[490] 7. पञ्चुपोसथजातकवण्णना
अप्पोस्सुक्को दानि तुवं कपोताति इदं सत्था जेतवने विहरन्तो उपोसथिके पञ्चसते उपासके आरब्भ कथेसि. तदा हि सत्था धम्मसभायं चतुपरिसमज्झे अलङ्कतबुद्धासने निसीदित्वा मुदुचित्तेन परिसं ओलोकेत्वा “अज्ज उपासकानं कथं पटिच्च देसना समुट्ठहिस्सती”ति ञत्वा उपासके आमन्तेत्वा “उपोसथिकत्थ उपासका”ति पुच्छित्वा “आम भन्ते”ति वुत्ते “साधु वो कतं, उपोसथो नामेस पोराणकपण्डितानं वंसो, पोराणकपण्डिता हि रागादिकिलेसनिग्गहत्थं उपोसथवासं वसिंसू”ति वत्वा तेहि याचितो अतीतं आहरि. अतीते मगधरट्ठादीनं तिण्णं रट्ठानं अन्तरे अटवी अहोसि. बोधिसत्तो मगधरट्ठे ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय निक्खमित्वा तं अटविं पविसित्वा अस्समं कत्वा इसिपब्बज्जं पब्बजित्वा वासं कप्पेसि. तस्स पन अस्समस्स अविदूरे एकस्मिं वेळुगहने अत्तनो भरियाय सद्धिं कपोतसकुणो वसति, एकस्मिं वम्मिके अहि, एकस्मिं वनगुम्बे सिङ्गालो, एकस्मिं वनगुम्बे अच्छो. ते चत्तारोपि कालेन कालं इसिं उपसङ्कमित्वा धम्मं सुणन्ति. अथेकदिवसं कपोतो भरियाय सद्धिं कुलावका निक्खमित्वा गोचराय पक्कामि. तस्स पच्छतो गच्छन्तिं कपोतिं एको सेनो गहेत्वा पलायि. तस्सा विरवसद्दं सुत्वा कपोतो निवत्तित्वा ओलोकेन्तो तं तेन हरियमानं पस्सि. सेनोपि नं विरवन्तिंयेव मारेत्वा खादि. कपोतो ताय वियोगेन रागपरिळाहेन परिडय्हमानो चिन्तेसि “अयं रागो मं अतिविय किलमेति, न इदानि इमं अनिग्गहेत्वा गोचराय पक्कमिस्सामी”ति. सो गोचरपथं पच्छिन्दित्वा तापसस्स सन्तिकं गन्त्वा रागनिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि. सप्पोपि “गोचरं परियेसिस्सामी”ति वसनट्ठाना निक्खमित्वा पच्चन्तगामे गावीनं विचरणट्ठाने गोचरं परियेसति. तदा गामभोजकस्स सब्बसेतो मङ्गल-उसभो गोचरं गहेत्वा एकस्मिं वम्मिकपादे जण्णुना पतिट्ठाय सिङ्गेहि मत्तिकं गण्हन्तो कीळति, सप्पो गावीनं पदसद्देन भीतो तं वम्मिकं पविसितुं पक्कन्तो. अथ नं उसभो पादेन अक्कमि. सो तं कुज्झित्वा डंसि, उसभो तत्थेव जीवितक्खयं पत्तो. गामवासिनो “उसभो किर मतो”ति सुत्वा सब्बे एकतो आगन्त्वा रोदित्वा कन्दित्वा तं गन्धमालादीहि पूजेत्वा आवाटे निखणित्वा पक्कमिंसु. सप्पो तेसं गतकाले निक्खमित्वा “अहं कोधं निस्साय इमं जीविता वोरोपेत्वा महाजनस्स हदये सोकं पवेसेसिं, न दानि इमं कोधं अनिग्गहेत्वा गोचराय पक्कमिस्सामी”ति चिन्तेत्वा निवत्तित्वा तं अस्समं गन्त्वा कोधनिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि. सिङ्गालोपि गोचरं परियेसन्तो एकं मतहत्थिं दिस्वा “महा मे गोचरो लद्धो”ति तुट्ठो गन्त्वा सोण्डायं डंसि, थम्भे दट्ठकालो विय अहोसि. तत्थ अस्सादं अलभित्वा दन्ते डंसि, पासाणे दट्ठकालो विय अहोसि. कुच्छियं डंसि, कुसुले दट्ठकालो विय अहोसि. नङ्गुट्ठे डंसि, अयसलाके दट्ठकालो विय अहोसि. वच्चमग्गे डंसि, घतपूवे दट्ठकालो विय अहोसि. सो लोभवसेन खादन्तो अन्तोकुच्छियं पाविसि, तत्थ छातकाले मंसं खादति, पिपासितकाले लोहितं पिवति, निपज्जनकाले अन्तानि च पप्फासञ्च अवत्थरित्वा निपज्जि. सो “इधेव मे अन्नपानञ्च सयनञ्च निप्फन्नं, अञ्ञत्थ किं करिस्सामी”ति चिन्तेत्वा तत्थेव अभिरतो बहि अनिक्खमित्वा अन्तोकुच्छियंयेव वसि. अपरभागे वातातपेन हत्थिकुणपे सुक्खन्ते करीसमग्गो पिहितो, सिङ्गालो अन्तोकुच्छियं निपज्जमानो अप्पमंसलोहितो पण्डुसरीरो हुत्वा निक्खमनमग्गं न पस्सि. अथेकदिवसं अकालमेघो वस्सि, करीसमग्गो तेमियमानो मुदु हुत्वा विवरं दस्सेसि. सिङ्गालो छिद्दं दिस्वा “अतिचिरम्हि किलन्तो, इमिना छिद्देन पलायिस्सामी”ति करीसमग्गं सीसेन पहरि. तस्स सम्बाधट्ठानेन वेगेन निक्खन्तस्स सिन्नसरीरस्स सब्बानि लोमानि करीसमग्गे लग्गानि, तालकन्दो विय निल्लोमसरीरो हुत्वा निक्खमि. सो “लोभं निस्साय मया इदं दुक्खं अनुभूतं, न दानि इमं अनिग्गहेत्वा गोचरं गण्हिस्सामी”ति चिन्तेत्वा तं अस्समं गन्त्वा लोभनिग्गहत्थाय उपोसथं समादियित्वा एकमन्तं निपज्जि. अच्छोपि अरञ्ञा निक्खमित्वा अत्रिच्छाभिभूतो मल्लरट्ठे पच्चन्तगामं गतो. गामवासिनो “अच्छो किर आगतो”ति धनुदण्डादिहत्था निक्खमित्वा तेन पविट्ठं गुम्बं परिवारेसुं. सो महाजनेन परिवारितभावं ञत्वा निक्खमित्वा पलायि, पलायन्तमेव तं धनूहि चेव दण्डादीहि च पोथेसुं. सो भिन्नेन सीसेन लोहितेन गलन्तेन अत्तनो वसनट्ठानं गन्त्वा “इदं दुक्खं मम अत्रिच्छालोभवसेन उप्पन्नं, न दानि इमं अनिग्गहेत्वा गोचरं गण्हिस्सामी”ति चिन्तेत्वा तं अस्समं गन्त्वा अत्रिच्छानिग्गहाय उपोसथं समादियित्वा एकमन्तं निपज्जि. तापसोपि अत्तनो जातिं निस्साय मानवसिको हुत्वा झानं उप्पादेतुं न सक्कोति. अथेको पच्चेकबुद्धो तस्स माननिस्सितभावं ञत्वा “अयं न लामकसत्तो, बुद्धङ्कुरो एस, इमस्मिंयेव भद्दकप्पे सब्बञ्ञुतं पापुणिस्सति, इमस्स माननिग्गहं कत्वा समापत्तिनिब्बत्तनाकारं करिस्सामी”ति तस्मिं पण्णसालाय निसिन्नेयेव उत्तरहिमवन्ततो आगन्त्वा तस्स पासाणफलके निसीदि. सो निक्खमित्वा तं अत्तनो आसने निसिन्नं दिस्वा माननिस्सितभावेन अनत्तमनो हुत्वा तं उपसङ्कमित्वा अच्छरं पहरित्वा “नस्स, वसल, काळकण्णि, मुण्डक, समणक, किमत्थं मम निसिन्नफलके निसिन्नोसी”ति आह. अथ नं सो “सप्पुरिस, कस्मा माननिस्सितोसि, अहं पटिविद्धपच्चेकबोधिञाणो, त्वं इमस्मिंयेव भद्दकप्पे सब्बञ्ञुबुद्धो भविस्ससि, बुद्धङ्कुरोसि, पारमियो पूरेत्वा आगतो अञ्ञं एत्तकं नाम कालं अतिक्कमित्वा बुद्धो भविस्ससि, बुद्धत्तभावे ठितो सिद्धत्थो नाम भविस्ससी”ति नामञ्च गोत्तञ्च कुलञ्च अग्गसावकादयो च सब्बे आचिक्खित्वा “किमत्थं त्वं माननिस्सितो हुत्वा फरुसो होसि, नयिदं तव अनुच्छविकन्”ति ओवादमदासि. सो तेन एवं वुत्तोपि नेव नं वन्दि, न च “कदाहं बुद्धो भविस्सामी”ति-आदीनि पुच्छि. अथ नं पच्चेकबुद्धो “तव जातिया मम गुणानं महन्तभावं जान, सचे सक्कोसि, अहं विय आकासे विचराही”ति वत्वा आकासे उप्पतित्वा अत्तनो पादपंसुं तस्स जटामण्डले विकिरन्तो उत्तरहिमवन्तमेव गतो. तापसो तस्स गतकाले संवेगप्पत्तो हुत्वा “अयं समणो एवं गरुसरीरो वातमुखे खित्ततूलपिचु विय आकासे पक्खन्दो, अहं जातिमानेन एवरूपस्स पच्चेकबुद्धस्स नेव पादे वन्दिं, न च “कदाहं बुद्धो भविस्सामी’ति पुच्छिं, जाति नामेसा किं करिस्सति, इमस्मिं लोके सीलचरणमेव महन्तं, अयं खो पन मे मानो वड्ढन्तो निरयं उपनेस्सति, न इदानि इमं मानं अनिग्गहेत्वा फलाफलत्थाय गमिस्सामी”ति पण्णसालं पविसित्वा माननिग्गहाय उपोसथं समादाय कट्ठत्थरिकाय निसिन्नो महाञाणो कुलपुत्तो मानं निग्गहेत्वा कसिणं वड्ढेत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा निक्खमित्वा चङ्कमनकोटियं पासाणफलके निसीदि. अथ नं कपोतादयो उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. महासत्तो कपोतं पुच्छि “त्वं अञ्ञेसु दिवसेसु न इमाय वेलाय आगच्छसि, गोचरं परियेससि, किं नु खो अज्ज उपोसथिको जातोसी”ति? “आम भन्ते”ति. अथ नं “केन कारणेना”ति पुच्छन्तो पठमं गाथमाह–
127. “अप्पोस्सुक्को दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोता”ति.
तत्थ अप्पोस्सुक्कोति निरालयो. न तव भोजनत्थोति किं अज्ज तव भोजनेन अत्थो नत्थि. तं सुत्वा कपोतो द्वे गाथा अभासि–
128. “अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम;
अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं.
129. “नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि;
तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासी”ति.
तत्थ रमामाति इमस्मिं भूमिभागे कामरतिया रमाम. साकुणिकोति सेनसकुणो. कपोतेन अत्तनो उपोसथकम्मे वण्णिते महासत्तो सप्पादीसु एकेकं पुच्छि. तेपि यथाभूतं ब्याकरिंसु–
130. “अनुज्जुगामी उरगा दुजिव्ह, दाठावुधो घोरविसोसि सप्प;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु दीघ.
131. “उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो;
सो मं अक्कमि तं कुपितो अडंसिं, दुक्खाभितुण्णो मरणं उपागा.
132. “ततो जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा अपक्कमिंसु;
तस्मा अहंपोसथं पालयामि, कोधो ममं मा पुनरागमासि.
133. “मतान मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तं;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल.
134. “पविसि कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो;
उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं.
135. “किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो;
महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं.
136. “ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो;
तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि.
137. “वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु अच्छ.
138. “सकं निकेतं अतिहीळयानो, अत्रिच्छता मल्लगामं अगच्छिं;
ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं.
139. “सो भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं निकेतं;
तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासी”ति.
तत्थ अनुज्जुगामीति-आदीहि तं आलपति. चलक्ककूति चलमानककुधो. दुक्खाभितुण्णोति सो उसभो दुक्खेन अभितुण्णो आतुरो हुत्वा. बहूति बहूनि. पविसीति पाविसिं. रस्मियोति सूरियरस्मियो. निक्खमिसन्ति निक्खमिं. किपिल्लिकानीति उपचिकायो. निप्पोथयन्तोति खादमानो. अतिहीळयानोति अतिमञ्ञन्तो निन्दन्तो गरहन्तो. कोदण्डकेनाति धनुदण्डकेहि चेव मुग्गरेहि च. एवं ते चत्तारोपि अत्तनो उपोसथकम्मं वण्णेत्वा उट्ठाय महासत्तं वन्दित्वा “भन्ते, तुम्हे अञ्ञेसु दिवसेसु इमाय वेलाय फलाफलत्थाय गच्छथ, अज्ज अगन्त्वा कस्मा उपोसथिकत्था”ति पुच्छन्ता गाथमाहंसु–
140. “यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथापजानं;
मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे”ति.
सोपि नेसं ब्याकासि–
141. “अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि;
सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं.
142. “एवम्पहं न वन्दि तस्स पादे, न चापि नं मानगतेन पुच्छिं;
तस्मा अहंपोसथं पालयामि, मानो ममं मा पुनरागमासी”ति.
तत्थ यं नोति यं अत्थं त्वं अम्हे अपुच्छि. यथापजानन्ति अत्तनो पजानननियामेन तं मयं ब्याकरिम्ह. अनूपलित्तोति सब्बकिलेसेहि अलित्तो. सो मं अवेदीति सो मम इदानि गन्तब्बट्ठानञ्च गतट्ठानञ्च “अनागते त्वं एवंनामो बुद्धो भविस्ससि एवंगोत्तो, एवरूपं ते सीलचरणं भविस्सती”ति एवं नामञ्च गोत्तञ्च चरणञ्च सब्बं मं अवेदि जानापेसि, कथेसीति अत्थो. एवम्पहं न वन्दीति एवं कथेन्तस्सपि तस्स अहं अत्तनो मानं निस्साय पादे न वन्दिन्ति. एवं महासत्तो अत्तनो उपोसथकारणं कथेत्वा ते ओवदित्वा उय्योजेत्वा पण्णसालं पाविसि, इतरेपि यथाट्ठानानि अगमंसु. महासत्तो अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि, इतरे च तस्सोवादे ठत्वा सग्गपरायणा अहेसुं. सत्था इमं धम्मदेसनं आहरित्वा “एवं उपासका, उपोसथो नामेस पोराणकपण्डितानं वंसो, उपवसितब्बो उपोसथवासो”ति वत्वा जातकं समोधानेसि– “तदा कपोतो अनुरुद्धो अहोसि, अच्छो कस्सपो, सिङ्गालो मोग्गल्लानो, सप्पो सारिपुत्तो, तापसो पन अहमेव अहोसिन्”ति.
पञ्चुपोसथजातकवण्णना सत्तमा.