[494] 11. साधिनजातकवण्णना
अब्भुतो वत लोकस्मिन्ति इदं सत्था जेतवने विहरन्तो उपोसथिके उपासके आरब्भ कथेसि. तदा हि सत्था “उपासका पोराणकपण्डिता अत्तनो उपोसथकम्मं निस्साय मनुस्ससरीरेनेव देवलोकं गन्त्वा चिरं वसिंसू”ति वत्वा तेहि याचितो अतीतं आहरि. अतीते मिथिलायं साधिनो नाम राजा धम्मेन रज्जं कारेसि. सो चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारे चाति छ दानसालायो कारेत्वा सकलजम्बुदीपं उन्नङ्गलं कत्वा महादानं पवत्तेसि, देवसिकं छ सतसहस्सानि वयकरणं गच्छन्ति, पञ्च सीलानि रक्खति, उपोसथं उपवसति. रट्ठवासिनोपि तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा मतमता देवनगरेयेव निब्बत्तिंसु. सुधम्मदेवसभं पूरेत्वा निसिन्ना देवा रञ्ञो सीलादिगुणमेव वण्णयन्ति. तं सुत्वा सेसदेवापि राजानं दट्ठुकामा अहेसुं. सक्को देवराजा तेसं मनं विदित्वा आह– “साधिनराजानं दट्ठुकामत्था”ति. “आम देवा”ति. सो मातलिं आणापेसि “गच्छ त्वं वेजयन्तरथं योजेत्वा साधिनराजानं आनेही”ति. सो “साधू”ति सम्पटिच्छित्वा रथं योजेत्वा विदेहरट्ठं अगमासि, तदा पुण्णमदिवसो होति. मातलि मनुस्सानं सायमासं भुञ्जित्वा घरद्वारेसु सुखकथाय निसिन्नकाले चन्दमण्डलेन सद्धिं रथं पेसेसि. मनुस्सा “द्वे चन्दा उट्ठिता”ति वदन्ता पुन चन्दमण्डलं ओहाय रथं आगच्छन्तं दिस्वा “नायं चन्दो, रथो एसो, देवपुत्तो पञ्ञायति, कस्सेस एतं मनोमयसिन्धवयुत्तं दिब्बरथं आनेति, न अञ्ञस्स, अम्हाकं रञ्ञो भविस्सति, राजा हि नो धम्मिको धम्मराजा”ति सोमनस्सजाता हुत्वा अञ्जलिं पग्गय्ह ठिता पठमं गाथमाहंसु–
202. “अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;
दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो”ति.
तस्सत्थो अब्भुतो वतेस अम्हाकं राजा, लोकस्मिं लोमहंसनो उप्पज्जि, यस्स दिब्बो रथो पातुरहोसि वेदेहस्स यसस्सिनोति. मातलिपि-e तं रथं आनेत्वा मनुस्सेसु गन्धमालादीहि पूजेन्तेसु तिक्खत्तुं नगरं पदक्खिणं कत्वा रञ्ञो निवेसनद्वारं गन्त्वा रथं निवत्तेत्वा पच्छाभागेन सीहपञ्जर-उम्मारे ठपेत्वा आरोहणसज्जं कत्वा अट्ठासि. तं दिवसं राजापि दानसालायो ओलोकेत्वा “इमिना नियामेन दानं देथा”ति आणापेत्वा उपोसथं समादियित्वा दिवसं वीतिनामेत्वा अमच्चगणपरिवुतो अलङ्कतमहातले पाचीनसीहपञ्जराभिमुखो धम्मयुत्तं कथेन्तो निसिन्नो होति. अथ नं मातलि रथाभिरुहनत्थं निमन्तेत्वा आदाय अगमासि. तमत्थं पकासेन्तो सत्था इमा गाथा अभासि–
203. “देवपुत्तो महिद्धिको, मातलि देवसारथि;
निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.
204. “एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;
देवा दस्सनकामा ते, तावतिंसा स-इन्दका;
सरमाना हि ते देवा, सुधम्मायं समच्छरे.
205. “ततो च राजा साधिनो, वेदेहो मिथिलग्गहो;
सहस्सयुत्तमारुय्ह, अगा देवान सन्तिके;
तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं.
206. “स्वागतं ते महाराज, अथो ते अदुरागतं;
निसीद दानि राजीसि, देवराजस्स सन्तिके.
207. “सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहं;
निमन्तयित्थ कामेहि, आसनेन च वासवो.
208. “साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;
वस देवेसु राजीसि, सब्बकामसमिद्धिसु;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे”ति.
तत्थ समच्छरेति अच्छन्ति. अगा देवान सन्तिकेति देवानं सन्तिकं अगमासि. तस्मिञ्हि रथं अभिरुहित्वा ठिते रथो आकासं पक्खन्दि, सो महाजनस्स ओलोकेन्तस्सेव अन्तरधायि. मातलि राजानं देवलोकं नेसि तं दिस्वा देवता च सक्को च हट्ठतुट्ठा पच्चुग्गमनं कत्वा पटिसन्थारं करिंसु. तमत्थं दस्सेतुं “तं देवा”ति-आदि वुत्तं. तत्थ पटिनन्दिंसूति पुनप्पुनं नन्दिंसु. आसनेन चाति राजानं आलिङ्गित्वा “इध निसीदा”ति अत्तनो पण्डुकम्बलसिलासनेन च कामेहि च निमन्तेसि, उपड्ढरज्जं दत्वा एकासने निसीदापेसीति अत्थो. तत्थ सक्केन देवरञ्ञा दसयोजनसहस्सं देवनगरं अड्ढतिया च अच्छराकोटियो वेजयन्तपासादञ्च मज्झे भिन्दित्वा दिन्नं सम्पत्तिं अनुभवन्तस्स मनुस्सगणनाय सत्त वस्ससतानि अतिक्कन्तानि. तेनत्तभावेन देवलोके वसनकं पुञ्ञं खीणं, अनभिरति उप्पन्ना, तस्मा सक्केन सद्धिं सल्लपन्तो गाथमाह–
209. “अहं पुरे सग्गगतो रमामि, नच्चेहि गीतेहि च वादितेहि;
सो दानि अज्ज न रमामि सग्गे, आयुं नु खीणो मरणं नु सन्तिके;
उदाहु मूळ्होस्मि जनिन्दसेट्ठा”ति.
तत्थ आयुं नु खीणोति किं नु मम सरसेन जीवितिन्द्रियं खीणं, उदाहु उपच्छेदककम्मवसेन मरणं सन्तिके जातन्ति पुच्छति. जनिन्दसेट्ठाति जनिन्दानं देवानं सेट्ठ. अथ नं सक्को आह–
210. “न तायु खीणं मरणञ्च दूरे, न चापि मूळ्हो नरवीरसेट्ठ;
तुय्हञ्च पुञ्ञानि परित्तकानि, येसं विपाकं इध वेदयित्थो.
211. “वस देवानुभावेन, राजसेट्ठ दिसम्पति;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे”ति.
तत्थ “परित्तकानी”ति इदं तेन अत्तभावेन देवलोके विपाकदायकानि पुञ्ञानि सन्धाय वुत्तं, इतरानि पनस्स पुञ्ञानि पथवियं पंसु विय अप्पमाणानि. वस देवानुभावेनाति अहं ते अत्तनो पुञ्ञानि मज्झे भिन्दित्वा दस्सामि, ममानुभावेन वसाति तं समस्सासेन्तो आह. अथ नं पटिक्खिपन्तो महासत्तो आह–
212. “यथा याचितकं यानं, यथा याचितकं धनं;
एवंसम्पदमेवेतं, यं परतो दानपच्चया.
213. “न चाहमेतमिच्छामि, यं परतो दानपच्चया;
सयंकतानि पुञ्ञानि, तं मे आवेणिकं धनं.
214. “सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखितो होति, न च पच्छानुतप्पती”ति.
तत्थ यं परतो दानपच्चयाति यं परेन दिन्नत्ता लब्भति, तं याचितकसदिसमेव होति. याचितकञ्हि तुट्ठकाले देन्ति, अतुट्ठकाले अच्छिन्दित्वा गण्हन्तीति वदति. समचरियायाति कायादीहि पापस्स अकरणेन. संयमेनाति सीलसंयमेन. दमेनाति इन्द्रियदमनेन. यं कत्वाति यं करित्वा सुखितो चेव होति न च पच्छानुतप्पति, तथारूपमेव कम्मं करिस्सामीति. अथस्स वचनं सुत्वा सक्को मातलिं आणापेसि “गच्छ, तात, साधिनराजानं मिथिलं नेत्वा उय्याने ओतारेही”ति. सो तथा अकासि. राजा उय्याने चङ्कमति. अथ नं उय्यानपालो दिस्वा पुच्छित्वा गन्त्वा नारदरञ्ञो आरोचेसि. सो रञ्ञो आगतभावं सुत्वा “त्वं पुरतो गन्त्वा उय्यानं सज्जेत्वा तस्स च मय्हञ्च द्वे आसनानि पञ्ञापेही”ति उय्यानपालं उय्योजेसि. सो तथा अकासि. अथ नं राजा पुच्छि “कस्स द्वे आसनानि पञ्ञापेसी”ति? “एकं तुम्हाकं, एकं अम्हाकं रञ्ञो”ति. अथ नं राजा “को अञ्ञो सत्तो मम सन्तिके आसने निसीदिस्सती”ति वत्वा एकस्मिं निसीदित्वा एकस्मिं पादे ठपेसि. नारदराजा आगन्त्वा तस्स पादे वन्दित्वा एकमन्तं निसीदि. सो किरस्स सत्तमो पनत्ता. तदा किर वस्ससतायुककालोव होति. महासत्तो पन अत्तनो पुञ्ञबलेन एत्तकं कालं वीतिनामेसि. सो नारदं हत्थे गहेत्वा उय्याने विचरन्तो तिस्सो गाथा अभासि–
215. “इमानि तानि खेत्तानि, इमं निक्खं सुकुण्डलं;
इमा ता हरितानूपा, इमा नज्जो सवन्तियो.
216. “इमा ता पोक्खरणी रम्मा, चक्कवाकपकूजिता;
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;
यस्सिमानि ममायिंसु, किं नु ते दिसतं गता.
217. “तानीध खेत्तानि सो भूमिभागो, तेयेव आरामवनूपचारा;
तमेव मय्हं जनतं अपस्सतो, सुञ्ञंव मे नारद खायते दिसा”ति.
तत्थ खेत्तानीति भूमिभागे सन्धायाह. इमं निक्खन्ति इमं तादिसमेव उदकनिद्धमनं. सुकुण्डलन्ति सोभनेन मुसलपवेसनकुण्डलेन समन्नागतं. हरितानूपाति उदकनिद्धमनस्स उभोसु पस्सेसु हरिततिणसञ्छन्ना अनूपभूमियो. यस्सिमानि ममायिंसूति तात नारद, ये मम उपट्ठाका च ओरोधा च इमस्मिं उय्याने महन्तेन यसेन मया सद्धिं विचरन्ता इमानि ठानानि ममायिंसु पियायिंसु, कतरं नु ते दिसतं गता, कत्थ ते पेसिता. तानीध खेत्तानीति इमस्मिं उय्याने तानेव एतानि उपरोपनकविरुहनट्ठानानि. तेयेव आरामवनूपचाराति इमे तेयेव आरामवनूपचारा, विहारभूमियोति अत्थो. अथ नं नारदो आह– “देव, तुम्हाकं देवलोकगतानं इदानि सत्त वस्ससतानि, अहं वो सत्तमो पनत्ता, तुम्हाकं उपट्ठाका च ओरोधा च मरणमुखं पत्ता, इदं वो अत्तनो सन्तकं रज्जं, अनुभवथ नन्”ति. राजा “तात नारद, नाहं इधागच्छन्तो रज्जत्थाय आगतो, पुञ्ञकरणत्थायम्हि आगतो, अहं पुञ्ञमेव करिस्सामी”ति वत्वा गाथा आह–
218. “दिट्ठा मया विमानानि, ओभासेन्ता चतुद्दिसा;
सम्मुखा देवराजस्स, तिदसानञ्च सम्मुखा.
219. “वुत्थं मे भवनं दिब्यं, भुत्ता कामा अमानुसा;
तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु.
220. “सोहं एतादिसं हित्वा, पुञ्ञायम्हि इधागतो;
धम्ममेव चरिस्सामि, नाहं रज्जेन अत्थिको.
221. “अदण्डावचरं मग्गं, सम्मासम्बुद्धदेसितं;
तं मग्गं पटिपज्जिस्सं, येन गच्छन्ति सुब्बता”ति.
तत्थ वुत्थं मे भवनं दिब्यन्ति वेजयन्तं सन्धाय आह. सोहं एतादिसन्ति तात नारद, सोहं बुद्धञाणेन अपरिच्छिन्दनीयं एवरूपं कामगुणसम्पत्तिं पहाय पुञ्ञकरणत्थाय इधागतो. अदण्डावचरन्ति अदण्डेहि निक्खित्तदण्डहत्थेहि अवचरितब्बं सम्मादिट्ठिपुरेक्खारं अट्ठङ्गिकं मग्गं. सुब्बताति येन मग्गेन सुब्बता सब्बञ्ञुबुद्धा गच्छन्ति, अहम्पि अगतपुब्बं दिसं गन्तुं बोधितले निसीदित्वा तमेव मग्गं पटिपज्जिस्सामीति. एवं बोधिसत्तो इमा गाथायो सब्बञ्ञुतञ्ञाणेन सङ्खिपित्वा कथेसि. नारदो पुनपि आह– “रज्जं, देव, अनुसासा”ति. “तात, न मे रज्जेनत्थो, सत्त वस्ससतानि विगतं दानं सत्ताहेनेव दातुकामम्ही”ति. नारदो “साधू”ति तस्स वचनं सम्पटिच्छित्वा महादानं पटियादेसि. राजा सत्ताहं दानं दत्वा सत्तमे दिवसे कालं कत्वा तावतिंसभवनेयेव निब्बत्ति. सत्था इमं धम्मदेसनं आहरित्वा “एवं वसितब्बयुत्तकं उपोसथकम्मं नामा”ति दस्सेत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उपोसथिकेसु उपासकेसु केचि सोतापत्तिफले, केचि सकदागामिफले, केचि अनागामिफले पतिट्ठहिंसु. तदा नारदराजा सारिपुत्तो अहोसि, मातलि आनन्दो, सक्को अनुरुद्धो, साधिनराजा पन अहमेव अहोसिन्ति.
साधिनजातकवण्णना एकादसमा.