[493] 10. महावाणिजजातकवण्णना

वाणिजा समितिं कत्वाति इदं सत्था जेतवने विहरन्तो सावत्थिवासिनो वाणिजे आरब्भ कथेसि. ते किर वोहारत्थाय गच्छन्ता सत्थु महादानं दत्वा सरणेसु च सीलेसु च पतिट्ठाय “भन्ते, सचे अरोगा आगमिस्साम, पुन तुम्हाकं पादे वन्दिस्सामा”ति वत्वा पञ्चमत्तेहि सकटसतेहि निक्खमित्वा कन्तारं पत्वा मग्गं असल्लक्खेत्वा मग्गमूळ्हा निरुदके निराहारे अरञ्ञे विचरन्ता एकं नागपरिग्गहितं निग्रोधरुक्खं दिस्वा सकटानि मोचेत्वा रुक्खमूले निसीदिंसु. ते तस्स उदकतिन्तानि विय नीलानि सिनिद्धानि पत्तानि उदकपुण्णा विय च साखा दिस्वा चिन्तयिंसु “इमस्मिं रुक्खे उदकं सञ्चरन्तं विय पञ्ञायति, इमस्स पुरिमसाखं छिन्दाम, पानीयं नो दस्सती”ति. अथेको रुक्खं अभिरुहित्वा साखं छिन्दि, ततो तालक्खन्धप्पमाणा उदकधारा पवत्ति. ते तत्थ न्हत्वा पिवित्वा च दक्खिणसाखं छिन्दिंसु, ततो नानग्गरसभोजनं निक्खमि. तं भुञ्जित्वा पच्छिमसाखं छिन्दिंसु, ततो अलङ्कत-इत्थियो निक्खमिंसु. ताहि सद्धिं अभिरमित्वा उत्तरसाखं छिन्दिंसु, ततो सत्त रतनानि निक्खमिंसु. तानि गहेत्वा पञ्च सकटसतानि पूरेत्वा सावत्थिं पच्चागन्त्वा धनं गोपेत्वा गन्धमालादिहत्था जेतवनं गन्त्वा सत्थारं वन्दित्वा पूजेत्वा एकमन्तं निसिन्ना धम्मकथं सुत्वा निमन्तेत्वा पुनदिवसे महादानं दत्वा “भन्ते, इमस्मिं दाने अम्हाकं धनदायिकाय रुक्खदेवताय पत्तिं देमा”ति पत्तिं अदंसु. सत्था निट्ठितभत्तकिच्चो “कतररुक्खदेवताय पत्तिं देथा”ति पुच्छि. वाणिजा निग्रोधरुक्खे धनस्स लद्धाकारं तथागतस्सारोचेसुं. सत्था “तुम्हे ताव मत्तञ्ञुताय तण्हावसिका अहुत्वा धनं लभित्थ, पुब्बे पन अमत्तञ्ञुताय तण्हावसिका धनञ्च जीवितञ्च विजहिंसू”ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसिनगरे तदेव पन कन्तारं स्वेव निग्रोधो. वाणिजा मग्गमूळ्हा हुत्वा तमेव निग्रोधं पस्सिंसु. तमत्थं सत्था अभिसम्बुद्धो हुत्वा कथेन्तो इमा गाथा आह–
180. “वाणिजा समितिं कत्वा, नानारट्ठतो आगता;
धनाहरा पक्कमिंसु, एकं कत्वान गामणिं.
181. “ते तं कन्तारमागम्म, अप्पभक्खं अनोदकं;
महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं.
182. “ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया;
वाणिजा समचिन्तेसुं, बाला मोहेन पारुता.
183. “अल्लायते अयं रुक्खो, अपि वारीव सन्दति;
इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा.
184. “सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलं;
ते तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा.
185. “दुतियं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा.
186. “सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुं;
अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो.
187. “ते तत्थ भुत्वा खादित्वा, यावतिच्छिंसु वाणिजा;
ततियं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा.
188. “सा च छिन्नाव पग्घरि, नारियो समलङ्कता;
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला.
189. “अपि सु वाणिजा एका, नारियो पण्णवीसति;
समन्ता परिवारिंसु, तस्स रुक्खस्स छायया;
ते ताहि परिचारेत्वा, यावतिच्छिंसु वाणिजा.
190. “चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा.
191. “सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू;
रजतं जातरूपञ्च, कुत्तियो पटियानि च.
192. “कासिकानि च वत्थानि, उद्दियानि च कम्बला;
ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा.
193. “पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स मूलं छिन्दाम, अपि भिय्यो लभामसे.
194. “अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली;
निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.
195. “वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा;
नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा;
निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.
196. “यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
197. “ते च तस्सानादियित्वा, एकस्स वचनं बहू;
निसिताहि कुठारीहि, मूलतो नं उपक्कमुन्”ति.
तत्थ समितिं कत्वाति बाराणसियं समागमं कत्वा, बहू एकतो हुत्वाति अत्थो. पक्कमिंसूति पञ्चहि सकटसतेहि बाराणसेय्यकं भण्डं आदाय पक्कमिंसु. गामणिन्ति एकं पञ्ञवन्ततरं सत्थवाहं कत्वा छाययाति छायाय. अल्लायतेति उदकभरितो विय अल्लो हुत्वा पञ्ञायति. छिन्नाव पग्घरीति एको रुक्खारोहनकुसलो अभिरुहित्वा तं छिन्दि, सा छिन्नमत्ताव पग्घरीति दस्सेति. परतोपि एसेव नयो.
अप्पोदवण्णे कुम्मासेति अप्पोदकपायाससदिसे कुम्मासे. सिङ्गिन्ति सिङ्गिवेरादिकं उत्तरिभङ्गं. विदलसूपियोति मुग्गसूपादयो. वाणिजा एकाति एकेकस्स वाणिजस्स यत्तका वाणिजा तेसु एकेकस्स एकेकाव, सत्थवाहस्स पन सन्तिके पञ्चवीसतीति अत्थो. परिवारिंसूति परिवारेसुं. ताहि पन सद्धिंयेव नागानुभावेन साणिवितानसयनादीनि पग्घरिंसु.
कुत्तियोति हत्थत्थरादयो. पटियानिचाति उण्णामयपच्चत्थरणानि. “सेतकम्बलानी”तिपि वदन्तियेव. उद्दियानि च कम्बलाति उद्दियानि नाम कम्बला अत्थि. ते तत्थ भारे बन्धित्वाति यावतकं इच्छिंसु, तावतकं गहेत्वा पञ्च सकटसतानि पूरेत्वाति अत्थो. वाणिजा भद्दमत्थु तेति एकेकं वाणिजं आलपन्तो “भद्दं ते अत्थू”ति आह. अन्नपानञ्चाति अन्नञ्च पानञ्च अदासि. सब्बकामे चाति सब्बकामे च अदासि. मित्तदुब्भो हीति मित्तानं दुब्भनपुरिसो हि पापको लामको नाम. अनादियित्वाति तस्स वचनं अग्गहेत्वा. उपक्कमुन्ति मोहाव छिन्दितुं आरभिंसु.
अथ ने छिन्दनत्थाय रुक्खं उपगते दिस्वा नागराजा चिन्तेसि “अहं एतेसं पिपासितानं पानीयं दापेसिं, ततो दिब्बभोजनं, ततो सयनादीनि चेव परिचारिका च नारियो, ततो पञ्चसतसकटपूरं रतनं, इदानि पनिमे “रुक्खं मूलतो छिन्दिस्सामा’ति वदन्ति, अतिविय लुद्धा इमे, ठपेत्वा सत्थवाहं अवसेसे मारेतुं वट्टती”ति. सो “एत्तका सन्नद्धयोधा निक्खमन्तु, एत्तका धनुग्गहा, एत्तका वम्मिनो”ति सेनं विचारेसि. तमत्थं पकासेन्तो सत्था गाथमाह–
198. “ततो नागा निक्खमिंसु, सन्नद्धा पण्णवीसति;
धनुग्गहानं तिसता, छसहस्सा च वम्मिनो”ति.
तत्थ सन्नद्धाति सुवण्णरजतादिवम्मकवचिका. धनुग्गहानं तिसताति मेण्डविसाणधनुग्गहानं तीणि सतानि. वम्मिनोति खेटकफलकहत्था छसहस्सा.
199. “एते हनथ बन्धथ, मा वो मुञ्चित्थ जीवितं;
ठपेत्वा सत्थवाहंव, सब्बे भस्मं करोथ ने”ति.– अयं नागराजेन वुत्तगाथा.
तत्थ मा वो मुञ्चित्थ जीवितन्ति कस्सचि एकस्सपि जीवितं मा मुञ्चित्थ.
नागा तथा कत्वा अत्थरणादीनि पञ्चसु सकटसतेसु आरोपेत्वा सत्थवाहं गहेत्वा सयं तानि सकटानि पाजेन्ता बाराणसिं गन्त्वा सब्बं धनं तस्स गेहे पटिसामेत्वा तं आपुच्छित्वा अत्तनो नागभवनमेव गता. तमत्थं विदित्वा सत्था ओवादवसेन गाथाद्वयमाह–
200. “तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
लोभस्स न वसं गच्छे, हनेय्यारिसकं मनं.
201. “एवमादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे”ति.
तत्थ तस्माति यस्मा लोभवसिका महाविनासं पत्ता, सत्थवाहो उत्तमसम्पत्तिं, तस्मा. हनेय्यारिसकं मनन्ति अन्तो उप्पज्जमानानं नानाविधानं लोभसत्तूनं सन्तकं मनं, लोभसम्पयुत्तचित्तं हनेय्याति अत्थो. एवमादीनवन्ति एवं लोभे आदीनवं जानित्वा. तण्हा दुक्खस्स सम्भवन्ति जाति-आदिदुक्खस्स तण्हा सम्भवो, ततो एतं दुक्खं निब्बत्तति, एवं तण्हाव दुक्खस्स सम्भवं ञत्वा वीततण्हो तण्हा-आदानेन अनादानो मग्गेन आगताय सतिया सतो हुत्वा भिक्खु परिब्बजे इरियेथ वत्तेथाति अरहत्तेन देसनाय कूटं गण्हि.
इमञ्च पन धम्मदेसनं आहरित्वा “एवं उपासका पुब्बे लोभवसिका वाणिजा महाविनासं पत्ता, तस्मा लोभवसिकेन न भवितब्बन्”ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ते वाणिजा सोतापत्तिफले पतिट्ठिता. तदा नागराजा सारिपुत्तो अहोसि, सत्थवाहो पन अहमेव अहोसिन्ति.

महावाणिजजातकवण्णना दसमा.