[499] 3. सिविजातकवण्णना

दूरे अपस्सं थेरोवाति इदं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि. तं अट्ठकनिपाते सिविजातके वित्थारितमेव. तदा पन राजा सत्तमे दिवसे सब्बपरिक्खारे दत्वा अनुमोदनं याचि, सत्था अकत्वाव पक्कामि. राजा भुत्तपातरासो विहारं गन्त्वा “कस्मा, भन्ते, अनुमोदनं न करित्था”ति आह. सत्था “अपरिसुद्धा, महाराज, परिसा”ति वत्वा “न वे कदरिया देवलोकं वजन्ती”ति (ध. प. 177) गाथाय धम्मं देसेसि. राजा पसीदित्वा सतसहस्सग्घनकेन सीवेय्यकेन उत्तरासङ्गेन तथागतं पूजेत्वा नगरं पाविसि. पुनदिवसे धम्मसभायं कथं समुट्ठापेसुं “आवुसो, कोसलराजा असदिसदानं दत्वा तादिसेनपि दानेन अतित्तो दसबलेन धम्मे देसिते पुन सतसहस्सग्घनकं सीवेय्यकवत्थं अदासि, याव अतित्तो वत आवुसो दानेन राजा”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा ‘इमाय नामा”ति वुत्ते “भिक्खवे, बाहिरभण्डं नाम सुदिन्नं, पोराणकपण्डिता सकलजम्बुदीपं उन्नङ्गलं कत्वा देवसिकं छसतसहस्सपरिच्चागेन दानं ददमानापि बाहिरदानेन अतित्ता ‘पियस्स दाता पियं लभती’ति सम्पत्तयाचकानं अक्खीनि उप्पाटेत्वा अदंसुयेवा”ति वत्वा अतीतं आहरि.
अतीते सिविरट्ठे अरिट्ठपुरनगरे सिविमहाराजे रज्जं कारेन्ते महासत्तो तस्स पुत्तो हुत्वा निब्बत्ति, “सिविकुमारो”तिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलं गन्त्वा उग्गहितसिप्पो आगन्त्वा पितु सिप्पं दस्सेत्वा उपरज्जं लभित्वा अपरभागे पितु अच्चयेन राजा हुत्वा अगतिगमनं पहाय दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेत्वा चतूसु द्वारेसु नगरमज्झे निवेसनद्वारे चाति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सपरिच्चागेन महादानं पवत्तेसि. अट्ठमियं चातुद्दसियं पन्नरसियञ्च निच्चं दानसालं गन्त्वा दानं ओलोकेसि. सो एकदा पुण्णमदिवसे पातोव समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो अत्तना दिन्नदानं आवज्जेन्तो बाहिरवत्थुं अत्तना अदिन्नं नाम अदिस्वा “मया बाहिरवत्थु अदिन्नं नाम नत्थि, न मं बाहिरदानं तोसेति, अहं अज्झत्तिकदानं दातुकामो, अहो वत अज्ज मम दानसालं गतकाले कोचिदेव याचको बाहिरवत्थुं अयाचित्वा अज्झत्तिकस्स नामं गण्हेय्य, सचे हि मे कोचि हदयमंसस्स नामं गण्हेय्य, कणयेन उरं पहरित्वा पसन्न-उदकतो सनाळं पदुमं उद्धरन्तो विय लोहितबिन्दूनि पग्घरन्तं हदयं नीहरित्वा दस्सामि. सचे सरीरमंसस्स नामं गण्हेय्य, अवलेखनसत्थकेन तेलसिङ्गं लिखन्तो विय सरीरमंसं ओतारेत्वा दस्सामि. सचे लोहितस्स नामं गण्हेय्य, यन्तमुखे पक्खन्दित्वा उपनीतं भाजनं पूरेत्वा लोहितं दस्सामि. सचे वा पन कोचि ‘गेहे मे कम्मं नप्पवत्तति, गेहे मे दासकम्मं करोही’ति वदेय्य, राजवेसं अपनेत्वा बहि ठत्वा अत्तानं सावेत्वा दासकम्मं करिस्सामि. सचे मे कोचि अक्खिनो नामं गण्हेय्य, तालमिञ्जं नीहरन्तो विय अक्खीनि उप्पाटेत्वा दस्सामी”ति चिन्तेसि.
इति सो–
“यंकिञ्चि मानुसं दानं, अदिन्नं मे न विज्जति;
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो”ति. (चरिया. 1.52)–

चिन्तेत्वा सोळसहि गन्धोदकघटेहि न्हायित्वा सब्बालङ्कारपटिमण्डितो नानग्गरसभोजनं भुञ्जित्वा अलङ्कतहत्थिक्खन्धवरगतो दानग्गं अगमासि. सक्को तस्स अज्झासयं विदित्वा “सिविराजा ‘अज्ज सम्पत्तयाचकानं चक्खूनि उप्पाटेत्वा दस्सामी’ति चिन्तेसि, सक्खिस्सति नु खो दातुं, उदाहु नो”ति तस्स विमंसनत्थाय जरापत्तो अन्धब्राह्मणो विय हुत्वा रञ्ञो दानग्गगमनकाले एकस्मिं उन्नतप्पदेसे हत्थं पसारेत्वा राजानं जयापेत्वा अट्ठासि. राजा तदभिमुखं वारणं पेसेत्वा “ब्राह्मण, किं वदेसी”ति पुच्छि. अथ नं सक्को “महाराज, तव दानज्झासयं निस्साय समुग्गतेन कित्तिघोसेन सकललोकसन्निवासो निरन्तरं फुटो, अहं अन्धो, त्वं द्विचक्खुको”ति वत्वा चक्खुं याचन्तो पठमं गाथमाह–

52. “दूरे अपस्सं थेरोव, चक्खुं याचितुमागतो;
एकनेत्ता भविस्साम, चक्खुं मे देहि याचितो”ति.
तत्थ दूरेति इतो दूरे वसन्तो. थेरोति जराजिण्णथेरो. एकनेत्ताति एकं नेत्तं मय्हं देहि, एवं द्वेपि एकेकनेत्ता भविस्सामाति.
तं सुत्वा महासत्तो “इदानेवाहं पासादे निसिन्नो चिन्तेत्वा आगतो, अहो मे लाभो, अज्जेव मे मनोरथो मत्थकं पापुणिस्सति, अदिन्नपुब्बं दानं दस्सामी”ति तुट्ठमानसो दुतियं गाथमाह–
53. “केनानुसिट्ठो इध मागतोसि, वनिब्बक चक्खुपथानि याचितुं;
सुदुच्चजं याचसि उत्तमङ्गं, यमाहु नेत्तं पुरिसेन ‘दुच्चजन्’ति.
तत्थ वनिब्बकाति तं आलपति. चक्खुपथानीति चक्खूनमेतं नामं. यमाहूति यं पण्डिता “दुच्चजन्”ति कथेन्ति.
इतो परं उत्तानसम्बन्धगाथा पाळिनयेनेव वेदितब्बा–
54. “यमाहु देवेसु सुजम्पतीति, मघवाति नं आहु मनुस्सलोके;
तेनानुसिट्ठो इध मागतोस्मि, वनिब्बको चक्खुपथानि याचितुं.
55. “वनिब्बतो मय्ह वनिं अनुत्तरं, ददाहि ते चक्खुपथानि याचितो;
ददाहि मे चक्खुपथं अनुत्तरं, यमाहु नेत्तं पुरिसेन दुच्चजं.
56. “येन अत्थेन आगच्छि, यमत्थमभिपत्थयं;
ते ते इज्झन्तु सङ्कप्पा, लभ चक्खूनि ब्राह्मण.
57. “एकं ते याचमानस्स, उभयानि ददामहं;
स चक्खुमा गच्छ जनस्स पेक्खतो, यदिच्छसे त्वं तदते समिज्झतू”ति.
तत्थ वनिब्बतोति याचन्तस्स. वनिन्ति याचनं. ते तेति ते तव तस्स अत्थस्स सङ्कप्पा. स चक्खुमाति सो त्वं मम चक्खूहि चक्खुमा हुत्वा. यदिच्छसे त्वं तदते समिज्झतूति यं त्वं मम सन्तिका इच्छसि, तं ते समिज्झतूति.
राजा एत्तकं कथेत्वा “इधेव मया अक्खीनि उप्पाटेत्वा दातुं असारुप्पन्”ति चिन्तेत्वा ब्राह्मणं आदाय अन्तेपुरं गन्त्वा राजासने निसीदित्वा सीविकं नाम वेज्जं पक्कोसापेत्वा “अक्खिं मे सोधेही”ति आह. “अम्हाकं किर राजा अक्खीनि उप्पाटेत्वा ब्राह्मणस्स दातुकामो”ति सकलनगरे एककोलाहलं अहोसि. अथ सेनापति-आदयो राजवल्लभा च नागरा च ओरोधा च सब्बे सन्निपतित्वा राजानं वारेन्ता तिस्सो गाथा अवोचुं–
58. “मा नो देव अदा चक्खुं, मा नो सब्बे पराकरि;
धनं देहि महाराज, मुत्ता वेळुरिया बहू.
59. “युत्ते देव रथे देहि, आजानीये चलङ्कते;
नागे देहि महाराज, हेमकप्पनवाससे.
60. “यथा तं सिवयो सब्बे, सयोग्गा सरथा सदा;
समन्ता परिकिरेय्युं, एवं देहि रथेसभा”ति.
तत्थ पराकरीति परिच्चजि. अक्खीसु हि दिन्नेसु रज्जं त्वं न कारेस्ससि, अञ्ञो राजा भविस्सति, एवं तया मयं परिच्चत्ता नाम भविस्सामाति अधिप्पायेनेवमाहंसु. परिकिरेय्युन्ति परिवारेय्युं. एवं देहीति यथा तं अविकलचक्खुं सिवयो परिवारेय्युं, एवं बाहिरधनमेवस्स देहि, मा अक्खीनि. अक्खीसु हि दिन्नेसु न तं सिवयो परिवारेस्सन्तीति.
अथ राजा तिस्सो गाथा अभासि–
61. “यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो;
भूम्यं सो पतितं पासं, गीवायं पटिमुञ्चति.
62. “यो वे दस्सन्ति वत्वानं, अदाने कुरुते मनो;
पापा पापतरो होति, सम्पत्तो यमसाधनं.
63. “यञ्हि याचे तञ्हि ददे, यं न याचे न तं ददे;
स्वाहं तमेव दस्सामि, यं मं याचति ब्राह्मणो”ति.
तत्थ पटिमुञ्चतीति पवेसेति. पापा पापतरोति लामकापि लामकतरो नाम होति. सम्पत्तो यमसाधनन्ति यमस्स आणापवत्तिट्ठानं उस्सदनिरयं एस पत्तोयेव नाम होति. यञ्हि याचेति यं याचको याचेय्य, दायकोपि तमेव ददेय्य, न अयाचितं, अयञ्च ब्राह्मणो मं चक्खुं याचति, न मुत्तादिकं धनं, तदेवस्साहं दस्सामीति वदति.
अथ नं अमच्चा “किं पत्थेत्वा चक्खूनि देसी”ति पुच्छन्ता गाथमाहंसु–
64. “आयुं नु वण्णं नु सुखं बलं नु, किं पत्थयानो नु जनिन्द देसि;
कथञ्हि राजा सिविनं अनुत्तरो, चक्खूनि दज्जा परलोकहेतू”ति.
तत्थ परलोकहेतूति महाराज, कथं नाम तुम्हादिसो पण्डितपुरिसो सन्दिट्ठिकं इस्सरियं पहाय परलोकहेतु चक्खूनि ददेय्याति.
अथ नेसं कथेन्तो राजा गाथमाह–
65. “न वाहमेतं यससा ददामि, न पुत्तमिच्छे न धनं न रट्ठं;
सतञ्च धम्मो चरितो पुराणो, इच्चेव दाने रमते मनो ममा”ति.
तत्थ न वाहन्ति न वे अहं. यससाति दिब्बस्स वा मानुसस्स वा यसस्स कारणा. न पुत्तमिच्छेति इमस्स चक्खुदानस्स फलेन नेवाहं पुत्तं इच्छामि, न धनं न रट्ठं, अपिच सतं पण्डितानं सब्बञ्ञुबोधिसत्तानं एस आचिण्णो समाचिण्णो पोराणकमग्गो, यदिदं पारमीपूरणं नाम. न हि पारमियो अपूरेत्वा बोधिपल्लङ्के सब्बञ्ञुतं पापुणितुं समत्थो नाम अत्थि, अहञ्च पारमियो पूरेत्वा बुद्धो भवितुकामो. इच्चेव दाने रमते मनो ममाति इमिना कारणेन मम मनो दानेयेव निरतोति वदति.
सम्मासम्बुद्धोपि धम्मसेनापतिसारिपुत्तत्थेरस्स चरियापिटकं देसेन्तो “मय्हं द्वीहि चक्खूहिपि सब्बञ्ञुतञ्ञाणमेव पियतरन्”ति दीपेतुं आह–
“न मे देस्सा उभो चक्खू, अत्तानं मे न देस्सियं;
सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासहन्”ति. (चरिया. 1.66).
महासत्तस्स पन कथं सुत्वा अमच्चेसु अप्पटिभाणेसु ठितेसु महासत्तो सीविकं वेज्जं गाथाय अज्झभासि–
66. “सखा च मित्तो च ममासि सीविक, सुसिक्खितो साधु करोहि मे वचो;
उद्धरित्वा चक्खूनि ममं जिगीसतो, हत्थेसु ठपेहि वनिब्बकस्सा”ति.
तस्सत्थो– सम्म सीविक, त्वं मय्हं सहायो च मित्तो च वेज्जसिप्पे चासि सुसिक्खितो, साधु मे वचनं करोहि. मम जिगीसतो उपधारेन्तस्स ओलोकेन्तस्सेव तालमिञ्जं विय मे अक्खीनि उद्धरित्वा इमस्स याचकस्स हत्थेसु ठपेहीति.
अथ नं सीविको आह “चक्खुदानं नाम भारियं, उपधारेहि, देवा”ति. सीविक, उपधारितं मया, त्वं मा पपञ्चं करोहि, मा मया सद्धिं बहुं कथेहीति. सो चिन्तेसि “अयुत्तं मादिसस्स सुसिक्खितस्स वेज्जस्स रञ्ञो अक्खीसु सत्थपातनन्”ति. सो नानाभेसज्जानि घंसित्वा भेसज्जचुण्णेन नीलुप्पलं परिभावेत्वा दक्खिणक्खिं उपसिङ्घापेसि, अक्खि परिवत्ति, दुक्खवेदना उप्पज्जि. “सल्लक्खेहि, महाराज, पटिपाकतिककरणं मय्हं भारो”ति. “अलञ्हि तात मा पपञ्चं करी”ति. सो परिभावेत्वा पुन उपसिङ्घापेसि, अक्खि अक्खिकूपतो मुच्चि, बलवतरा वेदना उदपादि. “सल्लक्खेहि महाराज, सक्कोमहं पटिपाकतिकं कातुन्”ति. “मा पपञ्चं करी”ति. सो ततियवारे खरतरं परिभावेत्वा उपनामेसि. अक्खि ओसधबलेन परिब्भमित्वा अक्खिकूपतो निक्खमित्वा न्हारुसुत्तकेन ओलम्बमानं अट्ठासि. सल्लक्खेहि नरिन्द, पुन पाकतिककरणं मय्हं बलन्ति. मा पपञ्चं करीति. अधिमत्ता वेदना उदपादि, लोहितं पग्घरि, निवत्थसाटका लोहितेन तेमिंसु. ओरोधा च अमच्चा च रञ्ञो पादमूले पतित्वा “देव अक्खीनि मा देही”ति महापरिदेवं परिदेविंसु.
राजा वेदनं अधिवासेत्वा “तात, मा पपञ्चं करी”ति आह. सो “साधु, देवा”ति वामहत्थेन अक्खिं धारेत्वा दक्खिणहत्थेन सत्थकं आदाय अक्खिसुत्तकं छिन्दित्वा अक्खिं गहेत्वा महासत्तस्स हत्थे ठपेसि. सो वामक्खिना दक्खिणक्खिं ओलोकेत्वा वेदनं अधिवासेत्वा “एहि ब्राह्मणा”ति ब्राह्मणं पक्कोसित्वा “मम इतो अक्खितो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बञ्ञुतञ्ञाणक्खिमेव पियतरं, तस्स मे इदं पच्चयो होतू”ति वत्वा ब्राह्मणस्स अक्खिं अदासि. सो तं उक्खिपित्वा अत्तनो अक्खिम्हि ठपेसि. तं तस्सानुभावेन विकसितनीलुप्पलं विय हुत्वा पतिट्ठासि. महासत्तो वामक्खिना तस्स तं अक्खिं दिस्वा “अहो, सुदिन्नं मया अक्खिदानन्”ति अन्तो समुग्गताय पीतिया निरन्तरं फुटो हुत्वा इतरम्पि अक्खिं अदासि. सक्को तम्पि अत्तनो अक्खिम्हि ठपेत्वा राजनिवेसना निक्खमित्वा महाजनस्स ओलोकेन्तस्सेव नगरा निक्खमित्वा देवलोकमेव गतो. तमत्थं पकासेन्तो सत्था दियड्ढगाथमाह–
67. “चोदितो सिविराजेन, सीविको वचनंकरो;
रञ्ञो चक्खूनुद्धरित्वा, ब्राह्मणस्सूपनामयि;
सचक्खु ब्राह्मणो आसि, अन्धो राजा उपाविसी”ति.
रञ्ञो न चिरस्सेव अक्खीनि रुहिंसु, रुहमानानि च आवाटभावं अप्पत्वा कम्बलगेण्डुकेन विय उग्गतेन मंसपिण्डेन पूरेत्वा चित्तकम्मरूपस्स विय अक्खीनि अहेसुं, वेदना पच्छिज्जि. अथ महासत्तो कतिपाहं पासादे वसित्वा “किं अन्धस्स रज्जेन, अमच्चानं रज्जं निय्यादेत्वा उय्यानं गन्त्वा पब्बजित्वा समणधम्मं करिस्सामी”ति चिन्तेत्वा अमच्चे पक्कोसापेत्वा तेसं तमत्थं आरोचेत्वा “एको मुखधोवनादिदायको कप्पियकारकोव मय्हं सन्तिके भविस्सति, सरीरकिच्चट्ठानेसुपि मे रज्जुकं बन्धथा”ति वत्वा सारथिं आमन्तेत्वा “रथं योजेही”ति आह. अमच्चा पनस्स रथेन गन्तुं अदत्वा सुवण्णसिविकाय नं नेत्वा पोक्खरणीतीरे निसीदापेत्वा आरक्खं संविधाय पटिक्कमिंसु. राजा पल्लङ्केन निसिन्नो अत्तनो दानं आवज्जेसि. तस्मिं खणे सक्कस्स आसनं उण्हं अहोसि. सो आवज्जेन्तो तं कारणं दिस्वा “महाराजस्स वरं दत्वा चक्खुं पटिपाकतिकं करिस्सामी”ति चिन्तेत्वा तत्थ गन्त्वा महासत्तस्स अविदूरे अपरापरं चङ्कमि. तमत्थं पकासेन्तो सत्था इमा गाथा आह–
68. “ततो सो कतिपाहस्स, उपरूळ्हेसु चक्खुसु;
सूतं आमन्तयी राजा, सिवीनं रट्ठवड्ढनो.
69. “योजेहि सारथि यानं, युत्तञ्च पटिवेदय;
उय्यानभूमिं गच्छाम, पोक्खरञ्ञो वनानि च.
70. “सो च पोक्खरणीतीरे, पल्लङ्केन उपाविसि;
तस्स सक्को पातुरहु, देवराजा सुजम्पती”ति.
सक्कोपि महासत्तेन पदसद्दं सुत्वा “को एसो”ति पुट्ठो गाथमाह–
71. “सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;
वरं वरस्सु राजीसि, यं किञ्चि मनसिच्छसी”ति.–

एवं वुत्ते राजा गाथमाह–

72. “पहूतं मे धनं सक्क, बलं कोसो चनप्पको;
अन्धस्स मे सतो दानि, मरणञ्ञेव रुच्चती”ति.
तत्थ मरणञ्ञेव रुच्चतीति देवराज, इदानि मय्हं अन्धभावेन मरणमेव रुच्चति, तं मे देहीति.
अथ नं सक्को आह “सिविराज, किं पन त्वं मरितुकामो हुत्वा मरणं रोचेसि, उदाहु अन्धभावेना”ति? “अन्धभावेन देवा”ति. “महाराज, दानं नाम न केवलं सम्परायत्थमेव दीयति, दिट्ठधम्मत्थायपि पच्चयो होति, त्वञ्च एकं चक्खुं याचितो द्वे अदासि, तेन सच्चकिरियं करोही”ति कथं समुट्ठापेत्वा आह–
73. “यानि सच्चानि द्विपदिन्द, तानि भासस्सु खत्तिय;
सच्चं ते भणमानस्स, पुन चक्खु भविस्सती”ति.
तं सुत्वा महासत्तो “सक्क, सचेसि मम चक्खुं दातुकामो, अञ्ञं उपायं मा करि, मम दाननिस्सन्देनेव मे चक्खु उप्पज्जतू”ति वत्वा सक्केन “महाराज, अहं सक्को देवराजापि न परेसं चक्खुं दातुं सक्कोमि, तया दिन्नदानस्स फलेनेव ते चक्खु उप्पज्जिस्सती”ति वुत्ते “तेन हि मया दानं सुदिन्नन्”ति वत्वा सच्चकिरियं करोन्तो गाथमाह–
74. “ये मं याचितुमायन्ति, नानागोत्ता वनिब्बका;
योपि मं याचते तत्थ, सोपि मे मनसो पियो;
एतेन सच्चवज्जेन, चक्खु मे उपपज्जथा”ति.
तत्थ ये मन्ति ये मं याचितुं आगच्छन्ति, तेसु याचकेसु आगच्छन्तेसु योपि मं याचते, सोपि मे मनसो पियो. एतेनाति सचे मम सब्बेपि याचका पिया, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन एकं मे चक्खु उपपज्जथ उपपज्जतूति आह.
अथस्स वचनानन्तरमेव पठमं चक्खु उदपादि. ततो दुतियस्स उप्पज्जनत्थाय गाथाद्वयमाह–
75. “यं मं सो याचितुं आगा, देहि चक्खुन्ति ब्राह्मणो;
तस्स चक्खूनि पादासिं, ब्राह्मणस्स वनिब्बतो.
76. “भिय्यो मं आविसी पीति, सोमनस्सञ्चनप्पकं;
एतेन सच्चवज्जेन, दुतियं मे उपपज्जथा”ति.
तत्थ यं मन्ति यो मं याचति. सोति सो चक्खुविकलो ब्राह्मणो “देहि मे चक्खुन्”ति याचितुं आगतो. वनिब्बतोति याचन्तस्स. भिय्यो मं आविसीति ब्राह्मणस्स चक्खूनि दत्वा अन्धकालतो पट्ठाय तस्मिं अन्धकाले तथारूपं वेदनं अगणेत्वा “अहो सुदिन्नं मे दानन्”ति पच्चवेक्खन्तं मं भिय्यो अतिरेकतरा पीति आविसि, मम हदयं पविट्ठा, सोमनस्सञ्च मम अनन्तं अपरिमाणं उप्पज्जि. एतेनाति सचे मम तदा अनप्पकं पीतिसोमनस्सं उप्पन्नं, सच्चमेवेतं मया वुत्तं, एतेन मे सच्चवचनेन दुतियम्पि चक्खु उपपज्जतूति आह.
तङ्खणञ्ञेव दुतियम्पि चक्खु उदपादि. तानि पनस्स चक्खूनि नेव पाकतिकानि, न दिब्बानि. सक्कब्राह्मणस्स हि दिन्नं चक्खुं पुन पाकतिकं कातुं न सक्का, उपहतवत्थुनो च दिब्बचक्खु नाम न उप्पज्जति, तानि पनस्स सच्चपारमितानुभावेन सम्भूतानि चक्खूनीति वुत्तानि. तेसं उप्पत्तिसमकालमेव सक्कानुभावेन सब्बा राजपरिसा सन्निपतिताव अहेसुं. अथस्स सक्को महाजनमज्झेयेव थुतिं करोन्तो गाथाद्वयमाह–
77. “धम्मेन भासिता गाथा, सिवीनं रट्ठवड्ढन;
एतानि तव नेत्तानि, दिब्बानि पटिदिस्सरे.
78. “तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्तु ते”ति.
तत्थ धम्मेन भासिताति महाराज, इमा ते गाथा धम्मेन सभावेनेव भासिता. दिब्बानीति दिब्बानुभावयुत्तानि. पटिदिस्सरेति पटिदिस्सन्ति. तिरोकुट्टन्ति महाराज, इमानि ते चक्खूनि देवतानं चक्खूनि विय परकुट्टं परसेलं यंकिञ्चि पब्बतम्पि समतिग्गय्ह अतिक्कमित्वा समन्ता दस दिसा योजनसतं रूपदस्सनं अनुभोन्तु साधेन्तूति अत्थो.
इति सो आकासे ठत्वा महाजनमज्झे इमा गाथा भासित्वा “अप्पमत्तो होही”ति महासत्तं ओवदित्वा देवलोकमेव गतो. महासत्तोपि महाजनपरिवुतो महन्तेन सक्कारेन नगरं पविसित्वा सुचन्दकं पासादं अभिरुहि. तेन चक्खूनं पटिलद्धभावो सकलसिविरट्ठे पाकटो जातो. अथस्स दस्सनत्थं सकलरट्ठवासिनो बहुं पण्णाकारं गहेत्वा आगमिंसु. महासत्तो “इमस्मिं महाजनसन्निपाते मम दानं वण्णयिस्सामी”ति राजद्वारे महामण्डपं कारेत्वा समुस्सितसेतच्छत्ते राजपल्लङ्के निसिन्नो नगरे भेरिं चरापेत्वा सब्बसेनियो सन्निपातेत्वा “अम्भो, सिविरट्ठवासिनो इमानि मे दिब्बचक्खूनि दिस्वा इतो पट्ठाय दानं अदत्वा मा भुञ्जथा”ति धम्मं देसेन्तो चतस्सो गाथा अभासि–
79. “को नीध वित्तं न ददेय्य याचितो, अपि विसिट्ठं सुपियम्पि अत्तनो;
तदिङ्घ सब्बे सिवयो समागता, दिब्बानि नेत्तानि ममज्ज पस्सथ.
80. “तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतं;
समन्ता योजनसतं, दस्सनं अनुभोन्ति मे.
81. “न चागमत्ता परमत्थि किञ्चि, मच्चानं इध जीविते;
दत्वान मानुसं चक्खुं, लद्धं मे चक्खुं अमानुसं.
82. “एतम्पि दिस्वा सिवयो, देथ दानानि भुञ्जथ;
दत्वा च भुत्वा च यथानुभावं, अनिन्दिता सग्गमुपेथ ठानन्”ति.
तत्थ कोनीधाति को नु इध. अपि विसिट्ठन्ति उत्तमम्पि समानं. चागमत्ताति चागपमाणतो अञ्ञं वरं नाम नत्थि. इध जीवितेति इमस्मिं जीवलोके. “इध जीवतन्”तिपि पाठो, इमस्मिं लोके जीवमानानन्ति अत्थो. अमानुसन्ति दिब्बचक्खु मया लद्धं, इमिना कारणेन वेदितब्बमेतं “चागतो उत्तमं नाम नत्थी”ति. एतम्पि दिस्वाति एतं मया लद्धं दिब्बचक्खुं दिस्वापि.
इति इमाहि चतूहि गाथाहि धम्मं देसेत्वा ततो पट्ठाय अन्वद्धमासं पन्नरसुपोसथेसु महाजनं सन्निपातापेत्वा निच्चं इमाहि गाथाहि धम्मं देसेसि. तं सुत्वा महाजनो दानादीनि पुञ्ञानि कत्वा देवलोकं पूरेन्तोव अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पोराणकपण्डिता बाहिरदानेन असन्तुट्ठा सम्पत्तयाचकानं अत्तनो चक्खूनि उप्पाटेत्वा अदंसू”ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि– “तदा सीविकवेज्जो आनन्दो अहोसि, सक्को अनुरुद्धो अहोसि, सेसपरिसा बुद्धपरिसा, सिविराजा पन अहमेव अहोसिन्”ति.

सिविजातकवण्णना ततिया.