[492] 9. तच्छसूकरजातकवण्णना

यदेसमाना विचरिम्हाति इदं सत्था जेतवने विहरन्तो द्वे महल्लकत्थेरे आरब्भ कथेसि. महाकोसलो किर रञ्ञो बिम्बिसारस्स धीतरं देन्तो धीतु न्हानीयमूलत्थाय कासिगामं अदासि. पसेनदि राजा अजातसत्तुना पितरि मारिते तं गामं अच्छिन्दि. तेसु तस्सत्थाय युज्झन्तेसु पठमं अजातसत्तुस्स जयो अहोसि. कोसलराजा पराजयप्पत्तो अमच्चे पुच्छि “केन नु खो उपायेन अजातसत्तुं गण्हेय्यामा”ति. महाराज, भिक्खू नाम मन्तकुसला होन्ति, चरपुरिसे पेसेत्वा विहारे भिक्खूनं कथं परिग्गण्हितुं वट्टतीति. राजा “साधू”ति पटिस्सुणित्वा “एथ, तुम्हे विहारं गन्त्वा पटिच्छन्ना हुत्वा भदन्तानं कथं परिग्गण्हथा”ति चरपुरिसे पयोजेसि. जेतवनेपि बहू राजपुरिसा पब्बजिता होन्ति. तेसु द्वे महल्लकत्थेरा विहारपच्चन्ते पण्णसालायं वसन्ति, एको धनुग्गहतिस्सत्थेरो नाम, एको मन्तिदत्तत्थेरो नाम. ते सब्बरत्तिं सुपित्वा पच्चूसकाले पबुज्झिंसु.
तेसु धनुग्गहतिस्सत्थेरो अग्गिं जालेत्वा आह “भन्ते, मन्तिदत्तत्थेरा”ति. “किं भन्ते”ति. “निद्दायथ तुम्हे”ति. “न निद्दायामि, किं कातब्बन्”ति? “भन्ते, लालको वतायं कोसलराजा चाटिमत्तभोजनमेव भुञ्जितुं जानाती”ति. “अथ किं भन्ते”ति. “अत्तनो कुच्छिम्हि पाणकमत्तेन अजातसत्तुना पराजितो राजा”ति. “किन्ति पन भन्ते कातुं वट्टती”ति? “भन्ते, मन्तिदत्तत्थेर युद्धं नाम सकटब्यूहचक्कब्यूहपदुमब्यूहवसेन तिविधं. तेसु भागिनेय्यं अजातसत्तुं गण्हन्तेन सकटब्यूहं कत्वा गण्हितुं वट्टति, असुकस्मिं नाम पब्बतकण्णे द्वीसु पस्सेसु सूरपुरिसे ठपेत्वा पुरतो बलं दस्सेत्वा अन्तो पविट्ठभावं ञत्वा नदित्वा वग्गित्वा कुमिने पविट्ठमच्छं विय अन्तोमुट्ठियं कत्वाव नं गहेतुं सक्का”ति.
पयोजितपुरिसा तं कथं सुत्वा रञ्ञो आरोचेसुं. राजा महतिया सेनाय गन्त्वा तथा कत्वा अजातसत्तुं गहेत्वा सङ्खलिकबन्धनेन बन्धित्वा कतिपाहं निम्मदं कत्वा “पुन एवरूपं मा करी”ति अस्सासेत्वा मोचेत्वा धीतरं वजिरकुमारिं नाम तस्स दत्वा महन्तेन परिवारेन विस्सज्जेसि. “कोसलरञ्ञा धनुग्गहतिस्सत्थेरस्स संविधानेन अजातसत्तु गहितो”ति भिक्खूनं अन्तरे कथा समुट्ठहि, धम्मसभायम्पि तमेव कथं समुट्ठापेसुं. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि धनुग्गहतिस्सो युद्धसंविधाने छेकोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसिनगरस्स द्वारगामवासी एको वड्ढकी दारु-अत्थाय अरञ्ञं गन्त्वा आवाटे पतितं एकं सूकरपोतकं दिस्वा आनेत्वा “तच्छसूकरो”तिस्स नामं कत्वा पोसेसि. सो तस्स उपकारको अहोसि. तुण्डेन रुक्खे परिवत्तेत्वा देति, दाठाय वेठेत्वा काळसुत्तं कड्ढति, मुखेन डंसित्वा वासिनिखादनमुग्गरे आहरति. सो वुड्ढिप्पत्तो महाबलो महासरीरो अहोसि. अथ वड्ढकी तस्मिं पुत्तपेमं पच्चुपट्ठापेत्वा “इमं इध वसन्तं कोचिदेव हिंसेय्या”ति अरञ्ञे विस्सज्जेसि. सो चिन्तेसि “अहं इमस्मिं अरञ्ञे एककोव वसितुं न सक्खिस्सामि, ञातके परियेसित्वा तेहि परिवुतो वसिस्सामी”ति. सो वनघटाय सूकरे परियेसन्तो बहू सूकरे दिस्वा तुस्सित्वा तिस्सो गाथा अभासि–
160. “यदेसमाना विचरिम्ह, पब्बतानि वनानि च;
अन्वेसं विचरिं ञाती, तेमे अधिगता मया.
161. “बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको;
रम्मा चिमा गिरीनज्जो, फासुवासो भविस्सति.
162. “इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि;
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो”ति.
तत्थ यदेसमानाति यं ञातिगणं परियेसन्ता मयं विचरिम्ह. अन्वेसन्ति चिरं वत अन्वेसन्तो विचरिं. तेमेति ते इमे. भक्खोति स्वेव वनमूलफलसङ्खातो भक्खो. अप्पोस्सुक्कोति अनुस्सुक्को हुत्वा.
सूकरा तस्स वचनं सुत्वा चतुत्थं गाथमाहंसु–
163. “अञ्ञम्पि लेणं परियेस, सत्तु नो इध विज्जति;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरन्”ति.
तत्थ तच्छाति तं नामेनालपन्ति. वरं वरन्ति सूकरे हनन्तो थूलमंसं वरं वरञ्ञेव हनति.
इतो परं उत्तानसम्बन्धगाथा पाळिनयेन वेदितब्बा–
164. “को नुम्हाकं इध सत्तु, को ञाती सुसमागते;
दुप्पधंसे पधंसेति, तं मे अक्खाथ पुच्छिता.
165. “उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.
166. “न नो दाठा न विज्जन्ति, बलं काये समोहितं;
सब्बे समग्गा हुत्वान, वसं काहाम एककं.
167. “हदयङ्गमं कण्णसुखं, वाचं भाससि तच्छक;
योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे”ति.
तत्थ को नुम्हाकन्ति अहं तुम्हे दिस्वाव “इमे सूकरा अप्पमंसलोहिता, भयेन नेसं भवितब्बन्”ति चिन्तेसिं, तस्मा मे आचिक्खथ, को नु अम्हाकं इध सत्तु. उद्धग्गराजीति उद्धग्गाहि सरीरराजीहि समन्नागतो. ब्यग्घं सन्धायेवमाहंसु. योपीति यो अम्हाकं अन्तरे एकोपि पलायिस्सति, तम्पि मयं पच्छा हनिस्सामाति.
तच्छसूकरो सब्बे सूकरे एकचित्ते कत्वा पुच्छि “काय वेलाय ब्यग्घो आगमिस्सती”ति. अज्ज पातोव एकं गहेत्वा गतो, स्वे पातोव आगमिस्सतीति. सो युद्धकुसलो “इमस्मिं ठाने ठितेन सक्का जेतुन्”ति भूमिसीसं पजानाति, तस्मा एकं पदेसं सल्लक्खेत्वा रत्तिमेव सूकरे गोचरं गाहापेत्वा बलवपच्चूसतो पट्ठाय “युद्धं नाम सकटब्यूहादिवसेन तिविधं होती”ति वत्वा पदुमब्यूहं संविदहति. मज्झे ठाने खीरपिवके सूकरपोतके ठपेसि. ते परिवारेत्वा तेसं मातरो, ता परिवारेत्वा वञ्झा सूकरियो, तासं अनन्तरा सूकरपोतके, तेसं अनन्तरा मकुलदाठे तरुणसूकरे, तेसं अनन्तरा महादाठे, तेसं अनन्तरा जिण्णसूकरे, ततो तत्थ तत्थ दसवग्गं वीसतिवग्गं तिंसवग्गञ्च कत्वा बलगुम्बं ठपेसि. अत्तनो अत्थाय एकं आवाटं, ब्यग्घस्स पतनत्थाय एकं सुप्पसण्ठानं पब्भारं कत्वा खणापेसि. द्विन्नं आवाटानं अन्तरे अत्तनो वसनत्थाय पीठकं कारेसि. सो थामसम्पन्ने योधसूकरे गहेत्वा तस्मिं तस्मिं ठाने सूकरे अस्सासेन्तो विचरि. तस्सेवं करोन्तस्सेव सूरियो उग्गच्छति.
अथ ब्यग्घराजा कूटजटिलस्स अस्समपदा निक्खमित्वा पब्बततले अट्ठासि. तं दिस्वा सूकरा “आगतो नो भन्ते वेरी”ति वदिंसु. मा भायथ, यं यं एस करोति, तं सब्बं सरिक्खा हुत्वा करोथाति. ब्यग्घो सरीरं विधुनित्वा ओसक्कन्तो विय पस्सावमकासि, सूकरापि तथेव करिंसु. ब्यग्घो सूकरे ओलोकेत्वा महानदं नदि, तेपि तथेव करिंसु. सो तेसं किरियं दिस्वा चिन्तेसि “न इमे पुब्बसदिसा, अज्ज मय्हं पटिसत्तुनो हुत्वा वग्गवग्गा ठिता, संविदहको नेसं सेनानायकोपि अत्थि, अज्ज मया एतेसं सन्तिकं गन्तुं न वट्टती”ति मरणभयतज्जितो निवत्तित्वा कूटजटिलस्स सन्तिकं गतो. अथ नं सो तुच्छहत्थं दिस्वा नवमं गाथमाह–
168. “पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
दाठा नु ते मिगवधाय न सन्ति, यो सङ्घपत्तो कपणोव झायसी”ति.
तत्थ सङ्घपत्तोति यो त्वं सूकरसङ्घपत्तो हुत्वा किञ्चि गोचरं अलभित्वा कपणो विय झायसीति.
अथ ब्यग्घो तिस्सो गाथा अभासि–
169. “न मे दाठा न विज्जन्ति, बलं काये समोहितं;
ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको.
170. “इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया.
171. “परिणायकसम्पन्ना सहिता एकवादिनो;
ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये”ति.
तत्थ सामग्गी एकतोति सहिता हुत्वा एकतो ठिते. इमस्सुदन्ति इमे सुदं मया अक्खीनि उम्मीलेत्वा ओलोकितमत्ताव पुब्बे दिसोदिसं गच्छन्ति. पुथूति विसुं विसुं. यत्थट्ठिताति यस्मिं भूमिभागे ठिता. परिणायकसम्पन्नाति सेनानायकेन सम्पन्ना. तस्मा नेसं न पत्थयेति तेन कारणेन एतेसं न पत्थेमि.
तं सुत्वा कूटजटिलो तस्स उस्साहं जनयन्तो गाथमाह–
172. “एकोव इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह;
एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिसन्”ति.
तत्थ मिगसङ्घपत्तोति मिगगणपत्तो हुत्वा वरं वरं मिगं हन्ति. बलञ्हि तादिसन्ति तादिसञ्हि तस्स बलं.
अथ ब्यग्घो गाथमाह–
173. “न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो;
समग्गे सहिते ञाती, न ब्यग्घे कुरुते वसे”ति.
तत्थ ब्यग्घेति ब्यग्घसदिसे हुत्वा सरीरविधूननादीनि कत्वा ठिते वसे न कुरुते, अत्तनो वसे वत्तापेतुं न सक्कोतीति अत्थो.
पुन जटिलो तं उस्साहेन्तो द्वे गाथा अभासि–
174. “कुम्भीलका सकुणका, सङ्घिनो गणचारिनो;
सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च.
175. “तेसञ्च डयमानानं, एकेत्थ अपसक्कति;
तञ्च सेनो निताळेति, वेय्यग्घियेव सा गती”ति.
तत्थ कुम्भीलकाति एवंनामका खुद्दकसकुणा. उप्पतन्तीति गोचरं चरन्ता उप्पतन्ति. Þayanti चाति गोचरं गहेत्वा आकासेन गच्छन्ति. एकेत्थ अपसक्कतीति एको एतेसु ओसक्कित्वा वा एकपस्सेन वा विसुं गच्छति. निताळेतीति पहरित्वा गण्हाति. वेय्यग्घियेव सा गतीति ब्यग्घानं एसाति वेय्यग्घि, समग्गानं गच्छन्तानम्पि एसा एवरूपा गति ब्यग्घानं गतियेव नाम होति. न हि सक्का सब्बेहि एकतोव गन्तुं, तस्मा यो एवं तत्थ एको गच्छति, तं गण्हाति.
एवञ्च पन वत्वा “ब्यग्घराज त्वं अत्तनो बलं न जानासि, मा भायि, केवलं त्वं नदित्वा पक्खन्द, द्वे एकतो गच्छन्ता नाम न भविस्सन्ती”ति उस्साहेसि सो तथा अकासि. तमत्थं पकासेन्तो सत्था आह–
176. “उस्साहितो जटिलेन, लुद्देनामिसचक्खुना;
दाठी दाठीसु पक्खन्ति, मञ्ञमानो यथा पुरे”ति.
तत्थ दाठीति सयं दाठावुधो इतरेसु दाठावुधेसु पक्खन्दि. यथा पुरेति यथा पुब्बे मञ्ञति, तथेव मञ्ञमानो.
सो किर गन्त्वा पब्बततले ताव अट्ठासि. सूकरा “पुनागतो सामि, चोरो”ति तच्छस्स आरोचेसुं. सो “मा भायथा”ति ते अस्सासेत्वा उट्ठाय द्विन्नं आवाटानं अन्तरे पीठकाय अट्ठासि. ब्यग्घो वेगं जनेत्वा तच्छसूकरं सन्धाय पक्खन्दि. तच्छसूकरो परिवत्तित्वा पच्छामुखो पुरिम-आवाटे पति. ब्यग्घो च वेगं सन्धारेतुं असक्कोन्तो गन्त्वा सुप्पपब्भारे आवाटे पतित्वा पुञ्जकितोव अट्ठासि. तच्छसूकरो वेगेन उट्ठाय तस्स अन्तरसत्थिम्हि दाठं ओतारेत्वा याव हदया फालेत्वा मंसं खादित्वा मुखेन डंसित्वा बहि-आवाटे पातेत्वा “गण्हथिमं दासन्”ति आह. पठमागता एकवारमेव तुण्डोतारणमत्तं लभिंसु, पच्छा आगता अलभित्वा “ब्यग्घमंसं नाम कीदिसन्”ति वदिंसु. तच्छसूकरो आवाटा उत्तरित्वा सूकरे ओलोकेत्वा “किं नु खो न तुस्सथा”ति आह. “सामि, एको ताव ब्यग्घो गहितो, अञ्ञो पनेको दसब्यग्घग्घनको अत्थी”ति? “को नामेसो”ति? “ब्यग्घेन आभताभतमंसं खादको कूटजटिलो”ति. “तेन हि एथ, गण्हिस्साम नन्”ति तेहि सद्धिं वेगेन पक्खन्दि.
जटिलो “ब्यग्घो चिरायती”ति तस्स आगमनमग्गं ओलोकेन्तो बहू सूकरे आगच्छन्ते दिस्वा “इमे ब्यग्घं मारेत्वा मम मारणत्थाय आगच्छन्ति मञ्ञे”ति पलायित्वा एकं उदुम्बररुक्खं अभिरुहि. सूकरा “एस रुक्खं आरुळ्हो”ति वदिंसु. “किं रुक्खन्”ति. “उदुम्बररुक्खन्”ति. “तेन हि मा चिन्तयित्थ, इदानि नं गण्हिस्सामा”ति तरुणसूकरे पक्कोसित्वा रुक्खमूलता पंसुं अपब्यूहापेसि, सूकरीहि मुखपूरं उदकं आहरापेसि, महादाठसूकरेहि समन्ता मूलानि छिन्दापेसि. एकं उजुकं ओतिण्णमूलमेव अट्ठासि. ततो सेससूकरे “तुम्हे अपेथा”ति उस्सारेत्वा जण्णुकेहि पतिट्ठहित्वा दाठाय मूलं पहरि, फरसुना पहटं विय छिज्जित्वा गतं. रुक्खो परिवत्तित्वा पति. तं कूटजटिलं पतन्तमेव सम्पटिच्छित्वा मंसं भक्खेसुं. तं अच्छरियं दिस्वा रुक्खदेवता गाथमाह–
177. “साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;
सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो”ति.
तत्थ एकायने हतोति एकगमनस्मिंयेव हतो.
उभिन्नं पन नेसं हतभावं पकासेन्तो सत्था इतरं गाथमाह–
178. “ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा;
आनन्दिनो पमुदिता, महानादं पनादिसुन्”ति.
पुन तच्छसूकरो ते पुच्छि “अञ्ञेपि वो अमित्ता अत्थी”ति? सूकरा “नत्थि, सामी”ति वत्वा “तं अभिसिञ्चित्वा राजानं करिस्सामा”ति उदकं परियेसन्ता जटिलस्स पानीयसङ्खं दिस्वा तं दक्खिणावट्टं सङ्खरतनं पूरेत्वा उदकं अभिहरित्वा तच्छसूकरं उदुम्बररुक्खमूलेयेव अभिसिञ्चिंसु. अभिसेक-उदकं आसित्तं, सूकरिमेवस्स अग्गमहेसिं करिंसु. ततो पट्ठाय उदुम्बरभद्दपीठे निसीदापेत्वा दक्खिणावट्टसङ्खेन अभिसेककरणं पवत्तं. तम्पि अत्थं पकासेन्तो सत्था ओसानगाथमाह–
179. “ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता;
तच्छकं अभिसिञ्चिंसु, त्वं नो राजासि इस्सरो”ति.
तत्थ ते सूति ते सूकरा, सु-कारो निपातमत्तं. उदुम्बरमूलस्मिन्ति उदुम्बरस्स मूले.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि धनुग्गहतिस्सत्थेरो युद्धसंविदहने छेकोयेवा”ति वत्वा जातकं समोधानेसि “तदा कूटजटिलो देवदत्तो अहोसि, तच्छसूकरो धनुग्गहतिस्सो, रुक्खदेवता पन अहमेव अहोसिन्”ति.
तच्छसूकरजातकवण्णना नवमा.