[496] 13. भिक्खापरम्परजातकवण्णना
सुखुमालरूपं दिस्वाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं कुटुम्बिकं आरब्भ कथेसि. सो किर सद्धो अहोसि पसन्नो, तथागतस्स चेव सङ्घस्स च निबद्धं महासक्कारं करोति. अथेकदिवसं चिन्तेसि “अहं बुद्धरतनस्स चेव सङ्घरतनस्स च पणीतानि खादनीयभोजनीयानि चेव सुखुमवत्थानि च देन्तो निच्चं महासक्कारं करोमि, इदानि धम्मरतनस्सपि करिस्सामि, कथं नु खो तस्स सक्कारं करोन्तेन कत्तब्बन्”ति. सो बहूनि गन्धमालादीनि आदाय जेतवनं गन्त्वा सत्थारं वन्दित्वा पुच्छि “अहं, भन्ते, धम्मरतनस्स सक्कारं कत्तुकामोम्हि, कथं नु खो तस्स सक्कारं करोन्तेन कत्तब्बन्”ति. अथ नं सत्था आह– “सचे धम्मरतनस्स सक्कारं कत्तुकामो, धम्मभण्डागारिकस्स आनन्दस्स सक्कारं करोही”ति. सो “साधू”ति पटिस्सुणित्वा थेरं निमन्तेत्वा पुनदिवसे महन्तेन सक्कारेन अत्तनो गेहं नेत्वा महारहे आसने निसीदापेत्वा गन्धमालादीहि पूजेत्वा नानग्गरसभोजनं दत्वा महग्घे तिचीवरप्पहोनके साटके अदासि. थेरोपि “अयं सक्कारो धम्मरतनस्स कतो, न मय्हं अनुच्छविको, अग्गसावकस्स धम्मसेनापतिस्स अनुच्छविको”ति चिन्तेत्वा पिण्डपातञ्च वत्थानि च विहारं हरित्वा सारिपुत्तत्थेरस्स अदासि. सोपि “अयं सक्कारो धम्मरतनस्स कतो, एकन्तेन धम्मस्सामिनो सम्मासम्बुद्धस्सेव अनुच्छविको”ति चिन्तेत्वा दसबलस्स अदासि. सत्था अत्तनो उत्तरितरं अदिस्वा पिण्डपातं परिभुञ्जि, चीवरसाटके अग्गहेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, असुको नाम कुटुम्बिको ‘धम्मरतनस्स सक्कारं करोमी’ति धम्मभण्डागारिकस्स आनन्दत्थेरस्स अदासि. थेरो ‘नायं मय्हं अनुच्छविको’ति धम्मसेनापतिनो अदासि, सोपि ‘नायं मय्हं अनुच्छविको’ति तथागतस्स अदासि. तथागतो अञ्ञं उत्तरितरं अपस्सन्तो अत्तनो धम्मस्सामिताय ‘मय्हमेवेसो अनुच्छविको’ति तं पिण्डपातं परिभुञ्जि, चीवरसाटकेपि गण्हि, एवं सो पिण्डपातो यथानुच्छविकताय धम्मस्सामिनोव पादमूलं गतो”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव पिण्डपातो परम्परा यथानुच्छविकं गच्छति, पुब्बेपि अनुप्पन्ने बुद्धे अगमासियेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्तो अगतिगमनं पहाय दस राजधम्मे अकोपेन्तो धम्मेन रज्जं कारेसि. एवं सन्तेपिस्स विनिच्छयो सुञ्ञो विय अहोसि. राजा अत्तनो अगुणगवेसको हुत्वा अन्तोनिवेसनादीनि परिग्गण्हन्तो अन्तेपुरे च अन्तोनगरे च द्वारगामेसु च अत्तनो अगुणं कथेन्तं अदिस्वा “जनपदे गवेसिस्सामी”ति अमच्चानं रज्जं निय्यादेत्वा पुरोहितेन सद्धिं अञ्ञातकवेसेनेव कासिरट्ठे चरन्तो कञ्चि अगुणं कथेन्तं अदिस्वा पच्चन्ते एकं निगमं पत्वा बहिद्वारसालायं निसीदि. तस्मिं खणे निगमवासी असीतिकोटिविभवो कुटुम्बिको महन्तेन परिवारेन न्हानतित्थं गच्छन्तो सालायं निसिन्नं सुवण्णवण्णं सुखुमालसरीरं राजानं दिस्वा उप्पन्नसिनेहो सालं पविसित्वा पटिसन्थारं कत्वा “इधेव होथा”ति वत्वा गेहं गन्त्वा नानग्गरसभोजनं सम्पादेत्वा महन्तेन परिवारेन भत्तभाजनानि गाहापेत्वा अगमासि. तस्मिं खणे हिमवन्तवासी पञ्चाभिञ्ञो तापसो आगन्त्वा तत्थेव निसीदि. नन्दमूलकपब्भारतो पच्चेकबुद्धोपि आगन्त्वा तत्थेव निसीदि. कुटुम्बिको रञ्ञो हत्थधोवन-उदकं दत्वा नानग्गरसेहि सूपब्यञ्जनेहि भत्तपातिं सज्जेत्वा रञ्ञो उपनेसि. राजा नं गहेत्वा पुरोहितस्स ब्राह्मणस्स अदासि. ब्राह्मणो गहेत्वा तापसस्स अदासि. तापसो पच्चेकबुद्धस्स सन्तिकं गन्त्वा वामहत्थेन भत्तपातिं, दक्खिणहत्थेन कमण्डलुं गहेत्वा दक्खिणोदकं दत्वा पत्ते भत्तं पक्खिपि. सो कञ्चि अनिमन्तेत्वा अनापुच्छित्वा परिभुञ्जि. तस्स भत्तकिच्चपरियोसाने कुटुम्बिको चिन्तेसि “मया रञ्ञो भत्तं दिन्नं, रञ्ञा ब्राह्मणस्स, ब्राह्मणेन तापसस्स, तापसेन पच्चेकबुद्धस्स, पच्चेकबुद्धो कञ्चि अनापुच्छित्वा परिभुञ्जि, किं नु खो इमेसं एत्तकं दानकारणं, किं इमस्स कञ्चि अनापुच्छित्वाव भुञ्जनकारणं, अनुपुब्बेन ते पुच्छिस्सामी”ति. सो एकेकं उपसङ्कमित्वा वन्दित्वा पुच्छि. तेपिस्स कथेसुं–
270. “सुखुमालरूपं दिस्वा, रट्ठा विवनमागतं;
कुटागारवरूपेतं, महासयनमुपासितं.
271. “तस्स ते पेमकेनाहं, अदासिं वड्ढमोदनं;
सालीनं विचितं भत्तं, सुचिं मंसूपसेचनं.
272. “तं त्वं भत्तं पटिग्गय्ह, ब्राह्मणस्स अदासयि;
अत्तानं अनसित्वान, कोयं धम्मो नमत्थु ते.
273. “आचरियो ब्राह्मणो मय्हं, किच्चाकिच्चेसु ब्यावटो;
गरु च आमन्तनीयो च, दातुमरहामि भोजनं.
274. “ब्राह्मणं दानि पुच्छामि, गोतमं राजपूजितं;
राजा ते भत्तं पादासि, सुचिं मंसूपसेचनं.
275. “तं त्वं भत्तं पटिग्गय्ह, इसिस्स भोजनं अदा;
अखेत्तञ्ञूसि दानस्स, कोयं धम्मो नमत्थु ते.
276. “भरामि पुत्तदारे च, घरेसु गधितो अहं;
भुञ्जे मानुसके कामे, अनुसासामि राजिनो.
277. “आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो;
वुड्ढस्स भावितत्तस्स, दातुमरहामि भोजनं.
278. “इसिञ्च दानि पुच्छामि, किसं धमनिसन्थतं;
परूळ्हकच्छनखलोमं, पङ्कदन्तं रजस्सिरं.
279. “एको अरञ्ञे विहरसि, नावकङ्खसि जीवितं;
भिक्खु केन तया सेय्यो, यस्स त्वं भोजनं अदा.
280. “खणन्तालुकलम्बानि, बिलालितक्कलानि च;
धुनं सामाकनीवारं, सङ्घारियं पसारियं.
281. “साकं भिसं मधुं मंसं, बदरामलकानि च;
तानि आहरित्वा भुञ्जामि, अत्थि मे सो परिग्गहो.
282. “पचन्तो अपचन्तस्स, अममस्स सकिञ्चनो;
अनादानस्स सादानो, दातुमरहामि भोजनं.
283. “भिक्खुञ्च दानि पुच्छामि, तुण्हीमासीन सुब्बतं;
इसि ते भत्तं पादासि, सुचिं मंसूपसेचनं.
284. “तं त्वं भत्तं पटिग्गय्ह, तुण्ही भुञ्जसि एकको;
नाञ्ञं कञ्चि निमन्तेसि, कोयं धम्मो नमत्थु ते.
285. “न पचामि न पाचेमि, न छिन्दामि न छेदये;
तं मं अकिञ्चनं ञत्वा, सब्बपापेहि आरतं.
286. “वामेन भिक्खमादाय, दक्खिणेन कमण्डलुं;
इसि मे भत्तं पादासि, सुचिं मंसूपसेचनं.
287. “एते हि दातुमरहन्ति, सममा सपरिग्गहा;
पच्चनीकमहं मञ्ञे, यो दातारं निमन्तये”ति.
तत्थ विवनन्ति निरुदकारञ्ञसदिसं इमं पच्चन्तं आगतं. कूटागारवरूपेतन्ति कूटागारवरेन उपगतं, एकं वरकूटागारवासिनन्ति अत्थो. महासयनमुपासितन्ति तत्थेव सुपञ्ञत्तं सिरिसयनं उपासितं. तस्स तेति एवरूपं तं दिस्वा अहं पेममकासिं, तस्स ते पेमकेन. वड्ढमोदनन्ति उत्तमोदनं. विचितन्ति अपगतखण्डकाळकेहि विचिततण्डुलेहि कतं. अदासयीति अदासि. अत्तानन्ति अत्तना, अयमेव वा पाठो. अनसित्वानाति अभुञ्जित्वा. कोयं धम्मोति महाराज, को एस तुम्हाकं सभावो. नमत्थु तेति नमो तव अत्थु, यो त्वं अत्तना अभुञ्जित्वा परस्स अदासि. आचरियोति कुटुम्बिक एस मय्हं आचारसिक्खापको आचरियो. ब्यावटोति उस्सुको. आमन्तनीयोति आमन्तेतब्बयुत्तको मया दिन्नं भत्तं गहेतुं अनुरूपो. दातुमरहामीति “अहं एवरूपस्स आचरियस्स भोजनं दातुं अरहामी”ति राजा ब्राह्मणस्स गुणं वण्णेसि. अखेत्तञ्ञूसीति नाहं दानस्स खेत्तं, मयि दिन्नं महप्फलं न होतीति एवं अत्तानं दानस्स अखेत्तं जानासि मञ्ञेति. अनुसासामीति अत्तनो अत्थं पहाय रञ्ञो अत्थञ्च धम्मञ्च अनुसासामि. एवं अत्तनो अगुणं कथेत्वा आरञ्ञिकस्साति इसिनो गुणं कथेसि. इसिनोति सीलादिगुणपरियेसकस्स. तपस्सिनोति तपनिस्सितस्स. वुड्ढस्साति पण्डितस्स गुणवुड्ढस्स. नावकङ्खसीति सयं दुल्लभभोजनो हुत्वा एवरूपं भोजनं अञ्ञस्स देसि, किं अत्तनो जीवितं न कङ्खसि. भिक्खु केनाति अयं भिक्खु कतरेन गुणेन तया सेट्ठतरो. खणन्तालुकलम्बानीति खणन्तो आलूनि चेव तालकन्दानि च. बिलालितक्कलानि चाति बिलालिकन्दतक्कलकन्दानि च. धुनं सामाकनीवारन्ति सामाकञ्च नीवारञ्च धुनित्वा. सङ्घारियं पसारियन्ति एते सामाकनीवारे धुनन्तो सङ्घारेत्वा पुन सुक्खापिते पसारेत्वा सुप्पेन पप्फोटेत्वा कोट्टेत्वा तण्डुले आदाय पचित्वा भुञ्जामीति वदति. साकन्ति यं किञ्चि सूपेय्यपण्णं. मंसन्ति सीहब्यग्घविघासादिमंसं. तानि आहरित्वाति तानि साकादीनि आहरित्वा. अममस्साति तण्हादिट्ठिममत्तरहितस्स. सकिञ्चनोति सपलिबोधो. अनादानस्साति निग्गहणस्स. दातुमरहामीति एवरूपस्स पच्चेकबुद्धस्स अत्तना लद्धभोजनं दातुं अरहामि. तुण्हीमासीनन्ति किञ्चि अवत्वा निसिन्नं. अकिञ्चनन्ति रागकिञ्चनादीहि रहितं. आरतन्ति विरतं सब्बपापानि पहाय ठितं. कमण्डलुन्ति कुण्डिकं. एते हीति एते राजादयो तयो जनाति हत्थं पसारेत्वा ते निद्दिसन्तो एवमाह. दातुमरहन्तीति मादिसस्स दातुं अरहन्ति. पच्चनीकन्ति पच्चनीकपटिपदं. दायकस्स हि निमन्तनं एकवीसतिया अनेसनासु अञ्ञतराय पिण्डपातपरियेसनाय जीविककप्पनसङ्खाता मिच्छाजीवपटिपत्ति नाम होति. तस्स वचनं सुत्वा कुटुम्बिको अत्तमनो द्वे ओसानगाथा अभासि–
288. “अत्थाय वत मे अज्ज, इधागच्छि रथेसभो;
सोहं अज्ज पजानामि, यत्थ दिन्नं महप्फलं.
289. “रट्ठेसु गिद्धा राजानो, किच्चाकिच्चेसु ब्राह्मणा;
इसी मूलफले गिद्धा, विप्पमुत्ता च भिक्खवो”ति.
तत्थ रथेसभोति राजानं सन्धायाह. किच्चाकिच्चेसूति रञ्ञो किच्चकरणीयेसु. भिक्खवोति पच्चेकबुद्धा भिक्खवो पन सब्बभवेहि विप्पमुत्ता. पच्चेकबुद्धो तस्स धम्मं देसेत्वा सकट्ठानमेव गतो, तथा तापसो. राजा पन कतिपाहं तस्स सन्तिके वसित्वा बाराणसिमेव गतो. सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव पिण्डपातो यथानुच्छविकं गच्छति पुब्बेपि गतोयेवा”ति वत्वा जातकं समोधानेसि– “तदा कुटुम्बिको धम्मरतनस्स सक्कारकारको कुटुम्बिको अहोसि, राजा आनन्दो, पुरोहितो सारिपुत्तो, हिमवन्ततापसो पन अहमेव अहोसिन्”ति.
भिक्खापरम्परजातकवण्णना तेरसमा.
जातकुद्दानं–
केदारं चन्दकिन्नरी, उक्कुसुद्दालभिसकं;
सुरुचि पञ्चुपोसथं, महामोरञ्च तच्छकं.
महावाणिज साधिनं, दसब्राह्मणजातकं;
भिक्खापरम्परापि च, तेरसानि पकिण्णके.
पकिण्णकनिपातवण्णना निट्ठिता.