15. वीसतिनिपातो

[497] 1. मातङ्गजातकवण्णना

कुतो नु आगच्छसि दुम्मवासीति इदं सत्था जेतवने विहरन्तो उदेनं नाम वंसराजानं आरब्भ कथेसि. तस्मिञ्हि काले आयस्मा पिण्डोलभारद्वाजो जेतवनतो आकासेन गन्त्वा येभुय्येन कोसम्बियं उदेनस्स रञ्ञो उय्यानं दिवाविहाराय गच्छति. थेरो किर पुरिमभवे रज्जं कारेन्तो दीघमद्धानं तस्मिं उय्याने महापरिवारो सम्पत्तिं अनुभवि. सो तेन पुब्बाचिण्णेन येभुय्येन तत्थेव दिवाविहारं निसीदित्वा फलसमापत्तिसुखेन वीतिनामेति. तस्मिं एकदिवसं तत्थ गन्त्वा सुपुप्फितसालमूले निसिन्ने उदेनो सत्ताहं महापानं पिवित्वा “उय्यानकीळं कीळिस्सामी”ति महन्तेन परिवारेन उय्यानं गन्त्वा मङ्गलसिलापट्टे अञ्ञतराय इत्थिया अङ्के निपन्नो सुरामदमत्तताय निद्दं ओक्कमि. गायन्ता निसिन्नित्थियो तूरियानि छड्डेत्वा उय्यानं पविसित्वा पुप्फफलादीनि विचिनन्तियो थेरं दिस्वा गन्त्वा वन्दित्वा निसीदिंसु. थेरो तासं धम्मकथं कथेन्तो निसीदि. इतरापि इत्थी अङ्कं चालेत्वा राजानं पबोधेत्वा “कुहिं ता वसलियो गता”ति वुत्ते “एकं समणं परिवारेत्वा निसिन्ना”ति आह. सो कुद्धो गन्त्वा थेरं अक्कोसित्वा परिभासित्वा “हन्दाहं, तं समणं तम्बकिपिल्लकेहि खादापेस्सामी”ति कोधवसेन थेरस्स सरीरे तम्बकिपिल्लकपुटं भिन्दापेसि. थेरो आकासे ठत्वा तस्सोवादं दत्वा जेतवने गन्धकुटिद्वारेयेव ओतरित्वा तथागतेन “कुतो आगतोसी”ति पुट्ठो थेरो तमत्थं आरोचेसि. सत्था “न खो, भारद्वाज, उदेनो इदानेव पब्बजिते विहेठेति, पुब्बेपि विहेठेसियेवा”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तदा महासत्तो बहिनगरे चण्डालयोनियं निब्बत्ति, “मातङ्गो”तिस्स नामं करिंसु. अपरभागे विञ्ञुतं पत्तो “मातङ्गपण्डितो”ति पाकटो अहोसि. तदा बाराणसिसेट्ठिनो धीता दिट्ठमङ्गलिका नाम एकमासद्वेमासवारेन महापरिवारा उय्यानं कीळितुं गच्छति. अथेकदिवसं महासत्तो केनचि कम्मेन नगरं पविसन्तो अन्तरद्वारे दिट्ठमङ्गलिकं दिस्वा एकमन्तं अपगन्त्वा अल्लीयित्वा अट्ठासि. दिट्ठमङ्गलिका साणिया अन्तरेन ओलोकेन्ती तं दिस्वा “को एसो”ति पुच्छित्वा “चण्डालो अय्ये”ति वुत्ते “अदिट्ठपुब्बयुत्तकं वत पस्सामी”ति गन्धोदकेन अक्खीनि धोवित्वा ततो निवत्ति. ताय सद्धिं निक्खन्तजनो “अरे, दुट्ठ चण्डाल, अज्ज तं निस्साय अम्हाकं अमूलकं सुराभत्तं नट्ठन्”ति कोधाभिभूतो मातङ्गपण्डितं हत्थेहि च पादेहि च पोथेत्वा विसञ्ञिं कत्वा पक्कामि. सो मुहुत्तं वीतिनामेत्वा पटिलद्धसञ्ञो चिन्तेसि “दिट्ठमङ्गलिकाय परिजनो मं निद्दोसं अकारणेन पोथेसि, दिट्ठमङ्गलिकं लभित्वाव उट्ठहिस्सामि, नो अलभित्वा”ति अधिट्ठाय गन्त्वा तस्सा पितु निवेसनद्वारे निपज्जि. सो “केन कारणेन निपन्नोसी”ति वुत्ते “अञ्ञं कारणं नत्थि, दिट्ठमङ्गलिकाय मे अत्थो”ति आह. एको दिवसो अतीतो, तथा दुतियो, ततियो, चतुत्थो, पञ्चमो, छट्ठो च. बोधिसत्तानं अधिट्ठानं नाम समिज्झति, तस्मा सत्तमे दिवसे दिट्ठमङ्गलिकं नीहरित्वा तस्स अदंसु.
अथ नं सा “उट्ठेहि, सामि, तुम्हाकं गेहं गच्छामा”ति आह. भद्दे, तव परिजनेनम्हि सुपोथितो दुब्बलो, मं उक्खिपित्वा पिट्ठिं आरोपेत्वा आदाय गच्छाहीति. सा तथा कत्वा नगरवासीनं पस्सन्तानञ्ञेव नगरा निक्खमित्वा चण्डालगामकं गता. अथ नं महासत्तो जातिसम्भेदवीतिक्कमं अकत्वाव कतिपाहं गेहे वसापेत्वा चिन्तेसि “अहमेतं लाभग्गयसग्गप्पत्तं करोन्तो पब्बजित्वाव कातुं सक्खिस्सामि, न इतरथा”ति अथ नं आमन्तेत्वा ‘भद्दे, मयि अरञ्ञतो किञ्चि अनाहरन्ते अम्हाकं जीविका नप्पवत्तति, याव ममागमना मा उक्कण्ठि, अहं अरञ्ञं गमिस्सामी”ति वत्वा गेहवासिनोपि “इमं मा पमज्जित्था”ति ओवदित्वा अरञ्ञं गन्त्वा समणपब्बज्जं पब्बजित्वा अप्पमत्तो सत्तमे दिवसे अट्ठ समापत्तियो च पञ्च अभिञ्ञायो च उप्पादेत्वा “इदानि दिट्ठमङ्गलिकाय अवस्सयो भवितुं सक्खिस्सामी”ति इद्धिया गन्त्वा चण्डालगामद्वारे ओतरित्वा दिट्ठमङ्गलिकाय गेहद्वारं अगमासि. सा तस्सागमनं सुत्वा गेहतो निक्खमित्वा “सामि, कस्मा मं अनाथं कत्वा पब्बजितोसी”ति परिदेवि. अथ नं “भद्दे, मा चिन्तयि, तव पोराणकयसतो इदानि महन्ततरं यसं करिस्सामि, अपिच खो पन ‘न मय्हं मातङ्गपण्डितो सामिको, महाब्रह्मा मे सामिको’ति एत्तकं परिसमज्झे वत्तुं सक्खिस्ससी’ति आह. “आम, सामि, सक्खिस्सामी”ति. “तेन हि “इदानि ते सामिको कुहिन्ति पुट्ठा ‘ब्रह्मलोकं गतो’ति वत्वा ‘कदा आगमिस्सती’ति वुत्ते ‘इतो सत्तमे दिवसे पुण्णमायं चन्दं भिन्दित्वा आगमिस्सती’ति वदेय्यासी”ति नं वत्वा महासत्तो हिमवन्तमेव गतो.
दिट्ठमङ्गलिकापि बाराणसियं महाजनस्स मज्झे तेसु तेसु ठानेसु तथा कथेसि. महाजनो “अहो महाब्रह्मा समानो दिट्ठमङ्गलिकं न गच्छति, एवमेतं भविस्सती”ति सद्दहि. बोधिसत्तोपि पुण्णमदिवसे चन्दस्स गगनमज्झे ठितकाले ब्रह्मत्तभावं मापेत्वा सकलं कासिरट्ठं द्वादसयोजनिकं बाराणसिनगरञ्च एकोभासं कत्वा चन्दमण्डलं भिन्दित्वा ओतरित्वा बाराणसिया उपरूपरि तिक्खत्तुं परिब्भमित्वा महाजनेन गन्धमालादीहि पूजियमानो चण्डालगामकाभिमुखो अहोसि. ब्रह्मभत्ता सन्निपतित्वा चण्डालगामकं गन्त्वा दिट्ठमङ्गलिकाय गेहं सुद्धवत्थेहि छादेत्वा भूमिं चतुज्जातियगन्धेहि ओपुञ्छित्वा पुप्फानि विकिरित्वा धूमं दत्वा चेलवितानं पसारेत्वा महासयनं पञ्ञपेत्वा गन्धतेलेहि दीपं जालेत्वा द्वारे रजतपट्टवण्णवालुकं ओकिरित्वा पुप्फानि विकिरित्वा धजे बन्धिंसु. एवं अलङ्कते गेहे महासत्तो ओतरित्वा अन्तो पविसित्वा थोकं सयनपिट्ठे निसीदि.
तदा दिट्ठमङ्गलिका उतुनी होति. अथस्सा अङ्गुट्ठकेन नाभिं परामसि, कुच्छियं गब्भो पतिट्ठासि. अथ नं महासत्तो आमन्तेत्वा “भद्दे, गब्भो ते पतिट्ठितो, त्वं पुत्तं विजायिस्ससि, त्वम्पि पुत्तोपि ते लाभग्गयसग्गप्पत्ता भविस्सथ, तव पादधोवन-उदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, नहानोदकं पन ते अमतोसधं भविस्सति, ये तं सीसे आसिञ्चिस्सन्ति, ते सब्बरोगेहि मुच्चिस्सन्ति, काळकण्णिं परिवज्जेस्सन्ति, तव पादपिट्ठे सीसं ठपेत्वा वन्दन्ता सहस्सं दस्सन्ति, सोतपथे ठत्वा वन्दन्ता सतं दस्सन्ति, चक्खुपथे ठत्वा वन्दन्ता एकं कहापणं दत्वा वन्दिस्सन्ति, अप्पमत्ता होही”ति नं ओवदित्वा गेहा निक्खमित्वा महाजनस्स पस्सन्तस्सेव उप्पतित्वा चन्दमण्डलं पाविसि. ब्रह्मभत्ता सन्निपतित्वा ठितकाव रत्तिं वीतिनामेत्वा पातोव दिट्ठमङ्गलिकं सुवण्णसिविकं आरोपेत्वा सीसेन उक्खिपित्वा नगरं पविसिंसु. “महाब्रह्मभरिया”ति तं उपसङ्कमित्वा महाजनो गन्धमालादीहि पूजेसि. पादपिट्ठे सीसं ठपेत्वा वन्दितुं लभन्ता सहस्सत्थविकं देन्ति, सोतपथे ठत्वा वन्दितुं लभन्ता सतं देन्ति, चक्खुपथे ठत्वा वन्दितुं लभन्ता एकं कहापणं देन्ति. एवं द्वादसयोजनिकं बाराणसिं तं गहेत्वा विचरन्ता अट्ठारसकोटिधनं लभिंसु.
अथ नं नगरं परिहरित्वा आनेत्वा नगरमज्झे महामण्डपं कारेत्वा साणिं परिक्खिपित्वा महासयनं पञ्ञपेत्वा महन्तेन सिरिसोभग्गेन तत्थ वसापेसुं. मण्डपसन्तिकेयेव सत्तद्वारकोट्ठं सत्तभूमिकं पासादं कातुं आरभिंसु, महन्तं नवकम्मं अहोसि. दिट्ठमङ्गलिका मण्डपेयेव पुत्तं विजायि. अथस्स नामग्गहणदिवसे ब्राह्मणा सन्निपतित्वा मण्डपे जातत्ता “मण्डब्यकुमारो”ति नामं करिंसु. पासादो पन दसहि मासेहि निट्ठितो. ततो पट्ठाय सा महन्तेन यसेन तस्मिं वसति, मण्डब्यकुमारोपि महन्तेन परिवारेन वड्ढति. तस्स सत्तट्ठवस्सकालेयेव जम्बुदीपतले उत्तमाचरिया सन्निपतिंसु. ते तं तयो वेदे उग्गण्हापेसुं. सो सोळसवस्सकालतो पट्ठाय ब्राह्मणानं भत्तं पट्ठपेसि, निबद्धं सोळस ब्राह्मणसहस्सानि भुञ्जन्ति. चतुत्थे द्वारकोट्ठके ब्राह्मणानं दानं देति.
अथेकस्मिं महामहदिवसे गेहे बहुं पायासं पटियादेसुं. सोळस ब्राह्मणसहस्सानि चतुत्थे द्वारकोट्ठके निसीदित्वा सुवण्णरसवण्णेन नवसप्पिना पक्कमधुखण्डसक्खराहि च अभिसङ्खतं पायासं परिभुञ्जन्ति. कुमारोपि सब्बालङ्कारपटिमण्डितो सुवण्णपादुका आरुय्ह हत्थेन कञ्चनदण्डं गहेत्वा “इध सप्पिं देथ, इध मधुन्”ति विचारेन्तो चरति. तस्मिं खणे मातङ्गपण्डितो हिमवन्ते अस्समपदे निसिन्नो “का नु खो दिट्ठमङ्गलिकाय पुत्तस्स पवत्ती”ति ओलोकेन्तो तस्स अतित्थे पक्खन्दभावं दिस्वा “अज्जेव गन्त्वा माणवं दमेत्वा यत्थ दिन्नं महप्फलं होति, तत्थ दानं दापेत्वा आगमिस्सामी”ति चिन्तेत्वा आकासेन अनोतत्तदहं गन्त्वा मुखधोवनादीनि कत्वा मनोसिलातले ठितो रत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा पंसुकूलसङ्घाटिं पारुपित्वा मत्तिकापत्तं आदाय आकासेनागन्त्वा चतुत्थे द्वारकोट्ठके दानग्गेयेव ओतरित्वा एकमन्तं अट्ठासि. मण्डब्यो कुमारो इतो चितो च ओलोकेन्तो तं दिस्वा “एवंविरूपो सङ्कारयक्खसदिसो अयं पब्बजितो इमं ठानं आगच्छन्तो कुतो नु खो आगच्छती”ति तेन सद्धिं सल्लपन्तो पठमं गाथमाह–
1. “कुतो नु आगच्छसि दुम्मवासी, ओतल्लको पंसुपिसाचकोव;
सङ्कारचोळं पटिमुञ्च कण्ठे, को रे तुवं होसि अदक्खिणेय्यो”ति.
तत्थ दुम्मवासीति अनञ्जित-अमण्डितघटितसङ्घाटिकपिलोतिकवसनो. ओतल्लकोति लामको ओलम्बविलम्बनन्तकधरो वा. पंसुपिसाचकोवाति सङ्कारट्ठाने पिसाचको विय. सङ्कारचोळन्ति सङ्कारट्ठाने लद्धपिलोतिकं. पटिमुञ्चाति पटिमुञ्चित्वा. अदक्खिणेय्योति त्वं अदक्खिणेय्यो इमेसं परमदक्खिणेय्यानं निसिन्नट्ठानं एको हुत्वा कुतो आगतो.
तं सुत्वा महासत्तो मुदुचित्तेनेव तेन सद्धिं सल्लपन्तो दुतियं गाथमाह–
2. “अन्नं तवेदं पकतं यसस्सि, तं खज्जरे भुञ्जरे पिय्यरे च;
जानासि मं त्वं परदत्तूपजीविं, उत्तिट्ठपिण्डं लभतं सपाको”ति.
तत्थ पकतन्ति पटियत्तं. यसस्सीति परिवारसम्पन्न. तं खज्जरेति तं खज्जन्ति च भुञ्जन्ति च पिवन्ति च. किंकारणा मय्हं कुज्झसि? उत्तिट्ठपिण्डन्ति उपतिट्ठित्वा लभितब्बपिण्डं, उट्ठाय ठितेहि वा दीयमानं हेट्ठा ठत्वा लभितब्बपिण्डं. लभतं सपाकोति सपाको चण्डालोपि लभतु. जातिसम्पन्ना हि यत्थ कत्थचि लभन्ति, सपाकचण्डालस्स पन को देति, दुल्लभपिण्डो अहं, तस्मा मे जीवितपवत्तनत्थं भोजनं दापेहि, कुमाराति.
ततो मण्डब्यो गाथमाह–
3. “अन्नं ममेदं पकतं ब्राह्मणानं, अत्तत्थाय सद्दहतो ममेदं;
अपेहि एत्तो किमिधट्ठितोसि, न मादिसा तुम्हं ददन्ति जम्मा”ति.
तत्थ अत्तत्थायाति अत्तनो वड्ढि-अत्थाय. अपेहि एत्तोति इमम्हा ठाना अपगच्छ. न मादिसाति मादिसा जातिसम्पन्नानं उदिच्चब्राह्मणानं दानं देन्ति, न तुय्हं चण्डालस्स, गच्छ, जम्माति.
ततो महासत्तो गाथमाह–
4. “थले च निन्ने च वपन्ति बीजं, अनूपखेत्ते फलमासमाना;
एताय सद्धाय ददाहि दानं, अप्पेव आराधये दक्खिणेय्ये”ति.