[489] 6. सुरुचिजातकवण्णना

महेसी सुरुचिनो भरियाति इदं सत्था सावत्थिं उपनिस्साय मिगारमातुपासादे विहरन्तो विसाखाय महा-उपासिकाय लद्धे अट्ठ वरे आरब्भ कथेसि. सा हि एकदिवसं जेतवने धम्मकथं सुत्वा भगवन्तं सद्धिं भिक्खुसङ्घेन स्वातनाय निमन्तेत्वा पक्कामि. तस्सा पन रत्तिया अच्चयेन चातुद्दीपिको महामेघो पावस्सि भगवा भिक्खू आमन्तेत्वा “यथा, भिक्खवे, जेतवने वस्सति, एवं चतूसु दीपेसु वस्सति, ओवस्सापेथ, भिक्खवे, कायं, अयं पच्छिमको चातुद्दीपिको महामेघो”ति वत्वा ओवस्सापितकायेहि भिक्खूहि सद्धिं इद्धिबलेन जेतवने अन्तरहितो विसाखाय कोट्ठके पातुरहोसि. उपासिका “अच्छरियं वत भो, अब्भुतं वत भो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम जाणुकमत्तेसुपि ओघेसु वत्तमानेसु कटिमत्तेसुपि ओघेसु वत्तमानेसु न हि नाम एकभिक्खुस्सपि पादा वा चीवरानि वा अल्लानि भविस्सन्ती”ति हट्ठा उदग्गा बुद्धप्पमुखं भिक्खुसङ्घं परिविसित्वा कतभत्तकिच्चं भगवन्तं एतदवोच “अट्ठाहं, भन्ते, भगवन्तं वरानि याचामी”ति. “अतिक्कन्तवरा खो, विसाखे, तथागता”ति. “यानि च, भन्ते, कप्पियानि यानि च अनवज्जानी”ति. “वदेहि विसाखे”ति. “इच्छामहं, भन्ते, भिक्खुसङ्घस्स यावजीवं वस्सिकसाटिकं दातुं, आगन्तुकभत्तं दातुं, गमिकभत्तं दातुं, गिलानभत्तं दातुं, गिलानुपट्ठाकभत्तं दातुं, गिलानभेसज्जं दातुं, धुवयागुं दातुं, भिक्खुनिसङ्घस्स यावजीवं उदकसाटिकं दातुन्”ति.
सत्था “कं पन त्वं, विसाखे, अत्थवसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी”ति पुच्छित्वा ताय वरानिसंसे कथिते “साधु साधु, विसाखे, साधु खो त्वं, विसाखे, इमं आनिसंसं सम्पस्समाना तथागतं अट्ठ वरानि याचसी”ति वत्वा “अनुजानामि ते, विसाखे, अट्ठ वरानी”ति अट्ठ वरे दत्वा अनुमोदनं कत्वा पक्कामि. अथेकदिवसं सत्थरि पुब्बारामे विहरन्ते भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, विसाखा महा-उपासिका मातुगामत्तभावे ठत्वापि दसबलस्स सन्तिके अट्ठ वरे लभि, अहो महागुणा”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, विसाखा इदानेव मम सन्तिका वरे लभति, पुब्बेपेसा लभियेवा”ति वत्वा अतीतं आहरि.
अतीते मिथिलायं सुरुचि नाम राजा रज्जं कारेन्तो पुत्तं पटिलभित्वा तस्स “सुरुचिकुमारो”त्वेव नामं अकासि. सो वयप्पत्तो “तक्कसिलायं सिप्पं उग्गण्हिस्सामी”ति गन्त्वा नगरद्वारे सालायं निसीदि. बाराणसिरञ्ञोपि पुत्तो ब्रह्मदत्तकुमारो नाम तथेव गन्त्वा सुरुचिकुमारस्स निसिन्नफलकेयेव निसीदि. ते अञ्ञमञ्ञं पुच्छित्वा विस्सासिका हुत्वा एकतोव आचरियस्स सन्तिकं गन्त्वा आचरियभागं दत्वा सिप्पं पट्ठपेत्वा न चिरस्सेव निट्ठितसिप्पा आचरियं आपुच्छित्वा थोकं मग्गं एकतोव गन्त्वा द्वेधापथे ठिता अञ्ञमञ्ञं आलिङ्गित्वा मित्तधम्मानुरक्खणत्थं कतिकं करिंसु “सचे मम पुत्तो जायति, तव धीता, तव पुत्तो, मम धीता, तेसं आवाहविवाहं करिस्सामा”ति. तेसु रज्जं कारेन्तेसु सुरुचिमहाराजस्स पुत्तो जायि, “सुरुचिकुमारो”त्वेवस्स नामं करिंसु. ब्रह्मदत्तस्स धीता जायि, “सुमेधा”तिस्सा नामं करिंसु.
सुरुचिकुमारो वयप्पत्तो तक्कसिलायं गन्त्वा सिप्पं उग्गण्हित्वा आगच्छि. अथ नं पिता रज्जे अभिसिञ्चितुकामो हुत्वा “सहायस्स किर मे बाराणसिरञ्ञो धीता अत्थि, तमेवस्स अग्गमहेसिं करिस्सामी”ति तस्सा अत्थाय बहुं पण्णाकारं दत्वा अमच्चे पेसेसि. तेसं अनागतकालेयेव बाराणसिराजा देविं पुच्छि “भद्दे, मातुगामस्स नाम किं अतिरेकदुक्खन्”ति? “सपत्तिरोसदुक्खं देवा”ति. “तेन हि, भद्दे, अम्हाकं एकं धीतरं सुमेधादेविं तम्हा दुक्खा मोचेत्वा यो एतं एकिकमेव गण्हिस्सति, तस्स दस्सामा”ति आह. सो तेहि अमच्चेहि आगन्त्वा तस्सा नामे गहिते “ताता, कामं मया पुब्बे मय्हं सहायस्स पटिञ्ञा कता, इमं पन मयं इत्थिघटाय अन्तरे न खिपितुकामा, यो एतं एकिकमेव गण्हाति, तस्स दातुकामम्हा”ति आह. ते रञ्ञो सन्तिकं पहिणिंसु. राजा पन “अम्हाकं रज्जं महन्तं, सत्तयोजनिकं मिथिलनगरं, तीणि योजनसतानि रट्ठपरिच्छेदो, हेट्ठिमन्तेन सोळस इत्थिसहस्सानि लद्धुं वट्टती”ति वत्वा न रोचेसि.
सुरुचिकुमारो पन सुमेधाय रूपसम्पदं सुत्वा सवनसंसग्गेन बज्झित्वा “अहं तं एकिकमेव गण्हिस्सामि, न मय्हं इत्थिघटाय अत्थो, तमेव आनेन्तू”ति मातापितूनं पेसेसि. ते तस्स मनं अभिन्दित्वा बहुं धनं पेसेत्वा महन्तेन परिवारेन तं आनेत्वा कुमारस्स अग्गमहेसिं कत्वा एकतोव अभिसिञ्चिंसु. सो सुरुचिमहाराजा नाम हुत्वा धम्मेन रज्जं कारेन्तो ताय सद्धिं पियसंवासं वसि. सा पन दस वस्ससहस्सानि तस्स गेहे वसन्ती नेव पुत्तं, न धीतरं लभि. अथ नागरा सन्निपतित्वा राजङ्गणे उपक्कोसित्वा “किमेतन्”ति वुत्ते “रञ्ञो दोसो नत्थि, वंसानुपालको पन वो पुत्तो न विज्जति, तुम्हाकं एकाव देवी, राजकुले च नाम हेट्ठिमन्तेन सोळसहि इत्थिसहस्सेहि भवितब्बं, इत्थिघटं गण्ह, देव, अद्धा तासु पुञ्ञवती पुत्तं लभिस्सती”ति वत्वा “ताता, किं कथेथ, ‘अहं अञ्ञं न गण्हिस्सामी’ति पटिञ्ञं दत्वा मया एसा आनीता, न सक्का मुसावादं कातुं, न मय्हं इत्थिघटाय अत्थो”ति रञ्ञा पटिक्खित्ता पक्कमिंसु.
सुमेधा तं कथं सुत्वा “राजा ताव सच्चवादिताय अञ्ञा इत्थियो न आनेसि, अहमेव पनस्स आनेस्सामी”ति रञ्ञो मातुसमभरियट्ठाने ठत्वा अत्तनो रुचियाव खत्तियकञ्ञानं सहस्सं, अमच्चकञ्ञानं सहस्सं, गहपतिकञ्ञानं सहस्सं, सब्बसमयनाटकित्थीनं सहस्सन्ति चत्तारि इत्थिसहस्सानि आनेसि. तापि दस वस्ससहस्सानि राजकुले वसित्वा नेव पुत्तं, न धीतरं लभिंसु. एतेनेवुपायेन अपरानिपि तिक्खत्तुं चत्तारि चत्तारि सहस्सानि आनेसि. तापि नेव पुत्तं, न धीतरं लभिंसु. एत्तावता सोळस इत्थिसहस्सानि अहेसुं. चत्तालीस वस्ससहस्सानि अतिक्कमिंसु, तानि ताय एकिकाय वुत्थेहि दसहि सहस्सेहि सद्धिं पञ्ञास वस्ससहस्सानि होन्ति. अथ नागरा सन्निपतित्वा पुन उपक्कोसित्वा “किमेतन्”ति वुत्ते “देव, तुम्हाकं इत्थियो पुत्तं पत्थेतुं आणापेथा”ति वदिंसु. राजा “साधू”ति सम्पटिच्छित्वा “तुम्हे पुत्तं पत्थेथा”ति आह. ता ततो पट्ठाय पुत्तं पत्थयमाना नानादेवता नमस्सन्ति, नानावतानि चरन्ति, पुत्तो नुप्पज्जतेव. अथ राजा सुमेधं आह “भद्दे, त्वम्पि पुत्तं पत्थेही”ति. सा “साधू”ति पन्नरस-उपोसथदिवसे अट्ठङ्गसमन्नागतं उपोसथं समादाय सिरिगब्भे सीलानि आवज्जमाना कप्पियमञ्चके निसीदि सेसा अजवतगोवता हुत्वा पुत्तं अलभित्वा उय्यानं अगमंसु.
सुमेधाय सीलतेजेन सक्कस्स भवनं कम्पि. तदा सक्को आवज्जेन्तो “सुमेधा पुत्तं पत्थेति, पुत्तमस्सा दस्सामि, न खो पन सक्का यं वा तं वा दातुं, अनुच्छविकमस्सा पुत्तं उपधारेस्सामी”ति उपधारेन्तो नळकारदेवपुत्तं पस्सि. सो हि पुञ्ञसम्पन्नो सत्तो पुरिमत्तभावे बाराणसियं वसन्तो वप्पकाले खेत्तं गच्छन्तो एकं पच्चेकबुद्धं दिस्वा दासकम्मकरे “वपथा”ति पहिणि. सयं निवत्तित्वा पच्चेकबुद्धं गेहं नेत्वा भोजेत्वा पुन गङ्गातीरं आनेत्वा पुत्तेन सद्धिं एकतो हुत्वा उदुम्बरभित्तिपादं नळभित्तिकं पण्णसालं कत्वा द्वारं योजेत्वा चङ्कमं कत्वा पच्चेकबुद्धं तत्थेव तेमासं वसापेत्वा वुत्थवस्सं द्वे पितापुत्ता तिचीवरेन अच्छादेत्वा उय्योजेसुं. एतेनेव नियामेन सत्तट्ठ पच्चेकबुद्धे ताय पण्णसालाय वसापेत्वा तिचीवरानि अदंसु. “द्वे पितापुत्ता नळकारा हुत्वा गङ्गातीरे वेळुं उपधारेन्ता पच्चेकबुद्धं दिस्वा एवमकंसू”तिपि वदन्तियेव.
ते कालं कत्वा तावतिंसभवने निब्बत्तित्वा छसु कामावचरसग्गेसु अनुलोमपटिलोमेन महन्तं देविस्सरियं अनुभवन्ता विचरन्ति. ते ततो चवित्वा उपरिदेवलोके निब्बत्तितुकामा होन्ति. सक्को तथा गतभावं ञत्वा तेसु एकस्स विमानद्वारं गन्त्वा तं आगन्त्वा वन्दित्वा ठितं आह– “मारिस, तया मनुस्सलोकं गन्तुं वट्टती”ति. “महाराज, मनुस्सलोको नाम जेगुच्छो पटिकूलो, तत्थ ठिता दानादीनि पुञ्ञानि कत्वा देवलोकं पत्थेन्ति, तत्थ गन्त्वा किं करिस्सामी”ति. “मारिस, देवलोके परिभुञ्जितब्बसम्पत्तिं मनुस्सलोके परिभुञ्जिस्ससि, पञ्चवीसतियोजनुब्बेधे नवयोजन-आयामे अट्ठयोजनवित्थारे रतनपासादे वसिस्ससि, अधिवासेही”ति. सो अधिवासेसि. सक्को तस्स पटिञ्ञं गहेत्वा इसिवेसेन राजुय्यानं गन्त्वा तासं इत्थीनं उपरि आकासे चङ्कमन्तो अत्तानं दस्सेत्वा “कस्साहं पुत्तवरं दम्मि, का पुत्तवरं गण्हिस्सती”ति आह. “भन्ते, मय्हं देहि, मय्हं देही”ति सोळस इत्थिसहस्सानि हत्थे उक्खिपिंसु. ततो सक्को आह– “अहं सीलवतीनं पुत्तं दम्मि, तुम्हाकं किं सीलं, को आचारो”ति. ता उक्खित्तहत्थे समञ्छित्वा “सचे सीलवतिया दातुकामो, सुमेधाय सन्तिकं गच्छाही”ति वदिंसु. सो आकासेनेव गन्त्वा तस्सा वासागारे सीहपञ्जरे अट्ठासि.
अथस्सा ता इत्थियो आरोचेसुं “एथ, देवि, सक्को देवराजा ‘तुम्हाकं पुत्तवरं दस्सामी’ति आकासेनागन्त्वा सीहपञ्जरे ठितो”ति. सा गरुपरिहारेनागन्त्वा सीहपञ्जरं उग्घाटेत्वा “सच्चं किर, भन्ते, तुम्हे सीलवतिया पुत्तवरं देथा”ति आह. “आम देवी”ति. “तेन हि मय्हं देथा”ति. “किं पन ते सीलं, कथेहि, सचे मे रुच्चति, दस्सामि ते पुत्तवरन्”ति. सा तस्स वचनं सुत्वा “तेन हि सुणाही”ति वत्वा अत्तनो सीलगुणं कथेन्ती पन्नरस गाथा अभासि–
102. “महेसी सुरुचिनो भरिया, आनीता पठमं अहं;
दस वस्ससहस्सानि, यं मं सुरुचिमानयि.
103. “साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहं;
नाभिजानामि कायेन, वाचाय उद चेतसा;
सुरुचिं अतिमञ्ञित्थ, आवि वा यदि वा रहो.
104. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
105. “भत्तु मम सस्सु माता, पिता चापि च सस्सुरो;
ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं.
106. “साहं अहिंसारतिनी, कामसा धम्मचारिनी;
सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता.
107. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
108. “सोळसित्थिसहस्सानि सहभरियानि ब्राह्मण;
तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं.
109. “हितेन तासं नन्दामि, न च मे काचि अप्पिया;
अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो.
110. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
111. “दासे कम्मकरे पेस्से, ये चञ्ञे अनुजीविनो;
पेसेमि सहधम्मेन, सदा पमुदितिन्द्रिया.
112. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
113. “समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके;
तप्पेमि अन्नपानेन, सदा पयतपाणिनी.
114. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा.
115. “चातुद्दसिं पञ्चद्दसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं;
उपोसथं उपवसामि, सदा सीलेसु संवुता.
116. “एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे;
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा”ति.
तत्थ महेसीति अग्गमहेसी. सुरुचिनोति सुरुचिरञ्ञो. पठमन्ति सोळसन्नं इत्थिसहस्सानं सब्बपठमं. यं मन्ति यस्मिं काले मं सुरुचि आनयि, ततो पट्ठाय अहं दस वस्ससहस्सानि एकिकाव इमस्मिं गेहे वसिं. अतिमञ्ञित्थाति मुहुत्तम्पि सम्मुखा वा परम्मुखा वा अतिमञ्ञिन्ति इदं अतिक्कमित्वा मञ्ञनं न जानामि न सरामि. इसेति तं आलपति.
ते मन्ति ससुरो च सस्सु चाति ते उभोपि मं विनेतारो, तेहि विनीता अम्हि, ते मे याव जीविंसु, ताव ओवादमदंसु. अहिंसारतिनीति अहिंसासङ्खाताय रतिया समन्नागता. मया हि कुन्थकिपिल्लिकोपि न हिंसितपुब्बो. कामसाति एकन्तेनेव. धम्मचारिनीति दसकुसलकम्मपथेसु पूरेमि. उपट्ठासिन्ति पादपरिकम्मादीनि किच्चानि करोन्ती उपट्ठहिं.
सहभरियानीति मया सह एकसामिकस्स भरियभूतानि. नाहूति किलेसं निस्साय इस्साधम्मो वा कोधधम्मो वा मय्हं न भूतपुब्बो. हितेनाति यं तासं हितं, तेनेव नन्दामि, उरे वुत्थधीतरो विय ता दिस्वा तुस्सामि. काचीति तासु एकापि मय्हं अप्पिया नाम नत्थि, सब्बापि पियकायेव. अनुकम्पामीति मुदुचित्तेन सब्बा सोळससहस्सापि ता अत्तानं विय अनुकम्पामि.
सहधम्मेनाति नयेन कारणेन यो यं कातुं सक्कोति, तं तस्मिं कम्मे पयोजेमीति अत्थो. पमुदितिन्द्रियाति पेसेन्ती च निच्चं पमुदितिन्द्रियाव हुत्वा pesemi, “are दुट्ठ दास इदं नाम करोही’ति एवं कुज्झित्वा न मे कोचि कत्थचि पेसितपुब्बो. पयतपाणिनीति धोतहत्था पसारितहत्थाव हुत्वा. पाटिहारियपक्खञ्चाति अट्ठमीचातुद्दसीपन्नरसीनं पच्चुग्गमनानुग्गमनवसेन चत्तारो दिवसा. सदाति निच्चकालं पञ्चसु सीलेसु संवुता, तेहि पिहितगोपितत्तभावाव होमीति.
एवं तस्सा गाथाय सतेनपि सहस्सेनपि वण्णियमानानं गुणानं पमाणं नाम नत्थि, ताय पन्नरसहि गाथाहि अत्तनो गुणानं वण्णितकालेयेव सक्को अत्तनो बहुकरणीयताय तस्सा कथं अविच्छिन्दित्वा “पहूता अब्भुतायेव ते गुणा”ति तं पसंसन्तो गाथाद्वयमाह–
117. “सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि;
संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि.
118. “खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा;
धम्मराजा विदेहानं, पुत्तो उप्पज्जते तवा”ति.
तत्थ धम्मगुणाति सभावगुणा भूतगुणा. संविज्जन्तीति ये तया वुत्ता, ते सब्बेव तयि उपलब्भन्ति. अभिजातोति अतिजातो सुद्धजातो. यसस्सिमाति यससम्पन्नेन परिवारसम्पन्नेन समन्नागतो. उप्पज्जतेति एवरूपो पुत्तो तव उप्पज्जिस्सति, मा चिन्तयीति.
सा तस्स वचनं सुत्वा सोमनस्सजाता तं पुच्छन्ती द्वे गाथा अभासि–
119. “दुम्मी रजोजल्लधरो, अघे वेहायसं ठितो;
मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं.
120. “देवतानुसि सग्गम्हा, इसि वासि महिद्धिको;
को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदया”ति.
तत्थ दुम्मीति अनञ्जितामण्डितो सक्को आगच्छन्तो रमणीयेन तापसवेसेन आगतो, पब्बजितवेसेन आगतत्ता पन सा एवमाह. अघेति अप्पटिघे ठाने. यं मय्हन्ति यं एतं मनुञ्ञं वाचं मय्हं भाससि, तं भासमानो त्वं देवतानुसि सग्गम्हा इधागतो. इसि वासि महिद्धिकोति यक्खादीसु को वा त्वं असि इधानुप्पत्तो, अत्तानं मे पवेदय, यथाभूतं कथेहीति वदति.
सक्को तस्सा कथेन्तो छ गाथा अभासि–
121. “यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता;
सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके.
122. “इत्थियो जीवलोकस्मिं, या होति समचारिनी;
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता.
123. “तादिसाय सुमेधाय, सुचिकम्माय नारिया;
देवा दस्सनमायन्ति, मानुसिया अमानुसा.
124. “त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च;
इध राजकुले जाता, सब्बकामसमिद्धिनी.
125. “अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो;
देवलोकूपपत्ती च, कित्ती च इध जीविते.
126. “चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय;
एसाहं तिदिवं यामि, पियं मे तव दस्सनन्”ति.
तत्थ सहस्सक्खोति अत्थसहस्सस्स तंमुहुत्तं दस्सनवसेन सहस्सक्खो. इत्थियोति इत्थी. समचारिनीति तीहि द्वारेहि समचरियाय समन्नागता. तादिसायाति तथारूपाय. सुमेधायाति सुपञ्ञाय. उभयत्थ कटग्गहोति अयं तव इमस्मिञ्च अत्तभावे अनागते च जयग्गाहो. तेसु अनागते देवलोकुप्पत्ति च इध जीविते पवत्तमाने कित्ति चाति अयं उभयत्थ कटग्गहो नाम. धम्मन्ति एवं सभावगुणं चिरं अत्तनि पालय. एसाहन्ति एसो अहं. पियं मेति मय्हं तव दस्सनं पियं.
देवलोके पन मे किच्चकरणीयं अत्थि, तस्मा गच्छामि, त्वं अप्पमत्ता होहीति तस्सा ओवादं दत्वा पक्कामि. नळकारदेवपुत्तो पन पच्चूसकाले चवित्वा तस्सा कुच्छियं पटिसन्धिं गण्हि. सा गब्भस्स पतिट्ठितभावं ञत्वा रञ्ञो आरोचेसि, राजा गब्भस्स परिहारं अदासि. सा दसमासच्चयेन पुत्तं विजायि, “महापनादो”तिस्स नामं करिंसु. उभयरट्ठवासिनो “सामिपुत्तस्स नो खीरमूलन्”ति एकेकं कहापणं राजङ्गणे खिपिंसु, महाधनरासि अहोसि. रञ्ञा पटिक्खित्तापि “सामिपुत्तस्स नो वड्ढितकाले परिब्बयो भविस्सती”ति अग्गहेत्वाव पक्कमिंसु. कुमारो पन महापरिवारेन वड्ढित्वा वयप्पत्तो सोळसवस्सकालेयेव सब्बसिप्पेसु निप्फत्तिं पापुणि. राजा पुत्तस्स वयं ओलोकेत्वा देविं आह– “भद्दे, पुत्तस्स मे रज्जाभिसेककालो, रमणीयमस्स पासादं कारेत्वा अभिसेकं करिस्सामी”ति. सा “साधु देवा”ति सम्पटिच्छि. राजा वत्थुविज्जाचरिये पक्कोसापेत्वा “ताता, वड्ढकिं गहेत्वा अम्हाकं निवेसनतो अविदूरे पुत्तस्स मे पासादं मापेथ, रज्जेन नं अभिसिञ्चिस्सामा”ति आह. ते “साधु, देवा”ति भूमिप्पदेसं वीमंसन्ति.
तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सो तं कारणं ञत्वा विस्सकम्मं आमन्तेत्वा “गच्छ, तात, महापनादकुमारस्स आयामेन नवयोजनिकं, वित्थारतो अट्ठयोजनिकं, उब्बेधेन पञ्चवीसतियोजनिकं, रतनपासादं मापेही”ति पेसेसि. सो वड्ढकीवेसेन वड्ढकीनं सन्तिकं गन्त्वा “तुम्हे पातरासं भुञ्जित्वा एथा”ति ते पेसेत्वा दण्डकेन भूमिं पहरि, तावदेव वुत्तप्पकारो सत्तभूमिको पासादो उट्ठहि. महापनादस्स पासादमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि एकतोव अहेसुं. मङ्गलट्ठाने उभयरट्ठवासिनो सन्निपतित्वा मङ्गलच्छणेन सत्त वस्सानि वीतिनामेसुं. नेव ने राजा उय्योजेसि, तेसं वत्थालङ्कारखादनीयभोजनीयादि सब्बं राजकुलसन्तकमेव अहोसि. ते सत्तसंवच्छरच्चयेन उपक्कोसित्वा सुरुचिमहाराजेन “किमेतन्”ति पुट्ठा “महाराज, अम्हाकं मङ्गलं भुञ्जन्तानं सत्त वस्सानि गतानि, कदा मङ्गलस्स ओसानं भविस्सती”ति आहंसु. ततो राजा “ताता, पुत्तेन मे एत्तकं कालं न हसितपुब्बं, यदा सो हसिस्सति, तदा गमिस्सथा”ति आह. अथ महाजनो भेरिं चरापेत्वा नटे सन्निपातेसि. छ नटसहस्सानि सन्निपतित्वा सत्त कोट्ठासा हुत्वा नच्चन्ता राजानं हसापेतुं नासक्खिंसु. तस्स किर दीघरत्तं दिब्बनाटकानं दिट्ठत्ता तेसं नच्चं अमनुञ्ञं अहोसि.
तदा भण्डुकण्डो च पण्डुकण्डो चाति द्वे नाटकजेट्ठका “मयं राजानं हसापेस्सामा”ति राजङ्गणं पविसिंसु. तेसु भण्डुकण्डो ताव राजद्वारे महन्तं अतुलं नाम अम्बं मापेत्वा सुत्तगुळं खिपित्वा तस्स साखाय लग्गापेत्वा सुत्तेन अतुलम्बं अभिरुहि. अतुलम्बोति किर वेस्सवणस्स अम्बो. अथ तम्पि वेस्सवणस्स दासा गहेत्वा अङ्गपच्चङ्गानि छिन्दित्वा पातेसुं, सेसनाटका तानि समोधानेत्वा उदकेन अभिसिञ्चिंसु. सो पुप्फपटं निवासेत्वा च पारुपित्वा च नच्चन्तोव उट्ठहि. महापनादो तम्पि दिस्वा नेव हसि. पण्डुकण्डो नटो राजङ्गणे दारुचितकं कारेत्वा अत्तनो परिसाय सद्धिं अग्गिं पाविसि. तस्मिं निब्बुते चितकं उदकेन अभिसिञ्चिंसु. सो सपरिसो पुप्फपटं निवासेत्वा च पारुपित्वा च नच्चन्तोव उट्ठहि. तम्पि दिस्वा राजा नेव हसि. इति तं हसापेतुं असक्कोन्ता मनुस्सा उपद्दुता अहेसुं.
सक्को तं कारणं ञत्वा “गच्छ, तात, महापनादं हसापेत्वा एही”ति देवनटं पेसेसि. सो आगन्त्वा राजङ्गणे आकासे ठत्वा उपड्ढ-अङ्गं नाम दस्सेसि, एकोव हत्थो, एकोव पादो, एकं अक्खि, एका दाठा नच्चति चलति फन्दति, सेसं निच्चलमहोसि. तं दिस्वा महापनादो थोकं हसितं अकासि. महाजनो पन हसन्तो हसन्तो हासं सन्धारेतुं सतिं पच्चुपट्ठापेतुं असक्कोन्तो अङ्गानि विस्सज्जेत्वा राजङ्गणेयेव पति, तस्मिं काले मङ्गलं निट्ठितं. सेसमेत्थ “पनादो नाम सो राजा, यस्स यूपो सुवण्णयो”ति महापनादजातकेन वण्णेतब्बं. राजा महापनादो दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने देवलोकमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, विसाखा पुब्बेपि मम सन्तिका वरं लभियेवा”ति वत्वा जातकं समोधानेसि– “तदा महापनादो भद्दजि अहोसि, सुमेधादेवी विसाखा, विस्सकम्मो आनन्दो, सक्को पन अहमेव अहोसिन्”ति.

सुरुचिजातकवण्णना छट्ठा.