[495] 12. दसब्राह्मणजातकवण्णना
राजा अवोच विधुरन्ति इदं सत्था जेतवने विहरन्तो असदिसदानं आरब्भ कथेसि. तं अट्ठकनिपाते आदित्तजातके (जा. 1.8.69 आदयो) वित्थारितमेव. राजा किर तं दानं ददन्तो सत्थारं जेट्ठकं कत्वा पञ्च भिक्खुसतानि विचिनित्वा गण्हित्वा महाखीणासवानंयेव अदासि. अथस्स गुणकथं कथेन्ता “आवुसो, राजा असदिसदानं ददन्तो विचिनित्वा महप्फलट्ठाने अदासी”ति धम्मसभायं कथं समुट्ठापेसुं. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “अनच्छरियं, भिक्खवे, यं कोसलराजा मादिसस्स बुद्धस्स उपट्ठाको हुत्वा विचेय्यदानं देति, पोराणकपण्डिता अनुप्पन्ने बुद्धेपि विचेय्यदानं अदंसू”ति वत्वा अतीतं आहरि. अतीते कुरुरट्ठे इन्दपत्थनगरे युधिट्ठिलगोत्तो कोरब्यो नाम राजा रज्जं कारेसि. तस्स विधुरो नाम अमच्चो अत्थञ्च धम्मञ्च अनुसासति. राजा सकलजम्बुदीपं खोभेत्वा महादानं देति. तं गहेत्वा भुञ्जन्तेसु एकोपि पञ्चसीलमत्तं रक्खन्तो नाम नत्थि, सब्बे दुस्सीलाव, दानं राजानं न तोसेति. राजा “विचेय्यदानं महप्फलन्”ति सीलवन्तानं दातुकामो हुत्वा चिन्तेसि “विधुरपण्डितेन सद्धिं मन्तयिस्सामी”ति. सो तं उपट्ठानं आगतं आसने निसीदापेत्वा पञ्हं पुच्छि. तमत्थं पकासेन्तो सत्था उपड्ढगाथमाह–
222. “राजा अवोच विधुरं, धम्मकामो युधिट्ठिलो”ति;
परतो रञ्ञो च विधुरस्स च वचनपटिवचनं होति–
“ब्राह्मणे विधुर परियेस, सीलवन्ते बहुस्सुते.
223. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
224. “दुल्लभा ब्राह्मणा देव, सीलवन्तो बहुस्सुता;
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.
225. “दस खलु महाराज, या ता ब्राह्मणजातियो;
तेसं विभङ्गं विचयं, वित्थारेन सुणोहि मे.
226. “पसिब्बके गहेत्वान, पुण्णे मूलस्स संवुते;
ओसधिकायो गन्थेन्ति, न्हापयन्ति जपन्ति च.
227. “तिकिच्छकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
228. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
229. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
230. “किङ्किणिकायो गहेत्वा, घोसेन्ति पुरतोपि ते;
पेसनानिपि गच्छन्ति, रथचरियासु सिक्खरे.
231. “परिचारकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
232. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
233. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
234. “कमण्डलुं गहेत्वान, वङ्कदण्डञ्च ब्राह्मणा;
पच्चुपेस्सन्ति राजानो, गामेसु निगमेसु च;
नादिन्ने वुट्ठहिस्साम, गामम्हि वा वनम्हि वा.
235. “निग्गाहकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
236. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
237. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
238. “परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;
ओकिण्णा रजरेणूहि, याचका विचरन्ति ते.
239. “खाणुघातसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
240. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
241. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
242. “हरीतकं आमलकं, अम्बं जम्बुं विभीतकं;
लबुजं दन्तपोणानि, बेलुवा बदरानि च.
243. “राजायतनं उच्छुपुटं, धूमनेत्तं मधु-अञ्जनं;
उच्चावचानि पणियानि, विपणेन्ति जनाधिप.
244. “वाणिजकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
245. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
246. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
247. “कसिवाणिज्जं कारेन्ति, पोसयन्ति अजेळके;
कुमारियो पवेच्छन्ति, विवाहन्तावहन्ति च.
248. “समा अम्बट्ठवेस्सेहि, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
249. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
250. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
251. “निक्खित्तभिक्खं भुञ्जन्ति, गामेस्वेके पुरोहिता;
बहू ते परिपुच्छन्ति, अण्डच्छेदा निलञ्छका.
252. “पसूपि तत्थ हञ्ञन्ति, महिंसा सूकरा अजा;
गोघातकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
253. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
254. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
255. “असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;
वेस्सपथेसु तिट्ठन्ति, सत्थं अब्बाहयन्तिपि.
256. “समा गोपनिसादेहि, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
257. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
258. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
259. “अरञ्ञे कुटिकं कत्वा, कुटानि कारयन्ति ते;
ससबिळारे बाधेन्ति, आगोधा मच्छकच्छपं.
260. “ते लुद्दकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
261. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
262. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं.
263. “अञ्ञे धनस्स कामा हि, हेट्ठामञ्चे पसक्किता;
राजानो उपरि न्हायन्ति, सोमयागे उपट्ठिते.
264. “मलमज्जकसमा राज, तेपि वुच्चन्ति ब्राह्मणा;
अक्खाता ते महाराज, तादिसे निपतामसे.
265. “अपेता ते च ब्रह्मञ्ञा, (इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा;
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते.
266. “विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनं;
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलन्”ति.
तत्थ सीलवन्तेति मग्गेनागतसीले. बहुस्सुतेति पटिवेधबहुस्सुते. दक्खिणन्ति दानं. ये तेति ये धम्मिका समणब्राह्मणा तव दानं भुञ्जेय्युं, ते दुल्लभा. ब्राह्मणजातियोति ब्राह्मणकुलानि. तेसं विभङ्गं विचयन्ति तेसं ब्राह्मणानं विभङ्गं मम पञ्ञाय विचितभावं वित्थारेन सुणोहि. संवुतेति बद्धमुखे. ओसधिकायो गन्थेन्तीति “इदं इमस्स रोगस्स भेसज्जं, इदं इमस्स रोगस्स भेसज्जन्”ति एवं सिलोके बन्धित्वा मनुस्सानं देन्ति. न्हापयन्तीति नहापनं नाम करोन्ति. जपन्ति चाति भूतविज्जं परिवत्तेन्ति. तिकिच्छकसमाति वेज्जसदिसा. तेपि वुच्चन्तीति तेपि “ब्राह्मणा वा मयं, अब्राह्मणा वा”ति अजानित्वा वेज्जकम्मेन जीविकं कप्पेन्ता वोहारेन “ब्राह्मणा”ति वुच्चन्ति. अक्खाता तेति इमे ते मया वेज्जब्राह्मणा नाम अक्खाता. निपतामसेति वदेहि दानि, किं तादिसे ब्राह्मणे निपताम, निमन्तनत्थाय उपसङ्कमाम, अत्थि ते एतेहि अत्थोति पुच्छति. ब्रह्मञ्ञाति ब्राह्मणधम्मतो. न ते वुच्चन्तीति ते बाहितपापताय ब्राह्मणा नाम न वुच्चन्ति. किङ्किणिकायोति महाराज, अपरेपि ब्राह्मणा अत्तनो ब्राह्मणधम्मं छड्डेत्वा जीविकत्थाय राजराजमहामत्तानं पुरतो कंसताळे गहेत्वा वादेन्ता गायन्ता गच्छन्ति. पेसनानिपीति दासकम्मकरा विय पेसनानिपि गच्छन्ति. रथचरियासूति रथसिप्पं सिक्खन्ति. परिचारकसमाति दासकम्मकरसदिसा. वङ्कदण्डन्ति वङ्कदण्डकट्ठं. पच्चुपेस्सन्ति राजानोति राजराजमहामत्ते पटिच्च आगम्म सन्धाय उपसेवन्ति. गामेसु निगमेसु चाति तेसं निवेसनद्वारे निसीदन्ति. निग्गाहकसमाति निग्गहकारकेहि बलिसाधकराजपुरिसेहि समा. यथा ते पुरिसा “अग्गहेत्वा न गमिस्सामा”ति निग्गहं कत्वा गण्हन्तियेव, तथा “गामे वा वने वा अलद्धा मरन्तापि न वुट्ठहिस्सामा”ति उपवसन्ति. तेपीति तेपि बलिसाधकसदिसा पापधम्मा. रजरेणूहीति रजेहि च पंसूहि च ओकिण्णा. याचकाति धनयाचका. खाणुघातसमाति मलीनसरीरताय झामखेत्ते खाणुघातकेहि भूमिं खणित्वा झामखाणुक-उद्धरणकमनुस्सेहि समाना, “अग्गहेत्वा न गमिस्सामा”ति निच्चलभावेन ठितत्ता निखणित्वा ठपितवतिखाणुका वियातिपि अत्थो. तेपीति तेपि तथा लद्धं धनं वड्ढिया पयोजेत्वा पुन तथेव ठितत्ता दुस्सीला ब्राह्मणा. उच्छुपुटन्ति उच्छुञ्चेव फाणितपुटञ्च. मधु-अञ्जनन्ति मधुञ्चेव अञ्जनञ्च. उच्चावचानीति महग्घ-अप्पग्घानि. पणियानीति भण्डानि. विपणेन्तीति विक्किणन्ति. तेपीति तेपि इमानि एत्तकानि विक्किणित्वा जीविककप्पका वाणिजकब्राह्मणा. पोसयन्तीति गोरसविक्कयेन जीविककप्पनत्थं पोसेन्ति. पवेच्छन्तीति अत्तनो धीतरो हिरञ्ञसुवण्णं गहेत्वा परेसं देन्ति. ते एवं परेसं ददमाना विवाहन्ति नाम, अत्तनो पुत्तानं अत्थाय गण्हमाना आवाहन्ति नाम. अम्बट्ठवेस्सेहीति कुटुम्बिकेहि चेव गहपतीहि च समा, तेपि वोहारवसेन “ब्राह्मणा”ति वुच्चन्ति. निक्खित्तभिक्खन्ति गामपुरोहिता हुत्वा अत्तनो अत्थाय निबद्धभिक्खं. बहू तेति बहू जना एते गामपुरोहिते नक्खत्तमुहुत्तमङ्गलानि पुच्छन्ति. अण्डच्छेदा निलञ्छकाति भतिं गहेत्वा बलिबद्दानं अण्डच्छेदका चेव तिसूलादि-अङ्ककरणेन लञ्छका च, लक्खणकारकाति अत्थो. तत्थाति तेसं गामपुरोहितानं गेहेसु मंसविक्किणनत्थं एते पसु-आदयोपि हञ्ञन्ति. तेपीति तेपि गोघातकसमा ब्राह्मणाति वुच्चन्ति. असिचम्मन्ति असिलट्ठिञ्चेव कण्डवारणञ्च. वेस्सपथेसूति वाणिजानं गमनमग्गेसु. सत्थं अब्बाहयन्तीति सत्थवाहानं हत्थतो सतम्पि सहस्सम्पि गहेत्वा सत्थे चोराटविं अतिबाहेन्ति. गोपनिसादेहीति गोपालकेहि चेव निसादेहि च गामघातकचोरेहि समाति वुत्तं. तेपीति तेपि एवरूपा ब्राह्मणाति वुच्चन्ति. कुटानि कारयन्ति तेति कूटपासादीनि रोपेन्ति. ससबिळारेति ससे चेव बिळारे च. एतेन थलचरे मिगे दस्सेति. आगोधा मच्छकच्छपन्ति थलजेसु ताव आगोधतो महन्ते च खुद्दके च पाणयो बाधेन्ति मारेन्ति, जलजेसु मच्छकच्छपे. तेपीति तेपि लुद्दकसमा ब्राह्मणाति वुच्चन्ति. अञ्ञे धनस्स कामा हीति अपरे ब्राह्मणा धनं पत्थेन्ता. हेट्ठामञ्चे पसक्किताति “कलिपवाहकम्मं कारेस्सामा”ति रतनमयं मञ्चं कारेत्वा तस्स हेट्ठा निपन्ना अच्छन्ति. अथ नेसं सोमयागे उपट्ठिते राजानो उपरि नहायन्ति, ते किर सोमयागे निट्ठिते आगन्त्वा तस्मिं मञ्चे निसीदन्ति. अथ ने अञ्ञे ब्राह्मणा “कलिं पवाहेस्सामा”ति नहापेन्ति. रतनमञ्चो चेव रञ्ञो राजालङ्कारो च सब्बो हेट्ठामञ्चे निपन्नस्सेव होति. तेपीति तेपि मलमज्जकेहि नहापितेहि सदिसा ब्राह्मणाति वुच्चन्ति. एवञ्चिमे वोहारमत्तब्राह्मणे दस्सेत्वा इदानि परमत्थब्राह्मणे दस्सेन्तो द्वे गाथा अभासि–
267. “अत्थि खो ब्राह्मणा देव, सीलवन्तो बहुस्सुता;
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं.
268. “एकञ्च भत्तं भुञ्जन्ति, न च मज्जं पिवन्ति ते;
अक्खाता ते महाराज, तादिसे निपतामसे”ति.
तत्थ सीलवन्तोति अरियसीलेन समन्नागता. बहुस्सुताति पटिवेधबाहुसच्चेन समन्नागता. तादिसेति एवरूपे बाहितपापे पच्चेकबुद्धब्राह्मणे निमन्तनत्थाय उपसङ्कमामाति. राजा तस्स कथं सुत्वा पुच्छि “सम्म विधुर, एवरूपा अग्गदक्खिणेय्या ब्राह्मणा कहं वसन्ती”ति? उत्तरहिमवन्ते नन्दमूलकपब्भारे, महाराजाति. “तेन हि, पण्डित, तव बलेन मय्हं ते ब्राह्मणे परियेसा”ति तुट्ठमानसो गाथमाह–
269. “एते खो ब्राह्मणा विधुर, सीसवन्तो बहुस्सुता;
एते विधुर परियेस, खिप्पञ्च ने निमन्तया”ति.
महासत्तो “साधू”ति तस्स वचनं सम्पटिच्छित्वा “तेन हि, महाराज, नगरं अलङ्कारापेत्वा सब्बे नगरवासिनो दानं दत्वा उपोसथं अधिट्ठाय समादिन्नसीला होन्तू”ति भेरिं चरापेत्वा “तुम्हेपि सद्धिं परिजनेन उपोसथं समादियथा”ति वत्वा सयं पातोव भुञ्जित्वा उपोसथं समादाय सायन्हसमये जातिपुप्फपुण्णं सुवण्णसमुग्गं आहरापेत्वा रञ्ञा सद्धिं पञ्चपतिट्ठितं पतिट्ठहित्वा पच्चेकबुद्धानं गुणे अनुस्सरित्वा वन्दित्वा “उत्तरहिमवन्ते नन्दमूलकपब्भारवासिनो पञ्चसता पच्चेकबुद्धा स्वे अम्हाकं भिक्खं गण्हन्तू”ति निमन्तेत्वा आकासे अट्ठ पुप्फमुट्ठियो विस्सज्जेसि. तदा तत्थ पञ्चसता पच्चेकबुद्धा वसन्ति, पुप्फानि गन्त्वा तेसं उपरि पतिंसु. ते आवज्जेन्ता तं कारणं ञत्वा “मारिसा, विधुरपण्डितेन निमन्तितम्ह, न खो पनेस इत्तरसत्तो, बुद्धङ्कुरो एस, इमस्मिंयेव कप्पे बुद्धो भविस्सति, करिस्सामस्स सङ्गहन्”ति निमन्तनं अधिवासयिंसु. महासत्तो पुप्फानं अनागमनसञ्ञाय अधिवासितभावं ञत्वा “महाराज, स्वे पच्चेकबुद्धा आगमिस्सन्ति, सक्कारसम्मानं करोही”ति आह. राजा पुनदिवसे महासक्कारं कत्वा महातले महारहानि आसनानि पञ्ञपेसि. पच्चेकबुद्धा अनोतत्तदहे कतसरीरपटिजग्गना वेलं सल्लक्खेत्वा आकासेनागन्त्वा राजङ्गणे ओतरिंसु. राजा च बोधिसत्तो च पसन्नमानसा तेसं हत्थतो पत्तानि गहेत्वा पासादं आरोपेत्वा निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसिंसु. भत्तकिच्चपरियोसाने च पुनदिवसत्थायाति एवं सत्त दिवसे निमन्तेत्वा महादानं दत्वा सत्तमे दिवसे सब्बपरिक्खारे अदंसु. ते अनुमोदनं कत्वा आकासेन तत्थेव गता, परिक्खारापि तेहि सद्धिंयेव गता. सत्था इमं धम्मदेसनं आहरित्वा “अनच्छरियं, भिक्खवे, कोसलरञ्ञो मम उपट्ठाकस्स सतो विचेय्यदानं दातुं, पोराणकपण्डिता अनुप्पन्नेपि बुद्धे दानं अदंसुयेवा”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, विधुरपण्डितो पन अहमेव अहोसिन्”ति.
दसब्राह्मणजातकवण्णना द्वादसमा.