[491] 8. महामोरजातकवण्णना

सचे हि त्याहं धनहेतु गाहितोति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था “सच्चं किर त्वं उक्कण्ठितोसी”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “भिक्खु अयं नन्दीरागो तादिसं किं नाम नालोलेस्सति, न हि सिनेरु-उब्बाहनकवातो सामन्ते पुराणपण्णस्स लज्जति, पुब्बे सत्त वस्ससतानि अन्तोकिलेससमुदाचारं वारेत्वा विहरन्ते विसुद्धसत्तेपेस आलोलेसियेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पच्चन्तपदेसे मोरसकुणिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. गब्भे परिपाकगते माता गोचरभूमियं अण्डं पातेत्वा पक्कामि. अण्डञ्च नाम मातु अरोगभावे सति अञ्ञस्मिं दीघजातिकादिपरिपन्थे च अविज्जमाने न नस्सति. तस्मा तं अण्डं कणिकारमकुलं विय सुवण्णवण्णं हुत्वा परिणतकाले अत्तनो धम्मताय भिज्जि, सुवण्णवण्णो मोरच्छापो निक्खमि. तस्स द्वे अक्खीनि जिञ्जुकाफलसदिसानि, तुण्डं पवाळवण्णं, तिस्सो रत्तराजियो गीवं परिक्खिपित्वा पिट्ठिमज्झेन अगमंसु. सो वयप्पत्तो भण्डसकटमत्तसरीरो अभिरूपो अहोसि. तं सब्बे नीलमोरा सन्निपतित्वा राजानं कत्वा परिवारयिंसु.
सो एकदिवसं उदकसोण्डियं पानीयं पिवन्तो अत्तनो रूपसम्पत्तिं दिस्वा चिन्तेसि “अहं सब्बमोरेहि अतिरेकरूपसोभो, सचाहं इमेहि सद्धिं मनुस्सपथे वसिस्सामि, परिपन्थो मे उप्पज्जिस्सति, हिमवन्तं गन्त्वा एककोव फासुकट्ठाने वसिस्सामी”ति. सो रत्तिभागे मोरेसु पटिसल्लीनेसु कञ्चि अजानापेत्वा उप्पतित्वा हिमवन्तं पविसित्वा तिस्सो पब्बतराजियो अतिक्कम्म चतुत्थाय पब्बतराजिया एकस्मिं अरञ्ञे पदुमसञ्छन्नो जातस्सरो अत्थि, तस्स अविदूरे एकं पब्बतं निस्साय ठितो महानिग्रोधरुक्खो अत्थि, तस्स साखाय निलीयि. तस्स पन पब्बतस्स वेमज्झे मनापा गुहा अत्थि. सो तत्थ वसितुकामो हुत्वा तस्सा पमुखे पब्बततले निलीयि. तं पन ठानं नेव हेट्ठाभागेन अभिरुहितुं, न उपरिभागेन ओतरितुं सक्का, बिळालदीघजातिकमनुस्सभयेहि विमुत्तं. सो “इदं मे फासुकट्ठानन्”ति तं दिवसं तत्थेव वसित्वा पुनदिवसे पब्बतगुहातो उट्ठाय पब्बतमत्थके पुरत्थाभिमुखो निसिन्नो उदेन्तं सूरियमण्डलं दिस्वा अत्तनो दिवारक्खावरणत्थाय “उदेतयं चक्खुमा एकराजा”ति परित्तं कत्वा गोचरभूमियं ओतरित्वा गोचरं गहेत्वा सायं आगन्त्वा पब्बतमत्थके पच्छाभिमुखो निसिन्नो अत्थङ्गतं सूरियमण्डलं दिस्वा अत्तनो रत्तिरक्खावरणत्थाय “अपेतयं चक्खुमा एकराजा”ति परित्तं कत्वा एतेनुपायेन वसति.
अथ नं एकदिवसं एको लुद्दपुत्तो अरञ्ञे विचरन्तो पब्बतमत्थके निसिन्नं मोरं दिस्वा अत्तनो निवेसनं आगन्त्वा मरणासन्नकाले पुत्तं आह– “तात, चतुत्थाय पब्बतराजिया अरञ्ञे सुवण्णवण्णो मोरो अत्थि, सचे राजा पुच्छति, आचिक्खेय्यासी”ति. अथेकस्मिं दिवसे बाराणसिरञ्ञो खेमा नाम अग्गमहेसी पच्चूसकाले सुपिनं पस्सि. एवरूपो सुपिनो अहोसि– “सुवण्णवण्णो मोरो धम्मं देसेति, सा साधुकारं दत्वा धम्मं सुणाति, मोरो धम्मं देसेत्वा उट्ठाय पक्कामि”. सा “मोरराजा गच्छति, गण्हथ नन्”ति वदन्तीयेव पबुज्झि, पबुज्झित्वा च पन सुपिनभावं ञत्वा “सुपिनोति वुत्ते राजा न आदरं करिस्सति, ‘दोहळो मे’ति वुत्ते करिस्सती”ति चिन्तेत्वा दोहळिनी विय हुत्वा निपज्जि. अथ नं राजा उपसङ्कमित्वा पुच्छि “भद्दे, किं ते अफासुकन्”ति. “दोहळो मे उप्पन्नो”ति. “किं इच्छसि भद्दे”ति? “सुवण्णवण्णस्स मोरस्स धम्मं सोतुं देवा”ति. “भद्दे, कुतो एवरूपं मोरं लच्छामी”ति? “देव, सचे न लभामि, जीवितं मे नत्थी”ति. “भद्दे, मा चिन्तयि, सचे कत्थचि अत्थि, लभिस्ससी”ति राजा नं अस्सासेत्वा गन्त्वा राजासने निसिन्नो अमच्चे पुच्छि “अम्भो, देवी सुवण्णवण्णस्स मोरस्स धम्मं सोतुकामा, मोरा नाम सुवण्णवण्णा होन्ती”ति? “ब्राह्मणा जानिस्सन्ति देवा”ति.
राजा ब्राह्मणे पक्कोसापेत्वा पुच्छि. ब्राह्मणा एवमाहंसु “महाराज जलजेसु मच्छकच्छपकक्कटका, थलजेसु मिगा हंसा मोरा तित्तिरा एते तिरच्छानगता च मनुस्सा च सुवण्णवण्णा होन्तीति अम्हाकं लक्खणमन्तेसु आगतन्”ति. राजा अत्तनो विजिते लुद्दपुत्ते सन्निपातेत्वा “सुवण्णवण्णो मोरो वो दिट्ठपुब्बो”ति पुच्छि. सेसा “न दिट्ठपुब्बो”ति आहंसु. यस्स पन पितरा आचिक्खितं, सो आह– “मयापि न दिट्ठपुब्बो, पिता पन मे ‘असुकट्ठाने नाम सुवण्णवण्णो मोरो अत्थी’ति कथेसी”ति. अथ नं राजा “सम्म, मय्हञ्च देविया च जीवितं दिन्नं भविस्सति, गन्त्वा तं बन्धित्वा आनेही”ति बहुं धनं दत्वा उय्योजेसि. सो पुत्तदारस्स धनं दत्वा तत्थ गन्त्वा महासत्तं दिस्वा पासे ओड्डेत्वा “अज्ज बज्झिस्सति, अज्ज बज्झिस्सती”ति अबज्झित्वाव मतो, देवीपि पत्थनं अलभन्ती मता. राजा “तं मोरं निस्साय पियभरिया मे मता”ति कुज्झित्वा कोधवसिको हुत्वा “हिमवन्ते चतुत्थाय पब्बतराजिया सुवण्णवण्णो मोरो चरति, तस्स मंसं खादित्वा अजरा अमरा होन्ती”ति सुवण्णपट्टे लिखापेत्वा तं पट्टं सारमञ्जूसायं ठपेत्वा कालमकासि.
अथ अञ्ञो राजा अहोसि. सो सुवण्णपट्टे अक्खरानि दिस्वा “अजरो अमरो भविस्सामी”ति तस्स गहणत्थाय एकं लुद्दपुत्तं पेसेसि. सोपि तत्थेव मतो. एवं छ राजपरिवट्टा गता, छ लुद्दपुत्ता हिमवन्तेयेव मता. सत्तमेन पन रञ्ञा पेसितो सत्तमो लुद्दो “अज्ज अज्जेवा”ति सत्त संवच्छरानि बज्झितुं असक्कोन्तो चिन्तेसि “किं नु खो इमस्स मोरराजस्स पादे पासस्स असञ्चरणकारणन्”ति? अथ नं परिग्गण्हन्तो सायंपातं परित्तं करोन्तं दिस्वा “इमस्मिं ठाने अञ्ञो मोरो नत्थि, इमिना ब्रह्मचारिना भवितब्बं, ब्रह्मचरियानुभावेन चेव परित्तानुभावेन चस्स पादो पासे न बज्झती”ति नयतो परिग्गहेत्वा पच्चन्तजनपदं गन्त्वा एकं मोरिं बन्धित्वा यथा सा अच्छराय पहटाय वस्सति, पाणिम्हि पहटे नच्चति, एवं सिक्खापेत्वा आदाय गन्त्वा बोधिसत्तस्स परित्तकरणतो पुरेतरमेव पासं ओड्डेत्वा अच्छरं पहरित्वा मोरिं वस्सापेसि. मोरो तस्सा सद्दं सुणि, तावदेवस्स सत्त वस्ससतानि सन्निसिन्नकिलेसो फणं करित्वा दण्डेन पहटासीविसो विय उट्ठहि. सो किलेसातुरो हुत्वा परित्तं कातुं असक्कुणित्वाव वेगेन तस्सा सन्तिकं गन्त्वा पासे पादं पवेसेन्तोयेव आकासा ओतरि. सत्त वस्ससतानि असञ्चरणकपासो तङ्खणञ्ञेव सञ्चरित्वा पादं बन्धि.
अथ नं लुद्दपुत्तो यट्ठि-अग्गे ओलम्बन्तं दिस्वा चिन्तेसि “इमं मोरराजं छ लुद्दपुत्ता बन्धितुं नासक्खिंसु, अहम्पि सत्त वस्सानि नासक्खिं, अज्ज पनेस इमं मोरिं निस्साय किलेसातुरो हुत्वा परित्तं कातुं असक्कुणित्वा आगम्म पासे बद्धो हेट्ठासीसको ओलम्बति, एवरूपो मे सीलवा किलमितो, एवरूपं रञ्ञो पण्णाकारत्थाय नेतुं अयुत्तं, किं मे रञ्ञा दिन्नेन सक्कारेन, विस्सज्जेस्सामि नन्”ति. पुन चिन्तेसि “अयं नागबलो थामसम्पन्नो मयि उपसङ्कमन्ते ‘एस मं मारेतुं आगच्छती’ति मरणभयतज्जितो फन्दमानो पादं वा पक्खं वा भिन्देय्य, अनुपगन्त्वा पन पटिच्छन्ने ठत्वा खुरप्पेनस्स पासं छिन्दिस्सामि, ततो सयमेव यथारुचिया गमिस्सती”ति. सो पटिच्छन्ने ठत्वा धनुं आरोपेत्वा खुरप्पं सन्नय्हित्वा आकड्ढि. मोरोपि “अयं लुद्दको मं किलेसातुरं कत्वा बद्धभावं ञत्वा निरासङ्को आगच्छिस्सति, कहं नु खो सो”ति चिन्तेत्वा इतो चितो च विलोकेत्वा धनुं आरोपेत्वा ठितं दिस्वा “मारेत्वा मं आदाय गन्तुकामो भविस्सती”ति मञ्ञमानो मरणभयतज्जितो हुत्वा जीवितं याचन्तो पठमं गाथमाह–
143. “सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा;
रञ्ञो च मं सम्म उपन्तिकं नेहि, मञ्ञे धनं लच्छसिनप्परूपन्”ति.
तत्थ सचे हि त्याहन्ति सचे हि ते अहं. उपन्तिकं नेहीति उपसन्तिकं नेहि. लच्छसिनप्परूपन्ति लच्छसि अनप्पकरूपं.
तं सुत्वा लुद्दपुत्तो चिन्तेसि– “मोरराजा, ‘अयं मं विज्झितुकामताय खुरप्पं सन्नय्ही’ति मञ्ञति, अस्सासेस्सामि नन्”ति. सो अस्सासेन्तो दुतियं गाथमाह–
144. “न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे खुरप्पो;
पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा”ति.
तत्थ अधिपातयिस्सन्ति छिन्दयिस्सं.
ततो मोरराजा द्वे गाथा अभासि–
145. “यं सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो;
अथ किस्स मं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.
146. “पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा”ति.
तत्थ यन्ति यस्मा मं एत्तकं कालं त्वं अनुबन्धि, तस्मा तं पुच्छामि, अथ किस्स मं पासवसं उपनीतं बन्धनस्मा पमोचेतुं इच्छसीति अत्थो. विरतो नुसज्जाति विरतो नुसि अज्ज. सब्बभूतेसूति सब्बसत्तानं.
इतो परं–
147. “पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति;
पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो.
148. “पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति;
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.
149. “न सन्ति देवा इति आहु एके, इधेव जीवो विभवं उपेति;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानं;
तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामी”ति.–

इमा उत्तानसम्बन्धगाथा पाळिनयेन वेदितब्बा.

तत्थ इति आहु एकेति एकच्चे समणब्राह्मणा एवं कथेन्ति. तेसं वचो अरहतं सद्दहानोति तस्स किर कुलूपका उच्छेदवादिनो नग्गसमणका. ते तं पच्चेकबोधिञाणस्स उपनिस्सयसम्पन्नम्पि सत्तं उच्छेदवादं गण्हापेसुं. सो तेहि संसग्गेन “कुसलाकुसलं नत्थी”ति गहेत्वा सकुणे मारेति. एवं महासावज्जा एसा असप्पुरिससेवना नाम. तेयेव अयं “अरहन्तो”ति मञ्ञमानो एवमाह.
तं सुत्वा महासत्तो “तस्सेव परलोकस्स अत्थिभावं कथेस्सामी”ति पासयट्ठियं अधोसिरो ओलम्बमानोव इमं गाथमाह–
150. “चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;
इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके”ति.
तत्थ इमस्साति किं नु ते इमस्स लोकस्स सन्ति, उदाहु परलोकस्साति. भुम्मत्थे वा एतं सामिवचनं. कथं नु तेति एतेसु विमानेसु चन्दिमसूरियदेवपुत्ते कथं नु कथेन्ति, किं अत्थीति कथेन्ति, उदाहु नत्थीति, किं वा देवा, उदाहु मनुस्साति?
लुद्दपुत्तो गाथमाह–
151. “चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;
परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके”ति.
अथ नं महासत्तो आह–
152. “एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मं;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दानन्”ति.
तत्थ एत्थेव ते निहता हीनवादाति सचे चन्दिमसूरिया देवलोके ठिता, न मनुस्सलोके, सचे च ते देवा, न मनुस्सा, एत्थेव एत्तके ब्याकरणे ते तव कुलूपका हीनवादा नीहता होन्ति. अहेतुका “विसुद्धिया वा संकिलेसस्स वा हेतुभूतं कम्मं नत्थी”ति एवंवादा. दत्तुपञ्ञत्तन्ति ये च दानं “बालकेहि पञ्ञत्तन्”ति वदन्ति.
सो महासत्ते कथेन्ते सल्लक्खेत्वा गाथाद्वयमाह–
153. “अद्धा हि सच्चं वचनं तवेदं, कथञ्हि दानं अफलं भवेय्य;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य.
154. “कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन;
अक्खाहि मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्यन्”ति.
तत्थ दत्तुपञ्ञत्तञ्चाति दानञ्च दत्तुपञ्ञत्तं नाम कथं भवेय्याति अत्थो. कथंकरोति कतरकम्मं करोन्तो. किन्तिकरोति केन कारणेन करोन्तो अहं निरयं न गच्छेय्यं. इतरानि तस्सेव वेवचनानि.
तं सुत्वा महासत्तो “सचाहं इमं पञ्हं न कथेस्सामि, मनुस्सलोको तुच्छो विय कतो भविस्सति, तथेवस्स धम्मिकानं समणब्राह्मणानं अत्थिभावं कथेस्सामी”ति चिन्तेत्वा द्वे गाथा अभासि–
155. “ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते;
पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो.
156. “ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि यं ते मनसो पियं सिया;
ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थन्”ति.
तत्थ सन्तोति सन्तपापा पण्डिता पच्चेकबुद्धा. यथापजानन्ति ते तुय्हं अत्तनो पजानननियामेन वक्खन्ति, कङ्खं ते छिन्दित्वा कथेस्सन्ति. इमस्स लोकस्स परस्स चत्थन्ति इमिना नाम कम्मेन मनुस्सलोके निब्बत्तन्ति, इमिना देवलोके, इमिना निरयादीसूति एवं इमस्स च परस्स च लोकस्स अत्थं आचिक्खिस्सन्ति, ते पुच्छाति.
एवञ्च पन वत्वा निरयभयेन तज्जेसि. सो पन पूरितपारमी पच्चेकबोधिसत्तो सूरियरस्मिसम्फस्सं ओलोकेत्वा ठितं परिणतपदुमं विय परिपाकगतञाणो विचरति. सो तस्स धम्मकथं सुणन्तो ठितपदेनेव ठितो सङ्खारे परिग्गण्हित्वा तिलक्खणं सम्मसन्तो पच्चेकबोधिञाणं पटिविज्झि. तस्स पटिवेधो च महासत्तस्स पासतो मोक्खो च एकक्खणेयेव अहोसि. पच्चेकबुद्धो सब्बकिलेसे पदालेत्वा भवपरियन्ते ठितोव उदानं उदानन्तो गाथमाह–
157. “तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव;
एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्जा”ति.
तस्सत्थो– यथा जिण्णं पुराणं तचं उरगो जहति, यथा च हरितो सम्पज्जमाननीलपत्तो दुमो कत्थचि ठितं पण्डुपलासं जहति, एवं अहम्पि अज्ज लुद्दभावं दारुणभावं जहित्वा ठितो, सो दानि एस पहीनो मम लुद्दभावो, साधु वत जहामहं लुद्दकभावमज्जाति. जहामहन्ति पजहिं अहन्ति अत्थो.
सो इमं उदानं उदानेत्वा “अहं ताव सब्बकिलेसबन्धनेहि मुत्तो, निवेसने पन मे बन्धित्वा ठपिता बहू सकुणा अत्थि, ते कथं मोचेस्सामी”ति चिन्तेत्वा महासत्तं पुच्छि– “मोरराज, निवेसने मे बहू सकुणा बद्धा अत्थि, ते कथं मोचेस्सामी”ति? पच्चेकबुद्धतोपि सब्बञ्ञुबोधिसत्तानञ्ञेव उपायपरिग्गहञाणं महन्ततरं होति, तेन नं आह “यं वो मग्गेन किलेसे खण्डेत्वा पच्चेकबोधिञाणं पटिविद्धं, तं आरब्भ सच्चकिरियं करोथ, सकलजम्बुदीपे बन्धनगतो सत्तो नाम न भविस्सती”ति. सो बोधिसत्तेन दिन्ननयद्वारे ठत्वा सच्चकिरियं करोन्तो गाथमाह–
158. “ये चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिं;
तेसम्पहं जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता सकं निकेतन्”ति.
तत्थ मोक्खञ्च ते पत्ताति स्वाहं मोक्खं पत्तो पच्चेकबोधिञाणं पटिविज्झित्वा ठितो, ते सत्ते जीवितदानेन अनुकम्पामि, एतेन सच्चेन. सकं निकेतन्ति सब्बेपि ते सत्ता अत्तनो अत्तनो वसनट्ठानं गच्छन्तूति वदति.
अथस्स सच्चकिरियासमकालमेव सब्बे बन्धना मुच्चित्वा तुट्ठिरवं रवन्ता सकट्ठानमेव अगमिंसु. तस्मिं खणे तेसं तेसं गेहेसु बिळाले आदिं कत्वा सकलजम्बुदीपे बन्धनगतो सत्तो नाम नाहोसि. पच्चेकबुद्धो हत्थं उक्खिपित्वा सीसं परामसि. तावदेव गिहिलिङ्गं अन्तरधायि, पब्बजितलिङ्गं पातुरहोसि. सो सट्ठिवस्सिकत्थेरो विय आकप्पसम्पन्नो अट्ठपरिक्खारधरो हुत्वा “त्वमेव मम पतिट्ठा अहोसी”ति मोरराजस्स अञ्जलिं पग्गय्ह पदक्खिणं कत्वा आकासे उप्पतित्वा नन्दमूलकपब्भारं अगमासि. मोरराजापि यट्ठि-अग्गतो उप्पतित्वा गोचरं गहेत्वा अत्तनो वसनट्ठानं गतो. इदानि लुद्दस्स सत्त वस्सानि पासहत्थस्स चरित्वापि मोरराजानं निस्साय दुक्खा मुत्तभावं पकासेन्तो सत्था ओसानगाथमाह–
159. “लुद्दो चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिं;
बन्धित्वा मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि यथाहं पमुत्तो”ति.
तत्थ बाधेतूति मारेतुं, अयमेव वा पाठो. बन्धित्वाति बन्धित्वा ठितस्स धम्मकथं सुत्वा पटिलद्धसंवेगो हुत्वाति अत्थो. यथाहन्ति यथा अहं सयम्भुञाणेन मुत्तो, एवमेव सोपि मुत्तोति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु अरहत्तं पापुणि. तदा मोरराजा अहमेव अहोसिन्ति.

महामोरजातकवण्णना अट्ठमा.