― sandhąretvą assąsento aĩĩhąsi. Sutanąpi migapotiką paląyitvą migąna― antare ubho bhątike apassantē ida― bhaya― mama bhątikąna― uppanna― bhavissatēti nivattitvą tesa― santika― ągatą. Na― ągacchanti― disvą mahąsatto paņcama― gąthamąha
108. Gaccha bhēru paląyassu, kģĩe baddhosmi ąyase;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą sahąti.
Tattha bhērģti mątugąmo nąma appamattakenapi bhąyati, tena na― eva― ąlapati. Kģĩeti paĩicchannapąse. ūyaseti so hi anto-udake ayakkhandha― koĩĩetvą tattha sąradąru― yaĩĩhi― bandhitvą ođđito, tasmą evamąha. Tayą sahąti te asētisahassą migą tayą saddhi― jēvissantēti. Tato para― purimanayeneva tisso gąthą honti
109. Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― aha― jahissąmi, idha hissąmi jēvita―.
110. Te hi nģna marissanti, andhą aparišąyaką;
gaccha tuvampi mąkaŠkhi, jēvissanti tayą saha.
111. Nąha― rohaša gacchąmi, hadaya― me avakassati;
na ta― baddha― jahissąmi, idha hissąmi jēvitanti.
Tattha te hi nģnąti idhąpi mątąpitaroyeva sandhąyąha. Sąpi tatheva paĩikkhipitvą mahąsattassa vąmapassa― nissąya assąsayamąną aĩĩhąsi. Luddopi te mige paląyante disvą baddharavaņca sutvą baddho bhavissati migarąjąti dažha― kaccha― bandhitvą migamąrašasatti― ądąya vegenągacchi. Mahąsatto ta― ągacchanta― disvą navama― gąthamąha
112. Aya― so luddako eti, luddarģpo sahąvudho;
yo no vadhissati ajja, usuną sattiyą apēti.
Tattha luddarģpoti dąrušajątiko. Sattiyą apēti sattiyąpi no paharitvą vadhissati, tasmą yąva so nągacchati, tąva paląyathąti. Ta― disvąpi cittamigo na paląyi. Sutaną pana sakabhąvena sašĩhątu― asakkontē marašabhayabhētą thoka― paląyitvą aha― dve bhątike pahąya kuhi― paląyissąmēti attano jēvita― jahitvą naląĩena maccu― ądąya punągantvą bhątu vąmapasse aĩĩhąsi. Tamattha― pakąsento satthą dasama― gąthamąha
113. Są muhutta― paląyitvą, bhayaĩĩą bhayatajjitą;
sudukkara― akarą bhēru, marašąyģpanivattathąti.
Tattha marašąyģpanivattathąti marašatthąya upanivatti. Luddopi ągantvą te tayo jane ekato ĩhite disvą mettacitta― uppądetvą ekakucchiya― nibbattabhątaro viya te maņņamąno cintesi migarąją, tąva pąse baddho, ime pana dve janą hirottappabandhanena baddhą, ki― nu kho ime etassa hontēti? Atha na― pucchanto gąthamąha
114. Ki― nu teme migą honti, muttą baddha― upąsare;
na ta― cajitumicchanti, jēvitassapi kąrašąti.
Tattha ki― nu temeti ki― nu te ime. Upąsareti upąsanti. Athassa bodhisatto ącikkhi
115. Bhątaro honti me ludda, sodariyą ekamątuką;
na ma― cajitumicchanti, jēvitassapi kąrašąti.
So tassa vacana― sutvą bhiyyosomattąya muducitto ahosi. Cittamigarąją tassa muducittabhąva― ņatvą samma luddaka, mą tva― eta― migarąjąna― migamattoyevąti maņņittha, ayaņhi asētiyą migasahassąna― rąją sēlącąrasampanno sabbasattesu muducitto mahąpaņņo andhe jišše mątąpitaro poseti. Sace tva― evarģpa― dhammika― miga― mąresi, eta― mąrento mątąpitaro ca no maņca bhaginiņca meti amhe paņcapi jane mąresiyeva. Mayha― pana bhątu jēvita― dento paņcannampi janąna― jēvitadąyakosēti vatvą gąthamąha
116. Te hi nģna marissanti, andhą aparišąyaką;
paņcanna― jēvita― dehi, bhątara― muņca luddakąti.
So tassa dhammakatha― sutvą pasannacitto mą bhąyi sąmēti vatvą anantara― gąthamąha
117. So vo aha― pamokkhąmi, mątąpettibhara― miga―;
nandantu mątąpitaro, mutta― disvą mahąmiganti.
Tattha voti nipątamatta―. Muttanti bandhaną mutta― passitvą. Evaņca pana vatvą cintesi raņņą dinnayaso mayha― ki― karissati, sacąha― ima― migarąjąna― vadhissąmi, aya― vą me pathavē bhijjitvą vivara― dassati, asani vą me matthake patissati, vissajjessąmi nanti. So mahąsatta― upasaŠkamitvą yaĩĩhi― pątetvą cammayotta― chinditvą migarąjąna― ąliŠgitvą udakapariyante nipajjąpetvą muducittena sašika― pąsą mocetvą nhąrģhi nhąru―, ma―sena ma―sa―, cammena camma― samodhąnetvą udakena lohita― dhovitvą mettacittena punappuna― parimajji. Tassa mettąnubhąveneva mahąsattassa pąramitąnubhąvena ca sabbąni nhąruma―sacammąni sandhēyi―su, pądo saņchannachavi saņchannalomo ahosi, asukaĩĩhąne baddho ahosētipi na paņņąyi. Mahąsatto sukhappatto hutvą aĩĩhąsi. Ta― disvą cittamigo somanassająto luddassa anumodana― karonto gąthamąha
118. Eva― luddaka nandassu, saha sabbehi ņątibhi;
yathąhamajja nandąmi, mutta― disvą mahąmiganti.
Atha mahąsatto ki― nu kho esa luddo ma― gašhanto attano kąmena gašhi, udąhu aņņassa ąšattiyąti cintetvą gahitakąraša― pucchi. Luddaputto ąha sąmi, na mayha― tumhehi kamma― atthi, raņņo pana aggamahesē khemą nąma tumhąka― dhammakatha― sotukąmą, tadatthąya raņņo ąšattiyą tva― mayą gahitoti. Samma, eva― sante ma― vissajjento atidukkara― karosi, ehi ma― netvą raņņo dassehi, deviyą dhamma― kathessąmēti. Sąmi, rąjąno nąma kakkhažą, ko jąnąti, ki― bhavissati, mayha― raņņą dinnayasena kamma― natthi, gaccha tva― yathąsukhanti. Puna mahąsatto iminą ma― vissajjentena atidukkara― kata―, yasapaĩiląbhassa upąyamassa karissąmēti cintetvą samma, piĩĩhi― tąva me hatthena parimajjąti ąha. So parimajji, hattho suvaššavaššehi lomehi pģri. Sąmi, imehi lomehi ki― kąromēti. Samma, imąni haritvą raņņo ca deviyą ca dassetvą imąni tassa suvaššavaššamigassa lomąnēti vatvą mama ĩhąne ĩhatvą imąhi gąthąhi deviyą dhamma― desehi, ta― sutvąyeva cassą dohažo paĩippassambhissatēti Dhamma― cara mahąrąjąti dasa dhammacariyagąthą uggašhąpetvą paņca sēląni datvą appamądena ovaditvą uyyojesi. Luddaputto mahąsatta― ącariyaĩĩhąne ĩhapetvą tikkhattu― padakkhiša― katvą catģsu ĩhąnesu vanditvą lomąni paduminipattena gahetvą pakkąmi. Tepi tayo janą thoka― anugantvą mukhena gocaraņca pąnēyaņca gahetvą mątąpitģna― santika― gami―su. Mątąpitaro tąta rohaša, tva― kira pąse baddho katha― muttosēti pucchantą gąthamąha―su
119. Katha― tva― pamokkho ąsi, upanētasmi jēvite;
katha― putta amocesi, kģĩapąsamha luddakoti.
Tattha upanētasmēti tava jēvite marašasantika― upanēte katha― pamokkho ąsi. Ta― sutvą bodhisatto tisso gąthą abhąsi
120. Bhaša― kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąhi vącąhi, cittako ma― amocayi.
121. Bhaša― kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąhi vącąhi, sutaną ma― amocayi.
122. Sutvą kaššasukha― vąca―, hadayaŠga― hadayassita―;
subhąsitąni sutvąna, luddako ma― amocayēti.
Tattha bhašanti bhašanto. HadayaŠganti hadayaŠgama―. Dutiyagąthąya bhašanti bhašamąną. Sutvąti so imesa― ubhinna― vąca― sutvą. Athassa mątąpitaro anumodantą ąha―su
123. Eva― ąnandito hotu, saha dąrehi luddako;
yathą mayajja nandąma, disvą rohašamągatanti.
Luddopi araņņą nikkhamitvą rąjakula― gantvą rąjąna― vanditvą ekamanta― aĩĩhąsi. Ta― disvą rąją gąthamąha
124. Nanu tva― avaca ludda, migacammąni ąhari―;
atha kena nu vaššena, migacammąni nąharēti.
Tattha migacammąnēti miga― vą camma― vą. ūharinti ąharissąmi. Ida― vutta― hoti ambho ludda, nanu tva― eva― avaca miga― ąnetu― asakkonto camma― ąharissąmi, ta― asakkonto lomąnēti, so tva― kena kąrašena neva miga―, na migacamma― ąharēti? Ta― sutvą luddo gąthamąha
125. ūgamą ceva hatthattha―, kģĩapąsaņca so migo;
abajjhi ta― migarąja―, taņca muttą upąsare.
126. Tassa me ahu sa―vego, abbhuto lomaha―sano;
imaņcąha― miga― haņņe, ajja hissąmi jēvitanti.
Tattha ągamąti mahąrąja, so migo mama hatthattha― hatthapąsaņceva mayą ođđita― kģĩapąsaņca ągato, tasmiņca kģĩapąse abajjhi. Taņca muttą upąsareti taņca baddha― apare muttą abaddhąva dve migą assąsentą ta― nissąya aĩĩha―su. Abbhutoti pubbe abhģtapubbo. Imaņcąhanti atha me sa―viggassa etadahosi sace aha― ima― miga― hanissąmi, ajjeva imasmi―yeva ĩhąne jēvita― jahissąmēti. Ta― sutvą rąją ąha
127. Kēdisą te migą ludda, kēdisą dhammiką migą;
katha―vaššą katha―sēlą, bąžha― kho ne pasa―sasēti.
Ida― so rąją vimhayavasena punappuna― pucchati. Ta― sutvą luddo gąthamąha
128. OdątasiŠgą sucivąlą, jątarģpatacģpamą;
pądą lohitaką tesa―, aņjitakkhą manoramąti.
Tattha odątasiŠgąti rajatadąmasadisasiŠgą. Sucivąląti cąmarivąlasadisena suciną vąlena samannągatą. Lohitakąti rattanakhą pavąžasadisą. Pądąti khurapariyantą. Aņjitakkhąti aņjitehi viya visuddhapaņcapasądehi akkhēhi samannągatą. Iti so kathentova mahąsattassa suvaššavaššąni lomąni raņņo hatthe ĩhapetvą tesa― migąna― sarēravašša― pakąsento gąthamąha
129. Edisą te migą deva, edisą dhammiką migą;
mątąpettibharą deva, na te so abhihąritunti.
Tattha mątąpettibharąti jišše andhe mątąpitaro posenti, etądisą nesa― dhammikatą. Na te so abhihąritunti so migarąją na sakką kenaci tava paššąkąratthąya abhiharitunti attho. Abhihąrayintipi pąĩho, so aha― ta― te paššąkąratthąya nąbhihąrayi― na ąharinti attho. Iti so mahąsattassa ca cittamigassa ca sutanąya migapotikąya ca guša― kathetvą mahąrąja, aha― tena migaraņņą attano lomąni dassetvą mama ĩhąne ĩhatvą dasahi rąjadhammacariyagąthąhi deviyą dhamma― katheyyąsēti uggašhąpito ąšattoti ąha. Ta― sutvą rąją na― nhąpetvą ahatavatthąni nivąsetvą sattaratanakhacite pallaŠke nisēdąpetvą saya― deviyą saddhi― nēcąsane ekamanta― nisēditvą ta― aņjali― paggayha yącati. So dhamma― desento ąha
Dhamma― cara mahąrąja, mątąpitģsu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, puttadąresu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, mittąmaccesu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, vąhanesu balesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, gąmesu nigamesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, raĩĩhesu janapadesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, samašabrąhmašesu ca;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, migapakkhēsu khattiya;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, dhammo ciššo sukhąvaho;
idha dhamma― caritvąna, rąja sagga― gamissasi.
Dhamma― cara mahąrąja, sa-indą devą sabrahmaką;
suciššena diva― pattą, mą dhamma― rąja pąmadoti. (Ją. 2.18.114-123).
Iti nesądaputto mahąsattena desitaniyąmena ąkąsagaŠga― otąrento viya buddhalēląya dhamma― desesi. Mahąjano sądhukąrasahassąni pavattesi. Dhammakatha― sutvąyeva deviyą dohažo paĩippassambhi. Rąją tussitvą luddaputta― mahantena yasena santappento tisso gąthą abhąsi
130. Dammi nikkhasata― ludda, thģlaņca mašikušđala―;
catussadaņca pallaŠka―, umąpupphasarinnibha―.
131. Dve ca sądisiyo bhariyą, usabhaņca gava― sata―;
dhammena rajja― kąressa―, bahukąro mesi luddaka.
132. Kasivąšijją išadąna―, ucchącariyą ca luddaka;
etena dąra― posehi, mą pąpa― akarē punąti.
Tattha thģlanti mahaggha― mašikušđalapasądhanaņca te dammi. Catussadanti caturussada―, catu-ussēsakanti attho. Umąpupphasarinnibhanti nēlapaccattharašattą umąpupphasadisąya nibhąya obhąsena samannągata―, kąžavaššadąrusąramaya― vą. Sądisiyoti aņņamaņņa― rģpena ca bhogena ca sadisą. Usabhaņca gava― satanti usabha― jeĩĩhaka― katvą gava― sataņca te dammi. Kąressanti dasa rąjadhamme akopento dhammeneva rajja― kąressąmi. Bahukąro mesēti suvaššavaššassa migaraņņo ĩhąne ĩhatvą dhammassa desitattą tva― mama bahupakąro, migarąjena vuttaniyąmeneva te aha― paņcasu sēlesu patiĩĩhąpito. Kasivąšijjąti samma luddaka, ahampi migarąjąna― adisvą tassa vacanameva sutvą paņcasu sēlesu patiĩĩhito, tvampi ito paĩĩhąya sēlavą hohi, yąni tąni kasivąšijjąni išadąna― uņchącariyąti ąjēvamukhąni, eteneva sammą-ąjēvena tava puttadąra― posehi, mą puna pąpa― karēti. So raņņo katha― sutvą na me gharąvąsenattho, pabbajja― me anująnątha devąti anująnąpetvą raņņą dinnadhana― puttadąrassa datvą himavanta― pavisitvą isipabbajja― pabbajitvą aĩĩha samąpattiyo nibbattetvą brahmalokaparąyašo ahosi. Rąjąpi mahąsattassa ovąde ĩhatvą saggapura― pģresi, tassa ovądo vassasahassa― pavatti. Satthą ima― dhammadesana― ąharitvą eva― bhikkhave pubbepi mamatthąya ąnandena jēvita― pariccattamevąti vatvą jątaka― samodhąnesi tadą luddo channo ahosi, rąją sąriputto, devē khemą bhikkhunē, mątąpitaro mahąrąjakuląni, sutaną uppalavaššą, cittamigo ąnando, asēti migasahassąni sąkiyagašo, rohašo migarąją pana ahameva ahosinti.
Rohašamigajątakavaššaną paņcamą.