[498] 2. चित्तसम्भूतजातकवण्णना
सब्बं नरानं सफलं सुचिण्णन्ति इदं सत्था जेतवने विहरन्तो आयस्मतो महाकस्सपस्स पियसंवासे द्वे सद्धिविहारिके भिक्खू आरब्भ कथेसि. ते किर अञ्ञमञ्ञं अप्पटिविभत्तभोगा परमविस्सासिका अहेसुं, पिण्डाय चरन्तापि एकतोव गच्छन्ति, एकतोव आगच्छन्ति, विना भवितुं न सक्कोन्ति. धम्मसभायं भिक्खू तेसंयेव विस्सासं वण्णयमाना निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “अनच्छरियं, भिक्खवे, इमेसं एकस्मिं अत्तभावे विस्सासिकत्तं, पोराणकपण्डिता तीणि चत्तारि भवन्तरानि गच्छन्तापि मित्तभावं न विजहिंसुयेवा”ति वत्वा अतीतं आहरि. अतीते अवन्तिरट्ठे उज्जेनियं अवन्तिमहाराजा नाम रज्जं कारेसि. तदा उज्जेनिया बहि चण्डालगामको अहोसि. महासत्तो तत्थ निब्बत्ति, अपरोपि सत्तो तस्सेव मातुच्छापुत्तो हुत्वा निब्बत्ति. तेसु एको चित्तो नाम अहोसि, एको सम्भूतो नाम. ते उभोपि वयप्पत्ता चण्डालवंसधोवनं नाम सिप्पं उग्गण्हित्वा एकदिवसं “उज्जेनीनगरद्वारे सिप्पं दस्सेस्सामा”ति एको उत्तरद्वारे सिप्पं दस्सेसि, एको पाचीनद्वारे. तस्मिञ्च नगरे द्वे दिट्ठमङ्गलिकायो अहेसुं, एका सेट्ठिधीता, एका पुरोहितधीता. ता बहुखादनीयभोजनीयमालागन्धादीनि गाहापेत्वा “उय्यानकीळं कीळिस्सामा”ति एका उत्तरद्वारेन निक्खमि, एका पाचीनद्वारेन. ता ते चण्डालपुत्ते सिप्पं दस्सेन्ते दिस्वा “के एते”ति पुच्छित्वा “चण्डालपुत्ता”ति सुत्वा “अपस्सितब्बयुत्तकं वत पस्सिम्हा”ति गन्धोदकेन अक्खीनि धोवित्वा निवत्तिंसु. महाजनो “अरे दुट्ठचण्डाल, तुम्हे निस्साय मयं अमूलकानि सुराभत्तादीनि न लभिम्हा”ति ते उभोपि भातिके पोथेत्वा अनयब्यसनं पापेसि. ते पटिलद्धसञ्ञा उट्ठाय अञ्ञमञ्ञस्स सन्तिकं गच्छन्ता एकस्मिं ठाने समागन्त्वा अञ्ञमञ्ञस्स तं दुक्खुप्पत्तिं आरोचेत्वा रोदित्वा परिदेवित्वा “किन्ति करिस्सामा”ति मन्तेत्वा “इमं अम्हाकं जातिं निस्साय दुक्खं उप्पन्नं, चण्डालकम्मं कातुं न सक्खिस्साम, जातिं पटिच्छादेत्वा ब्राह्मणमाणववण्णेन तक्कसिलं गन्त्वा सिप्पं उग्गण्हिस्सामा”ति सन्निट्ठानं कत्वा तत्थ गन्त्वा धम्मन्तेवासिका हुत्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं पट्ठपेसुं. जम्बुदीपतले “द्वे किर चण्डाला जातिं पटिच्छादेत्वा सिप्पं उग्गण्हन्ती”ति सूयित्थ. तेसु चित्तपण्डितस्स सिप्पं निट्ठितं, सम्भूतस्स न ताव निट्ठाति. अथेकदिवसं एको गामवासी “ब्राह्मणवाचनकं करिस्सामी”ति आचरियं निमन्तेसि. तमेव रत्तिं देवो वस्सित्वा मग्गे कन्दरादीनि पूरेसि. आचरियो पातोव चित्तपण्डितं पक्कोसापेत्वा “तात, अहं गन्तुं न सक्खिस्सामि, त्वं माणवेहि सद्धिं गन्ता मङ्गलं वत्वा तुम्हेहि लद्धं भुञ्जित्वा अम्हेहि लद्धं आहरा”ति पेसेसि. सो “साधू”ति माणवके गहेत्वा गतो. याव माणवा न्हायन्ति चेव मुखानि च धोवन्ति, ताव मनुस्सा पायासं वड्ढेत्वा निब्बातूति ठपेसुं. माणवा तस्मिं अनिब्बुतेयेव आगन्त्वा निसीदिंसु. मनुस्सा दक्खिणोदकं दत्वा तेसं पुरतो पातियो ठपेसुं. सम्भूतो लुद्धधातुको विय हुत्वा “सीतलो”ति सञ्ञाय पायासपिण्डं उक्खिपित्वा मुखे ठपेसि, सो तस्स आदित्त-अयोगुळो विय मुखं दहि. सो कम्पमानो सतिं अनुपट्ठापेत्वा चित्तपण्डितं ओलोकेत्वा चण्डालभासाय एव “खळु खळू”ति आह सोपि तथेव सतिं अनुपट्ठापेत्वा चण्डालभासाय एव “निग्गल निग्गला”ति आह. माणवा अञ्ञमञ्ञं ओलोकेत्वा “किं भासा नामेसा”ति वदिंसु. चित्तपण्डितो मङ्गलं अभासि. माणवा बहि निक्खमित्वा वग्गवग्गा हुत्वा तत्थ तत्थ निसीदित्वा भासं सोधेन्ता “चण्डालभासा”ति ञत्वा “अरे दुट्ठचण्डाला, एत्तकं कालं ‘ब्राह्मणाम्हा’ति वत्वा वञ्चयित्था”ति उभोपि ते पोथयिंसु. अथेको सप्पुरिसो “अपेथा”ति वारेत्वा “अयं तुम्हाकं जातिया दोसो, गच्छथ कत्थचि देसेव पब्बजित्वा जीवथा”ति ते उभो उय्योजेसि. माणवा तेसं चण्डालभावं आचरियस्स आरोचेसुं. तेपि अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजित्वा न चिरस्सेव ततो चवित्वा नेरञ्जराय तीरे मिगिया कुच्छिस्मिं निब्बत्तिंसु. ते मातुकुच्छितो निक्खन्तकालतो पट्ठाय एकतोव विचरन्ति, विना भवितुं न सक्कोन्ति. ते एकदिवसं गोचरं गहेत्वा एकस्मिं रुक्खमूले सीसेन सीसं, सिङ्गेन सिङ्गं, तुण्डेन तुण्डं अल्लीयापेत्वा रोमन्थयमाने ठिते दिस्वा एको लुद्दको सत्तिं खिपित्वा एकप्पहारेनेव जीविता वोरोपेसि. ततो चवित्वा नम्मदानदीतीरे उक्कुसयोनियं निब्बत्तिंसु. तत्रापि वुद्धिप्पत्ते गोचरं गहेत्वा सीसेन सीसं, तुण्डेन तुण्डं अल्लीयापेत्वा ठिते दिस्वा एको यट्ठिलुद्दको एकप्पहारेनेव बन्धित्वा वधि. ततो पन चवित्वा चित्तपण्डितो कोसम्बियं पुरोहितस्स पुत्तो हुत्वा निब्बत्ति. सम्भूतपण्डितो उत्तरपञ्चालरञ्ञो पुत्तो हुत्वा निब्बत्ति. ते नामग्गहणदिवसतो पट्ठाय अत्तनो जातिं अनुस्सरिंसु. तेसु सम्भूतपण्डितो निरन्तरं सरितुं असक्कोन्तो चतुत्थं चण्डालजातिमेव अनुस्सरति, चित्तपण्डितो पटिपाटिया चतस्सोपि जातियो. सो सोळसवस्सकाले निक्खमित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा झानसुखेन वीतिनामेन्तो वसि. सम्भूतपण्डितोपि पितु अच्चयेन छत्तं उस्सापेत्वा छत्तमङ्गलदिवसेयेव महाजनमज्झे मङ्गलगीतं कत्वा उदानवसेन द्वे गाथा अभासि. तं सुत्वा “अम्हाकं रञ्ञो मङ्गलगीतन्”ति ओरोधापि गन्धब्बापि तमेव गीतं गायन्ति. अनुक्कमेनेव “रञ्ञो पियगीतन्”ति सब्बेपि नगरवासिनो मनुस्सा तमेव गायन्ति. चित्तपण्डितोपि हिमवन्तपदेसे वसन्तोयेव “किं नु खो मम भातिकेन सम्भूतेन छत्तं लद्धं, उदाहु न वा”ति उपधारेन्तो लद्धभावं ञत्वा “नवरज्जं ताव इदानि गन्त्वापि बोधेतुं न सक्खिस्सामि, महल्लककाले नं उपसङ्कमित्वा धम्मं कथेत्वा पब्बाजेस्सामी”ति चिन्तेत्वा पण्णास वस्सानि अगन्त्वा रञ्ञो पुत्तधीताहि वड्ढितकाले इद्धिया गन्त्वा उय्याने ओतरित्वा मङ्गलसिलापट्टे सुवण्णपटिमा विय निसीदि. तस्मिं खणे एको दारको तं गीतं गायन्तो दारूनि उद्धरति. चित्तपण्डितो तं पक्कोसि. सो आगन्त्वा वन्दित्वा अट्ठासि. अथ नं आह– “त्वं पातोव पट्ठाय इममेव गीतं गायसि, किं अञ्ञं न जानासी”ति. “भन्ते, अञ्ञानिपि बहूनि जानामि, इमानि पन द्वे रञ्ञो पियगीतानि, तस्मा इमानेव गायामी”ति. “अत्थि पन रञ्ञो गीतस्स पटिगीतं गायन्तो”ति? “नत्थि भन्ते”ति. “सक्खिस्ससि पन त्वं पटिगीतं गायितुन्”ति? “जानन्तो सक्खिस्सामी”ति. “तेन हि त्वं रञ्ञा द्वीसु गीतेसु गायितेसु इदं ततियं कत्वा गायस्सू”ति गीतंदत्वा “गन्त्वा रञ्ञो सन्तिके गायिस्ससि, राजा ते पसीदित्वा महन्तं इस्सरियं दस्सती”ति उय्योजेसि. सो सीघं मातु सन्तिकं गन्त्वा अत्तानं अलङ्कारापेत्वा राजद्वारं गन्त्वा “एको किर दारको तुम्हेहि सद्धिं पटिगीतं गायिस्सती”ति रञ्ञो आरोचापेत्वा “आगच्छतू”ति वुत्ते गन्त्वा वन्दित्वा “त्वं किर, तात, पटिगीतं गायिस्ससी”ति पुट्ठो “आम, देव, सब्बं राजपरिसं सन्निपातेथा”ति सन्निपतिताय परिसाय राजानं आह “तुम्हे ताव, देव, तुम्हाकं गीतं गायथ, अथाहं पटिगीतं गायिस्सामी”ति. राजा गाथाद्वयमाह–
24. “सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
पस्सामि सम्भूतं महानुभावं, सकम्मुना पुञ्ञफलूपपन्नं.
25. “सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
कच्चिन्नु चित्तस्सपि एवमेवं, इद्धो मनो तस्स यथापि मय्हन्”ति.
तत्थ न कम्मुना किञ्चन मोघमत्थीति सुकतदुक्कटेसु कम्मेसु किञ्चन एककम्मम्पि मोघं नाम नत्थि, निप्फलं न होति, विपाकं दत्वाव नस्सतीति अपरापरियवेदनीयकम्मं सन्धायाह. सम्भूतन्ति अत्तानं वदति, पस्सामहं आयस्मन्तं सम्भूतं सकेन कम्मेन पुञ्ञफलूपपन्नं, सकम्मं निस्साय पुञ्ञफलेन उपपन्नं तं पस्सामीति अत्थो. कच्चिन्नु चित्तस्सपीति मयञ्हि द्वेपि जना एकतो हुत्वा न चिरं सीलं रक्खिम्ह, अहं ताव तस्स फलेन महन्तं यसं पत्तो, कच्चि नु खो मे भातिकस्स चित्तस्सपि एवमेव मनो इद्धो समिद्धोति. तस्स गीतावसाने दारको गायन्तो ततियं गाथमाह–
26. “सब्बं नरानं सफलं सुचिण्णं, न कम्मुना किञ्चन मोघमत्थि;
चित्तम्पि जानाहि तथेव देव, इद्धो मनो तस्स यथापि तुय्हन्”ति.
तं सुत्वा राजा चतुत्थं गाथमाह–
27. “भवं नु चित्तो सुतमञ्ञतो ते, उदाहु ते कोचि नं एतदक्खा;
गाथा सुगीता न ममत्थि कङ्खा, ददामि ते गामवरं सतञ्चा”ति.
तत्थ सुतमञ्ञतो तेति अहं सम्भूतस्स भाता चित्तो नामाति वदन्तस्स चित्तस्सेव नु ते सन्तिका सुतन्ति अत्थो. कोचि नन्ति उदाहु मया सम्भूतस्स रञ्ञो भाता चित्तो दिट्ठोति कोचि ते एतमत्थं आचिक्खि. सुगीताति सब्बथापि अयं गाथा सुगीता, नत्थेत्थ मम कङ्खा. गामवरं सतञ्चाति गामवरानं ते सतं ददामीति वदति. ततो दारको पञ्चमं गाथमाह–
28. “न चाहं चित्तो सुतमञ्ञतो मे, इसी च मे एतमत्थं असंसि;
गन्त्वान रञ्ञो पटिगाहि गाथं, अपि ते वरं अत्तमनो ददेय्या”ति.
तत्थ एतमत्थन्ति तुम्हाकं उय्याने निसिन्नो एको इसि मय्हं एतमत्थं आचिक्खि. तं सुत्वा राजा “सो मम भाता चित्तो भविस्सति, इदानेव नं गन्त्वा पस्सिस्सामी”ति पुरिसे आणापेन्तो गाथाद्वयमाह–
29. “योजेन्तु वे राजरथे, सुकते चित्तसिब्बने;
कच्छं नागानं बन्धथ, गीवेय्यं पटिमुञ्चथ.
30. “आहञ्ञन्तु भेरिमुदिङ्गसङ्खे, सीघानि यानानि च योजयन्तु;
अज्जेवहं अस्समं तं गमिस्सं, यत्थेव दक्खिस्समिसिं निसिन्नन्”ति.
तत्थ आहञ्ञन्तूति आहनन्तु. अस्समं तन्ति तं अस्समं. सो एवं वत्वा रथं अभिरुय्ह सीघं गन्त्वा उय्यानद्वारे रथं ठपेत्वा चित्तपण्डितं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो तुट्ठमानसो अट्ठमं गाथमाह–
31. “सुलद्धलाभो वत मे अहोसि, गाथा सुगीता परिसाय मज्झे;
स्वाहं इसिं सीलवतूपपन्नं, दिस्वा पतीतो सुमनोहमस्मी”ति.
तस्सत्थो सुलद्धलाभो वत मय्हं छत्तमङ्गलदिवसे परिसाय मज्झे गीतगाथा सुगीताव अहोसि, स्वाहं अज्ज सीलवतसम्पन्नं इसिं दिस्वा पीतिसोमनस्सप्पत्तो जातोति. सो चित्तपण्डितस्स दिट्ठकालतो पट्ठाय सोमनस्सप्पत्तो “भातिकस्स मे पल्लङ्कं अत्थरथा”ति-आदीनि आणापेन्तो नवमं गाथमाह–
32. “आसनं उदकं पज्जं, पटिग्गण्हातु नो भवं;
अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवन्”ति.
तत्थ अग्घेति अतिथिनो दातब्बयुत्तकस्मिं अग्घे भवन्तं आपुच्छाम. कुरुतु नोति इमं नो अग्घं भवं पटिग्गण्हातु. एवं मधुरपटिसन्थारं कत्वा रज्जं मज्झे भिन्दित्वा देन्तो इतरं गाथमाह–
33. “रम्मञ्च ते आवसथं करोन्तु, नारीगणेहि परिचारयस्सु;
करोहि ओकासमनुग्गहाय, उभोपिमं इस्सरियं करोमा”ति.
तत्थ इमं इस्सरियन्ति कपिलरट्ठे उत्तरपञ्चालनगरे रज्जं मज्झे भिन्दित्वा द्वेपि जना करोम अनुभवाम. तस्स तं वचनं सुत्वा चित्तपण्डितो धम्मं देसेन्तो छ गाथा अभासि–
34. “दिस्वा फलं दुच्चरितस्स राज, अत्थो सुचिण्णस्स महाविपाकं;
अत्तानमेव पटिसंयमिस्सं, न पत्थये पुत्त पसुं धनं वा.
35. “दसेविमा वस्सदसा, मच्चानं इध जीवितं;
अपत्तञ्ञेव तं ओधिं, नळो छिन्नोव सुस्सति.
36. “तत्थ का नन्दि का खिड्डा, का रती का धनेसना;
किं मे पुत्तेहि दारेहि, राज मुत्तोस्मि बन्धना.
37. “सोहं एवं पजानामि, मच्चु मे नप्पमज्जति;
अन्तकेनाधिपन्नस्स, का रती का धनेसना.
38. “जाति नरानं अधमा जनिन्द, चण्डालयोनि द्विपदाकनिट्ठा;
सकेहि कम्मेहि सुपापकेहि, चण्डालगब्भे अवसिम्ह पुब्बे.
39. “चण्डालाहुम्ह अवन्तीसु, मिगा नेरञ्जरं पति;
उक्कुसा नम्मदातीरे, त्यज्ज ब्राह्मणखत्तिया”ति.
तत्थ दुच्चरितस्साति महाराज, त्वं सुचरितस्सेव फलं जानासि, अहं पन दुच्चरितस्सपि फलं पस्सामियेव. मयञ्हि उभो दुच्चरितस्स फलेन इतो चतुत्थे अत्तभावे चण्डालयोनियं निब्बत्ता. तत्थ न चिरं सीलं रक्खित्वा तस्स फलेन त्वं खत्तियकुले निब्बत्तो, अहं ब्राह्मणकुले, एवाहं दुच्चरितस्स च फलं सुचिण्णस्स च महाविपाकं दिस्वा अत्तानमेव सीलसंयमेन पटिसंयमिस्सं, पुत्तं वा पसुं वा धनं वा न पत्थेमि. दसेविमा वस्सदसाति महाराज, मन्ददसकं खिड्डादसकं वण्णदसकं बलदसकं पञ्ञादसकं हानिदसकं पब्भारदसकं वङ्कदसकं मोमूहदसकं सयनदसकन्ति इमेसञ्हि दसन्नं दसकानं वसेन दसेव वस्सदसा इमेसं मच्चानं इध मनुस्सलोके जीवितं. तयिदं न नियमेन सब्बा एव एता दसा पापुणाति, अथ खो अप्पत्तञ्ञेव तं ओधिं नळो छिन्नोव सुस्सति. येपि सकलं वस्ससतं जीवन्ति, तेसम्पि मन्ददसके पवत्ता रूपारूपधम्मा विच्छिन्दित्वा आतपे खित्तनळो विय तत्थेव सुस्सन्ति अन्तरधायन्ति, तं ओधिं अतिक्कमित्वा खिड्डादसकं न पापुणन्ति, तथा खिट्टादसकादीसु पवत्ता वण्णदसकादीनि. तत्थाति तस्मिं एवं सुस्समाने जीविते का पञ्च कामगुणे निस्साय अभिनन्दी, का कायकीळादिवसेन खिड्डा, का सोमनस्सवसेन रति, का धनेसना, किं मे पुत्तेहि, किं दारेहि, मुत्तोस्मि तम्हा पुत्तदारबन्धनाति अत्थो. अन्तकेनाधिपन्नस्साति जीवितन्तकरेन मच्चुना अभिभूतस्स. द्विपदाकनिट्ठाति द्विपदानं अन्तरे लामका. अवसिम्हाति द्वेपि मयं वसिम्ह. चण्डालाहुम्हाति महाराज, इतो पुब्बे चतुत्थं जातिं अवन्तिरट्ठे उज्जेनिनगरे चण्डाला अहुम्ह, ततो चवित्वा नेरञ्जराय नदिया तीरे उभोपि मिगा अहुम्ह. तत्थ द्वेपि अम्हे एकस्मिं रुक्खमूले अञ्ञमञ्ञं निस्साय ठिते एको लुद्दको एकेनेव सत्तिपहारेन जीविता वोरोपेसि, ततो चवित्वा नम्मदानदीतीरे कुररा अहुम्ह. तत्रापि नो निस्साय ठिते एको नेसादो एकप्पहारेनेव बन्धित्वा जीवितक्खयं पापेसि, ततो चवित्वा ते मयं अज्ज ब्राह्मणखत्तिया जाता. अहं कोसम्बियं ब्राह्मणकुले निब्बत्तो, त्वं इध राजा जातोति. एवमस्स अतीते लामकजातियो पकासेत्वा इदानि इमिस्सापि जातिया आयुसङ्खारपरित्ततं दस्सेत्वा पुञ्ञेसु उस्साहं जनेन्तो चतस्सो गाथा अभासि–
40. “उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खुद्रयानि.
41. “उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि दुक्खप्फलानि.
42. “उपनीयति जीवितमप्पमायु, जरूपनीतस्स न सन्ति ताणा;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मानि रजस्सिरानि.
43. “उपनीयति जीवितमप्पमायु, वण्णं जरा हन्ति नरस्स जिय्यतो;
करोहि पञ्चाल ममेत वाक्यं, माकासि कम्मं निरयूपपत्तिया”ति.
तत्थ उपनीयतीति महाराज, इदं जीवितं मरणं उपगच्छति. इदञ्हि इमेसं सत्तानं अप्पमायु सरसपरित्ततायपि ठितिपरित्ततायपि परित्तकं, सूरियुग्गमने तिणग्गे उस्सावबिन्दुसदिसं. न सन्ति ताणाति न हि जराय मरणं उपनीतस्स पुत्तादयो ताणा नाम होन्ति. ममेत वाक्यन्ति मम एतं वचनं. माकासीति मा रूपादिकामगुणहेतु पमादं आपज्जित्वा निरयादीसु दुक्खवड्ढनानि कम्मानि करि. दुक्खप्फलानीति दुक्खविपाकानि. रजस्सिरानीति किलेसरजेन ओकिण्णसीसानि. वण्णन्ति जीरमानस्स नरस्स सरीरवण्णं जरा हन्ति. निरयूपपत्तियाति निरस्सादे निरये उप्पज्जनत्थाय. एवं महासत्ते कथेन्ते राजा तुस्सित्वा तिस्सो गाथा अभासि–
44. “अद्धा हि सच्चं वचनं तवेतं, यथा इसी भाससि एवमेतं;
कामा च मे सन्ति अनप्परूपा, ते दुच्चजा मादिसकेन भिक्खु.
45. “नागो यथा पङ्कमज्झे ब्यसन्नो, पस्सं थलं नाभिसम्भोति गन्तुं;
एवम्पहं कामपङ्के ब्यसन्नो, न भिक्खुनो मग्गमनुब्बजामि.
46. “यथापि माता च पिता च पुत्तं, अनुसासरे किन्ति सुखी भवेय्य;
एवम्पि मं त्वं अनुसास भन्ते, यथा चिरं पेच्च सुखी भवेय्यन्”ति.
तत्थ अनप्परूपाति अपरित्तजातिका बहू अपरिमिता. ते दुच्चजा मादिसकेनाति भातिक, त्वं किलेसे पहाय ठितो, अहं पन कामपङ्के निमुग्गो, तस्मा मादिसकेन ते कामा दुच्चजा. “नागो यथा”ति इमिना अत्तनो कामपङ्के निमुग्गभावस्स उपमं दस्सेति. तत्थ ब्यसन्नोति विसन्नो अनुपविट्ठो अयमेव वा पाठो. मग्गन्ति तुम्हाकं ओवादानुसासनीमग्गं नानुब्बजामि पब्बजितुं न सक्कोमि, इधेव पन मे ठितस्स ओवादं देथाति. अनुसासरेति अनुसासन्ति. अथ नं महासत्तो आह–
47. “नो चे तुवं उस्सहसे जनिन्द, कामे इमे मानुसके पहातुं;
धम्मिं बलिं पट्ठपयस्सु राज, अधम्मकारो तव माहु रट्ठे.
48. “दूता विधावन्तु दिसा चतस्सो, निमन्तका समणब्राह्मणानं;
ते अन्नपानेन उपट्ठहस्सु, वत्थेन सेनासनपच्चयेन च.
49. “अन्नेन पानेन पसन्नचित्तो, सन्तप्पय समणब्राह्मणे च;
दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि ठानं.
50. “सचे च तं राज मदो सहेय्य, नारीगणेहि परिचारयन्तं;
इममेव गाथं मनसी करोहि, भासेसि चेनं परिसाय मज्झे.
51. “अब्भोकाससयो जन्तु, वजन्त्या खीरपायितो;
परिकिण्णो सुवानेहि, स्वाज्ज राजाति वुच्चती”ति.
तत्थ उस्सहसेति उस्सहसि. धम्मिं बलिन्ति धम्मेन समेन अनतिरित्तं बलिं गण्हाति अत्थो. अधम्मकारोति पोराणकराजूहि ठपितं विनिच्छयधम्मं भिन्दित्वा पवत्ता अधम्मकिरिया. निमन्तकाति धम्मिकसमणब्राह्मणे निमन्तेत्वा पक्कोसका. यथानुभावन्ति यथाबलं यथासत्तिं. इममेव गाथन्ति इदानि वत्तब्बं सन्धायाह. तत्रायं अधिप्पायो– “महाराज, सचे तं मदो अभिभवेय्य, सचे ते नारीगणपरिवुतस्स रूपादयो वा कामगुणे रज्जसुखं वा आरब्भ मानो उप्पज्जेय्य, अथेवं चिन्तेय्यासि ‘अहं पुरे चण्डालयोनियं निब्बत्तो छन्नस्स तिणकुटिमत्तस्सपि अभावा अब्भोकाससयो अहोसिं, तदा हि मे माता चण्डाली अरञ्ञं दारुपण्णादीनं अत्थाय गच्छन्ती मं कुक्कुरगणस्स मज्झे अब्भोकासे निपज्जापेत्वा अत्तनो खीरं पायेत्वा गच्छति, सोहं कुक्कुरेहि परिवारितो तेहियेव सद्धिं सुनखिया खीरं पिवित्वा वड्ढितो, एवं नीचजच्चो हुत्वा अज्ज राजा नाम जातो’ति. ‘इति खो, त्वं महाराज, इमिना अत्थेन अत्तानं ओवदन्तो यो सो पुब्बे अब्भोकाससयो जन्तु अरञ्ञे वजन्तिया चण्डालिया इतो चितो च अनुसञ्चरन्तिया सुनखिया च खीरं पायितो सुनखेहि परिकिण्णो वड्ढितो, सो अज्ज राजाति वुच्चती’ति इमं गाथं भासेय्यासी”ति. एवं महासत्तो तस्स ओवादं दत्वा “दिन्नो ते मया ओवादो, इदानि त्वं पब्बज वा मा वा, अत्तनाव अत्तनो कम्मस्स विपाकं पटिसेविस्सती”ति वत्वा आकासे उप्पतित्वा तस्स मत्थके पादरजं पातेन्तो हिमवन्तमेव गतो. राजापि तं दिस्वा उप्पन्नसंवेगो जेट्ठपुत्तस्स रज्जं दत्वा बलकायं निवत्तेत्वा हिमवन्ताभिमुखो पायासि. महासत्तो तस्सागमनं ञत्वा इसिगणपरिवुतो आगन्त्वा तं आदाय गन्त्वा पब्बाजेत्वा कसिणपरिकम्मं आचिक्खि. सो झानाभिञ्ञं निब्बत्तेसि. इति ते उभोपि ब्रह्मलोकूपगा अहेसुं. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पोराणकपण्डिता तीणि चत्तारि भवन्तरानि गच्छन्तापि दळ्हविस्सासाव अहेसुन्”ति वत्वा जातकं समोधानेसि– “तदा सम्भूतपण्डितो आनन्दो अहोसि, चित्तपण्डितो पन अहमेव अहोसिन्”ति.
चित्तसम्भूतजातकवण्णना दुतिया