तस्सत्थो– कुमार, सस्सफलं आसीसमाना तीसुपि खेत्तेसु बीजं वपन्ति. तत्थ अतिवुट्ठिकाले थले सस्सं सम्पज्जति, निन्ने पूतिकं होति, अनूपखेत्ते नदिञ्च तळाकञ्च निस्साय कतं ओघेन वुय्हति. मन्दवुट्ठिकाले थले खेत्ते विपज्जति, निन्ने थोकं सम्पज्जति, अनूपखेत्ते सम्पज्जतेव. समवुट्ठिकाले थले खेत्ते थोकं सम्पज्जति, इतरेसु सम्पज्जतेव. तस्मा यथा फलमासीसमाना तीसुपि खेत्तेसु वपन्ति, तथा त्वम्पि एताय फलसद्धाय आगतागतानं सब्बेसंयेव दानं देहि, अप्पेव नाम एवं ददन्तो दक्खिणेय्ये आराधेय्यासि लभेय्यासीति. ततो मण्डब्यो गाथमाह–
5. “खेत्तानि मय्हं विदितानि लोके, येसाहं बीजानि पतिट्ठपेमि;
ये ब्राह्मणा जातिमन्तूपपन्ना, तानीध खेत्तानि सुपेसलानी”ति.
तत्थ येसाहन्ति येसु अहं. जातिमन्तूपपन्नाति जातिया च मन्तेहि च उपपन्ना. ततो महासत्तो द्वे गाथा अभासि–
6. “जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते अगुणा येसु च सन्ति सब्बे, तानीध खेत्तानि अपेसलानि.
7. “जातिमदो च अतिमानिता च, लोभो च दोसो च मदो च मोहो;
एते अगुणा येसु न सन्ति सब्बे, तानीध खेत्तानि सुपेसलानी”ति.
तत्थ जातिमदोति “अहमस्मि जातिसम्पन्नो”ति एवं उप्पन्नमानो. अतिमानिता चाति “अञ्ञो मया सद्धिं जाति-आदीहि सदिसो नत्थी”ति अतिक्कम्म पवत्तमानो. लोभादयो लुब्भनदुस्सनमज्जनमुय्हनमत्ताव. अपेसलानीति एवरूपा पुग्गला आसीविसभरिता विय वम्मिका अप्पियसीला होन्ति. एवरूपानं दिन्नं न महप्फलं होति, तस्मा मा एतेसं सुपेसलखेत्तभावं मञ्ञित्थ. न हि जातिमन्ता सग्गदायका. ये पन जातिमानादिरहिता अरिया, तानि खेत्तानि सुपेसलानि, तेसु दिन्नं महप्फलं, ते सग्गदायका होन्तीति. इति सो महासत्ते पुनप्पुनं कथेन्ते कुज्झित्वा “अयं अतिविय बहुं विप्पलपति, कुहिं गता इमे दोवारिका, नयिमं चण्डालं नीहरन्ती”ति गाथमाह–
8. “क्वेत्थ गता उपजोतियो च, उपज्झायो अथ वा गण्डकुच्छि;
इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ जम्मन्”ति.
तत्थ क्वेत्थ गताति इमेसु तीसु द्वारेसु ठपिता उपजोतियो च उपज्झायो च गण्डकुच्छि चाति तयो दोवारिका कुहिं गताति अत्थो. तेपि तस्स वचनं सुत्वा वेगेनागन्त्वा वन्दित्वा “किं करोम देवा”ति आहंसु. “अयं वो जम्मो चण्डालो दिट्ठो”ति? “न पस्साम देव, कुतोचि आगतभावं न जानामा”ति. “को चेस मायाकारो वा विज्जाधरो वा भविस्सति, इदानि किं तिट्ठथा”ति. “किं करोम देवा”ति? “इमस्स मुखमेव पोथेत्वा भिन्दन्ता दण्डवेळुपेसिकाहि पिट्ठिचम्मं उप्पाटेन्ता वधञ्च दत्वा गले गहेत्वा एतं जम्मं खलयाथ, इतो नीहरथा”ति. महासत्तो तेसु अत्तनो सन्तिकं अनागतेस्वेव उप्पतित्वा आकासे ठितो गाथमाह–
9. “गिरिं नखेन खणसि, अयो दन्तेहि खादसि;
जातवेदं पदहसि, यो इसिं परिभाससी”ति.
तत्थ जातवेदं पदहसीति अग्गिं गिलितुं वायमसि. इमञ्च पन गाथं वत्वा महासत्तो पस्सन्तस्सेव माणवस्स च ब्राह्मणानञ्च आकासे पक्खन्दि. तमत्थं पकासेन्तो सत्था आह–
10. “इदं वत्वान मातङ्गो, इसि सच्चपरक्कमो;
अन्तलिक्खस्मिं पक्कामि, ब्राह्मणानं उदिक्खतन्”ति.
तत्थ सच्चपरक्कमोति सभावपरक्कमो. सो पाचीनदिसाभिमुखो गन्त्वा एकाय वीथिया ओतरित्वा “पदवळञ्जं पञ्ञायतू”ति अधिट्ठाय पाचीनद्वारसमीपे पिण्डाय चरन्तो मिस्सकभत्तं संकड्ढित्वा एकिस्सं सालायं निसीदित्वा मिस्सकभत्तं परिभुञ्जि नगरदेवता “अयं अम्हाकं अय्यं विहेठेत्वा कथेती”ति असहमाना आगमिंसु. अथस्स जेट्ठकयक्खो मण्डब्यस्स गीवं गहेत्वा परिवत्तेसि, सेसदेवता सेसब्राह्मणानं गीवं गण्हित्वा परिवत्तेसुं. बोधिसत्ते मुदुचित्तताय पन “तस्स पुत्तो”ति नं न मारेन्ति, केवलं किलमेन्तियेव. मण्डब्यस्स सीसं परिवत्तित्वा पिट्ठिपस्साभिमुखं जातं, हत्थपादा उजुका थद्धाव अट्ठंसु, अक्खीनि कालकतस्सेव परिवत्तिंसु. सो थद्धसरीरोव निपज्जि, सेसब्राह्मणा मुखेन खेळं वमन्ता अपरापरं परिवत्तन्ति माणवा “अय्ये, पुत्तस्स ते किं जातन्”ति दिट्ठमङ्गलिकाय आरोचयिंसु. सा वेगेन गन्त्वा पुत्तं दिस्वा “किमेतन्”ति वत्वा गाथमाह–
11. “आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एवन्”ति.
तत्थ आवेल्लितन्ति परिवत्तितं. अथस्सा तस्मिं ठाने ठितजनो आरोचेतुं गाथमाह–
12. “इधागमा समणो दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, सो ते इमं पुत्तमकासि एवन्”ति.
सा तं सुत्वाव चिन्तेसि “अञ्ञस्सेतं बलं नत्थि, निस्संसयं मातङ्गपण्डितो भविस्सति, सम्पन्नमेत्ताभावनो खो पन धीरो न एत्तकं जनं किलमेत्वा गमिस्सति, कतरं नु खो दिसं गतो भविस्सती”ति. ततो पुच्छन्ती गाथमाह–
13. “कतमं दिसं अगमा भूरिपञ्ञो, अक्खाथ मे माणवा एतमत्थं;
गन्त्वान तं पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेमु जीवितन्”ति.
तत्थ गन्त्वानाति तस्स सन्तिकं गन्त्वा. तं पटिकरेमु अच्चयन्ति तं अच्चयं पटिकरिस्साम देसेस्साम, खमापेस्साम नन्ति. पुत्त लभेमु जीवितन्ति अप्पेव नाम पुत्तस्स जीवितं लभेय्याम. अथस्सा तत्थ ठिता माणवा कथेन्ता गाथमाहंसु–
14. “वेहायसं अगमा भूरिपञ्ञो, पथद्धुनो पन्नरसेव चन्दो;
अपि चापि सो पुरिमदिसं अगच्छि, सच्चप्पटिञ्ञो इसि साधुरूपो”ति.
तत्थ पथद्धुनोति आकासपथसङ्खातस्स अद्धुनो मज्झे ठितो पन्नरसे चन्दो विय. अपि चापि सोति अपिच खो पन सो पुरत्थिमं दिसं गतो. सा तेसं वचनं सुत्वा “मम सामिकं उपधारेस्सामी”ति सुवण्णकलससुवण्णसरकानि गाहापेत्वा दासिगणपरिवुता तेन पदवळञ्जस्स अधिट्ठितट्ठानं पत्वा तेनानुसारेन गच्छन्ती तस्मिं पीठिकाय निसीदित्वा भुञ्जमाने तस्स सन्तिकं गन्त्वा वन्दित्वा अट्ठासि. सो तं दिस्वा थोकं ओदनं पत्ते ठपेसि. दिट्ठमङ्गलिका सुवण्णकलसेन तस्स उदकं अदासि. सो तत्थेव हत्थं धोवित्वा मुखं विक्खालेसि. अथ नं सा “केन मे पुत्तस्स सो विप्पकारो कतो”ति पुच्छन्ती गाथमाह–
15. “आवेल्लितं पिट्ठितो उत्तमङ्गं, बाहुं पसारेति अकम्मनेय्यं;
सेतानि अक्खीनि यथा मतस्स, को मे इमं पुत्तमकासि एवन्”ति.
ततो परा तेसं वचनपटिवचनगाथा होन्ति–
16. “यक्खा हवे सन्ति महानुभावा, अन्वागता इसयो साधुरूपा;
ते दुट्ठचित्तं कुपितं विदित्वा, यक्खा हि ते पुत्तमकंसु एवं.
17. “यक्खा च मे पुत्तमकंसु एवं, त्वञ्ञेव मे मा कुद्धो ब्रह्मचारि;
तुम्हेव पादे सरणं गतास्मि, अन्वागता पुत्तसोकेन भिक्खु.
18. “तदेव हि एतरहि च मय्हं, मनोपदोसो न ममत्थि कोचि;
पुत्तो च ते वेदमदेन मत्तो, अत्थं न जानाति अधिच्च वेदे.
19. “अद्धा हवे भिक्खु मुहुत्तकेन, सम्मुय्हतेव पुरिसस्स सञ्ञा;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती”ति.
तत्थ यक्खाति नगरपरिग्गाहकयक्खा. अन्वागताति अनु आगता, इसयो साधुरूपा गुणसम्पन्नाति एवं जानमानाति अत्थो. तेति ते इसीनं गुणं ञत्वा तव पुत्तं दुट्ठचित्तं कुपितचित्तं विदित्वा. त्वञ्ञेव मेति सचे यक्खा कुपिता एवमकंसु, करोन्तु, देवता नाम पानीय-उळुङ्कमत्तेन सन्तप्पेतुं सक्का, तस्माहं तेसं न भायामि, केवलं त्वञ्ञेव मे पुत्तस्स मा कुज्झि. अन्वागताति आगतास्मि. भिक्खूति महासत्तं आलपन्ती पुत्तस्स जीवितदानं याचति. तदेव हीति दिट्ठमङ्गलिके तदा तव पुत्तस्स मं अक्कोसनकाले च मय्हं मनोपदोसो नत्थि, एतरहि च तयि याचमानायपि मम तस्मिं मनोपदोसो नत्थियेव. वेदमदेनाति “तयो वेदा मे उग्गहिता”ति मदेन. अधिच्चाति वेदे उग्गहेत्वापि अत्थानत्थं न जानाति. मुहुत्तकेनाति यं किञ्चि उग्गहेत्वा मुहुत्तकेनेव. एवं ताय खमापियमानो महासत्तो “तेन हि एतेसं यक्खानं पलायनत्थाय अमतोसधं दस्सामी”ति वत्वा गाथमाह–
20. “इदञ्च मय्हं उत्तिट्ठपिण्डं, तव मण्डब्यो भुञ्जतु अप्पपञ्ञो;
यक्खा च ते नं न विहेठयेय्युं, पुत्तो च ते हेस्सति सो अरोगो”ति.
तत्थ उत्तिट्ठपिण्डन्ति उच्छिट्ठकपिण्डं, “उच्छिट्ठपिण्डन्”तिपि पाठो. सा महासत्तस्स वचनं सुत्वा “देथ, सामि, अमतोसधन्”ति सुवण्णसरकं उपनामेसि. महासत्तो उच्छिट्ठककञ्जिकं तत्थ आसिञ्चित्वा “पठमञ्ञेव इतो उपड्ढं तव पुत्तस्स मुखे ओसिञ्चित्वा सेसं चाटियं उदकेन मिस्सेत्वा सेसब्राह्मणानं मुखे ओसिञ्चेहि, सब्बेपि निरोगा भविस्सन्ती”ति वत्वा उप्पतित्वा हिमवन्तमेव गतो. सापि तं सरकं सीसेनादाय “अमतोसधं मे लद्धन्”ति वदन्ती निवेसनं गन्त्वा पठमं पुत्तस्स मुखे कञ्जिकं ओसिञ्चि, यक्खो पलायि. इतरो पंसुं पुञ्छन्तो उट्ठाय “अम्म किमेतन्”ति आह. तया कतं त्वमेव जानिस्ससि. एहि, तात, तव दक्खिणेय्यानं तेसं विप्पकारं पस्साति. सो ते दिस्वा विप्पटिसारी अहोसि. अथ नं माता “तात मण्डब्य, त्वं बालो दानस्स महप्फलट्ठानं न जानासि, दक्खिणेय्या नाम एवरूपा न होन्ति, मातङ्गपण्डितसदिसाव होन्ति, इतो पट्ठाय मा एतेसं दुस्सीलानं दानमदासि, सीलवन्तानं देही”ति वत्वा आह–
21. “मण्डब्य बालोसि परित्तपञ्ञो, यो पुञ्ञक्खेत्तानमकोविदोसि;
महक्कसावेसु ददासि दानं, किलिट्ठकम्मेसु असञ्ञतेसु.
22. “जटा च केसा अजिना निवत्था, जरूदपानंव मुखं परूळ्हं;
पजं इमं पस्सथ दुम्मरूपं, न जटाजिनं तायति अप्पपञ्ञं.
23. “येसं रागो च दोसो च, अविज्जा च विराजिता;
खीणासवा अरहन्तो, तेसु दिन्नं महप्फलन्”ति.
तत्थ महक्कसावेसूति महाकसावेसु महन्तेहि रागकसावादीहि समन्नागतेसु. जटा च केसाति तात मण्डब्य, तव दक्खिणेय्येसु एकच्चानं केसा जटा कत्वा बद्धा. अजिना निवत्थाति सखुरानि अजिनचम्मानि निवत्था. जरूदपानं वाति तिणगहनेन जिण्णकूपो विय मुखं दीघमस्सुताय परूळ्हं. पजं इमन्ति इमं एवरूपं अनञ्जितामण्डितलूखवेसं पजं पस्सथ. न जटाजिनन्ति एतं जटाजिनं इमं अप्पपञ्ञं पजं तायितुं न सक्कोति, सीलपञ्ञाणतपोकम्मानेव इमेसं सत्तानं पतिट्ठा होन्ति. येसन्ति यस्मा येसं एते रज्जनदुस्सनमुय्हनसभावा रागादयो अट्ठवत्थुका च अविज्जा विराजिता विगता, विगतत्तायेव च एतेसं किलेसानं ये खीणासवा अरहन्तो, तेसु दिन्नं महप्फलं, तस्मा त्वं, तात, इतो पट्ठाय एवरूपानं दुस्सीलानं अदत्वा ये लोके अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञा धम्मिकसमणब्राह्मणा च पच्चेकबुद्धा च सन्ति, तेसं दानं देहि. एहि, तात, तव कुलूपके अमतोसधं पायेत्वा अरोगे करिस्सामाति वत्वा उच्छिट्ठकञ्जिकं गाहापेत्वा उदकचाटियं पक्खिपित्वा सोळसन्नं ब्राह्मणसहस्सानं मुखेसु आसिञ्चापेसि. एकेको पंसुं पुञ्छन्तोव उट्ठहि. अथ ने ब्राह्मणा “इमेहि चण्डालुच्छिट्ठकं पीतन्”ति अब्राह्मणे करिंसु. ते लज्जिता बाराणसितो निक्खमित्वा मज्झरट्ठं गन्त्वा मज्झरञ्ञो सन्तिके वसिंसु, मण्डब्यो पन तत्थेव वसि. तदा वेत्तवतीनगरं उपनिस्साय वेत्तवतीनदीतीरे जातिमन्तो नामेको ब्राह्मणो पब्बजितो जातिं निस्साय महन्तं मानमकासि. महासत्तो “एतस्स मानं भिन्दिस्सामी”ति तं ठानं गन्त्वा तस्स सन्तिके उपरिसोते वासं कप्पेसि. सो एकदिवसं दन्तकट्ठं खादित्वा “इमं दन्तकट्ठं जातिमन्तस्स जटासु लग्गतू”ति अधिट्ठाय नदियं पातेसि. तं तस्स उदकं आचमन्तस्स जटासु लग्गि. सो तं दिस्वाव “नस्स वसला”ति वत्वा “कुतो अयं काळकण्णी आगतो, उपधारेस्सामि नन्”ति उद्धंसोतं गच्छन्तो महासत्तं दिस्वा “किंजातिकोसी”ति पुच्छि. “चण्डालोस्मी”ति. “तया नदिया दन्तकट्ठं पातितन्”ति “आम, मया”ति. “नस्स, वसल, चण्डाल काळकण्णि मा इध वसि, हेट्ठासोते वसाही”ति वत्वा हेट्ठासोते वसन्तेनपि तेन पातिते दन्तकट्ठे पटिसोतं आगन्त्वा जटासु लग्गन्ते सो “नस्स वसल, सचे इध वसिस्ससि, सत्तमे दिवसे सत्तधा मुद्धा फलिस्सती”ति आह. महासत्तो “सचाहं एतस्स कुज्झिस्सामि, सीलं मे अरक्खितं भविस्सति, उपायेनेवस्स मानं भिन्दिस्सामी”ति सत्तमे दिवसे सूरियुग्गमनं निवारेसि. मनुस्सा उब्बाळ्हा जातिमन्तं तापसं उपसङ्कमित्वा “भन्ते, तुम्हे सूरियुग्गमनं न देथा”ति पुच्छिंसु. सो आह– “न मे तं कम्मं, नदीतीरे पनेको चण्डालो वसति, तस्सेतं कम्मं भविस्सती”ति. मनुस्सा महासत्तं उपसङ्कमित्वा “तुम्हे, भन्ते, सूरियुग्गमनं न देथा”ति पुच्छिंसु. “आमावुसो”ति. “किंकारणा”ति. “तुम्हाकं कुलूपको तापसो मं निरपराधं अभिसपि, तस्मिं आगन्त्वा खमापनत्थाय मम पादेसु पतिते सूरियं विस्सज्जेस्सामी”ति. ते गन्त्वा तं कड्ढन्ता आनेत्वा महासत्तस्स पादमूले निपज्जापेत्वा खमापेत्वा आहंसु “सूरियं विस्सज्जेथ भन्ते”ति. “न सक्का विस्सज्जेतुं, सचाहं विस्सज्जेस्सामि, इमस्स सत्तधा मुद्धा फलिस्सती”ति. “अथ, भन्ते, किं करोमा”ति? सो “मत्तिकापिण्डं आहरथा”ति आहरापेत्वा “इमं तापसस्स सीसे ठपेत्वा तापसं ओतारेत्वा उदके ठपेथा”ति ठपापेत्वा सूरियं विस्सज्जेसि. सूरियरस्मीहि पहटमत्ते मत्तिकापिण्डो सत्तधा भिज्जि, तापसो उदके निमुज्जि. महासत्तो तं दमेत्वा “कहं नु खो दानि सोळस ब्राह्मणसहस्सानि वसन्ती”ति उपधारेन्तो “मज्झरञ्ञो सन्तिके”ति ञत्वा “ते दमेस्सामी”ति इद्धिया गन्त्वा नगरसामन्ते ओतरित्वा पत्तं आदाय नगरे पिण्डाय चरि. ब्राह्मणा तं दिस्वा “अयं इध एकं द्वे दिवसे वसन्तोपि अम्हे अप्पतिट्ठे करिस्सती”ति वेगेन गन्त्वा “महाराज, मायाकारो एको विज्जाधरो चोरो आगतो, गण्हापेथ नन्”ति रञ्ञो आरोचेसुं. राजा “साधू”ति सम्पटिच्छि. महासत्तोपि मिस्सकभत्तं आदाय अञ्ञतरं कुट्टं निस्साय पीठिकाय निसिन्नो भुञ्जति. अथ नं अञ्ञविहितकं आहारं परिभुञ्जमानमेव रञ्ञा पहितपुरिसा असिना गीवं पहरित्वा जीवितक्खयं पापेसुं. सो कालं कत्वा ब्रह्मलोके निब्बत्ति. इमस्मिं किर जातके बोधिसत्तो कोण्डदमको अहोसि. सो तेनेव परतन्तियुत्तभावेन जीवितक्खयं पापुणि. देवता कुज्झित्वा सकलमेव मज्झरट्ठं उण्हं कुक्कुळवस्सं वस्सापेत्वा रट्ठं अरट्ठमकंसु. तेन वुत्तं–
“उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहू”ति. (जा. 2.19.96).
सत्था इमं धम्मदेसनं आहरित्वा “न इदानेव, पुब्बेपि उदेनो पब्बजिते विहेठेसियेवा”ति वत्वा जातकं समोधानेसि– “तदा मण्डब्यो उदेनो अहोसि, मातङ्गपण्डितो पन अहमेव अहोसिन्”ति.
मातङ्गजातकवण्णना पठमा.