[488] 5. भिसजातकवण्णना

अस्सं गवं रजतं जातरूपन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. वत्थु पन कुसजातके (जा. 2.20.1 आदयो) आवि भविस्सति. तदा पन सत्था “सच्चं किर त्वं भिक्खु उक्कण्ठितोसी”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “किं पटिच्चा”ति वत्वा “किलेसं, भन्ते”ति वुत्ते “भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा कस्मा किलेसं पटिच्च उक्कण्ठितोसि, पोराणकपण्डिता अनुप्पन्ने बुद्धे बाहिरकपब्बज्जं पब्बजित्वा वत्थुकामकिलेसकामे आरब्भ उप्पज्जनकसञ्ञं सपथं कत्वा विहरिंसू”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालकुलस्स पुत्तो हुत्वा निब्बत्ति, “महाकञ्चनकुमारो”तिस्स नामं करिंसु. अथस्स पदसा विचरणकाले अपरोपि पुत्तो जायि, “उपकञ्चनकुमारो”तिस्स नामं करिंसु. एवं पटिपाटिया सत्त पुत्ता अहेसुं. सब्बकनिट्ठा पनेका धीता, तस्सा “कञ्चनदेवी”ति नामं करिंसु. महाकञ्चनकुमारो वयप्पत्तो तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा आगच्छि. अथ नं मातापितरो घरावासेन बन्धितुकामा “अत्तना समानजातियकुलतो ते दारिकं आनेस्साम, घरावासं सण्ठपेही”ति वदिंसु. “अम्मताता, न मय्हं घरावासेनत्थो, मय्हञ्हि तयो भवा आदित्ता विय सप्पटिभया, बन्धनागारं विय पलिबुद्धा, उक्कारभूमि विय जेगुच्छा हुत्वा उपट्ठहन्ति, मया सुपिनेनपि मेथुनधम्मो न दिट्ठपुब्बो, अञ्ञे वो पुत्ता अत्थि, ते घरावासेन निमन्तेथा”ति वत्वा पुनप्पुनं याचितोपि सहाये पेसेत्वा तेहि याचितोपि न इच्छि.
अथ नं सहाया “सम्म, किं पन त्वं पत्थेन्तो कामे परिभुञ्जितुं न इच्छसी”ति पुच्छिंसु. सो तेसं नेक्खम्मज्झासयतं आरोचेसि. तं सुत्वा मातापितरो सेसपुत्ते निमन्तेसुं, तेपि न इच्छिंसु. कञ्चनदेवीपि न इच्छियेव. अपरभागे मातापितरो कालमकंसु. महाकञ्चनपण्डितो मातापितूनं कत्तब्बकिच्चं कत्वा असीतिकोटिधनेन कपणद्धिकानं महादानं दत्वा छ भातरो भगिनिं एकं दासं एकं दासिं एकं सहायकञ्च आदाय महाभिनिक्खमनं निक्खमित्वा हिमवन्तं पाविसि. ते तत्थ एकं पदुमसरं निस्साय रमणीये भूमिभागे अस्समं कत्वा पब्बजित्वा वनमूलफलाहारेहि यापयिंसु. ते अरञ्ञं गच्छन्ता एकतोव गन्त्वा यत्थ एको फलं वा पत्तं वा पस्सति, तत्थ इतरेपि पक्कोसित्वा दिट्ठसुतादीनि कथेन्ता उच्चिनन्ति, गामस्स कम्मन्तट्ठानं विय होति. अथ आचरियो महाकञ्चनतापसो चिन्तेसि “अम्हाकं असीतिकोटिधनं छड्डेत्वा पब्बजितानं एवं लोलुप्पचारवसेन फलाफलत्थाय विचरणं नाम अप्पतिरूपं, इतो पट्ठाय अहमेव फलाफलं आहरिस्सामी”ति. सो अस्समं पत्वा सब्बेपि ते सायन्हसमये सन्निपातेत्वा तमत्थं आरोचेत्वा “तुम्हे इधेव समणधम्मं करोन्ता अच्छथ, अहं फलाफलं आहरिस्सामी”ति आह. अथ नं उपकञ्चनादयो “मयं आचरिय, तुम्हे निस्साय पब्बजिता, तुम्हे इधेव समणधम्मं करोथ, भगिनीपि नो इधेव होतु, दासीपि तस्सा सन्तिके अच्छतु, मयं अट्ठ जना वारेन फलाफलं आहरिस्साम, तुम्हे पन तयो वारमुत्ताव होथा”ति वत्वा पटिञ्ञं गण्हिंसु.
ततो पट्ठाय अट्ठसुपि जनेसु एकेको वारेनेव फलाफलं आहरति. सेसा अत्तनो अत्तनो पण्णसालायमेव होन्ति, अकारणेन एकतो भवितुं न लभन्ति. वारप्पत्तो फलाफलं आहरित्वा एको माळको अत्थि, तत्थ पासाणफलके एकादस कोट्ठासे कत्वा घण्डिसञ्ञं कत्वा अत्तनो कोट्ठासं आदाय वसनट्ठानं पविसति. सेसा घण्डिसञ्ञाय निक्खमित्वा लोलुप्पं अकत्वा गारवपरिहारेन गन्त्वा अत्तनो पापुणनकोट्ठासं आदाय वसनट्ठानं गन्त्वा परिभुञ्जित्वा समणधम्मं करोन्ति. ते अपरभागे भिसानि आहरित्वा खादन्ता तत्ततपा घोरतपा परमाजितिन्द्रिया कसिणपरिकम्मं करोन्ता विहरिंसु. अथ तेसं सीलतेजेन सक्कस्स भवनं कम्पि. सक्कोपि आवज्जेन्तो तं कारणं ञत्वा “कामाधिमुत्ता नु खो इमे इसयो नो”ति आसङ्कं करोतियेव. सो “इमे ताव इसयो परिग्गण्हिस्सामी”ति चिन्तेत्वा अत्तनो आनुभावेन महासत्तस्स कोट्ठासं तयो दिवसे अन्तरधापेसि. सो पठमदिवसे कोट्ठासं अदिस्वा “मम कोट्ठासं पमुट्ठो भविस्सती”ति चिन्तेसि, दुतियदिवसे “मम दोसेन भवितब्बं, पणामनवसेन मम कोट्ठासं न ठपेसि मञ्ञे”ति चिन्तेसि, ततियदिवसे “केन नु खो कारणेन मय्हं कोट्ठासं न ठपेन्ति, सचे मे दोसो अत्थि, खमापेस्सामी”ति सायन्हसमये घण्डिसञ्ञं अदासि.
सब्बे सन्निपतित्वा “केन घण्डिसञ्ञा दिन्ना”ति आहंसु. “मया ताता”ति. “किंकारणा आचरिया”ति? “ताता ततियदिवसे केन फलाफलं आभतन्”ति? तेसु एको उट्ठाय “मया आचरिया”ति वन्दित्वा अट्ठासि. कोट्ठासे करोन्तेन ते मय्हं कोट्ठासो कतोति. “आम, आचरिय, जेट्ठककोट्ठासो मे कतो”ति. “हिय्यो केनाभतन्”ति? “मया”ति अपरो उट्ठाय वन्दित्वा अट्ठासि. कोट्ठासं करोन्तो मं अनुस्सरीति. “तुम्हाकं मे जेट्ठककोट्ठासो ठपितो”ति. “अज्ज केनाभतन्”ति. “मया”ति अपरो उट्ठाय वन्दित्वा अट्ठासि. कोट्ठासं करोन्तो मं अनुस्सरीति. “तुम्हाकं मे जेट्ठककोट्ठासो कतो”ति. “ताता, अज्ज मय्हं कोट्ठासं अलभन्तस्स ततियो दिवसो, पठमदिवसे कोट्ठासं अदिस्वा ‘कोट्ठासं करोन्तो मं पमुट्ठो भविस्सती’ति चिन्तेसिं, दुतियदिवसे “मम कोचि दोसो भविस्सती”ति चिन्तेसिं, अज्ज पन “सचे मे दोसो अत्थि, खमापेस्सामी”ति चिन्तेत्वा घण्डिसञ्ञाय तुम्हे सन्निपातेसिं. एते भिसकोट्ठासे तुम्हे “करिम्हा”ति वदथ, अहं न लभामि, एतेसं थेनेत्वा खादकं ञातुं वट्टति, कामे पहाय पब्बजितानं भिसमत्तं थेननं नाम अप्पतिरूपन्ति. ते तस्स कथं सुत्वा “अहो साहसिककम्मन्”ति सब्बेव उब्बेगप्पत्ता अहेसुं.
तस्मिं अस्समपदे वनजेट्ठकरुक्खे निब्बत्तदेवतापि ओतरित्वा आगन्त्वा तेसंयेव सन्तिके निसीदि. आनेञ्जकरणं कारियमानो दुक्खं अधिवासेतुं असक्कोन्तो आळानं भिन्दित्वा पलायित्वा अरञ्ञं पविट्ठो एको वारणो कालेन कालं इसिगणं वन्दति, सोपि आगन्त्वा एकमन्तं अट्ठासि. सप्पकीळापनको एको वानरो अहितुण्डिकस्स हत्थतो मुच्चित्वा पलायित्वा अरञ्ञं पविसित्वा तत्थेव अस्समे वसति. सोपि तं दिवसं इसिगणं वन्दित्वा एकमन्तं निसीदि. सक्को “इसिगणं परिग्गण्हिस्सामी”ति तेसं सन्तिके अदिस्समानकायो अट्ठासि. तस्मिं खणेव बोधिसत्तस्स कनिट्ठो उपकञ्चनतापसो उट्ठायासना बोधिसत्तं वन्दित्वा सेसानं अपचितिं दस्सेत्वा “आचरिय, अहं अञ्ञे अपट्ठपेत्वा अत्तानञ्ञेव सोधेतुं लभामी”ति पुच्छि. “आम, लभसी”ति. सो इसिगणमज्झे ठत्वा “सचे ते मया भिसानि खादितानि, एवरूपो नाम होतू”ति सपथं करोन्तो पठमं गाथमाह–
78. “अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापं;
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासी”ति.
तत्थ “अस्सं गवन्”ति इदं “सो ‘यत्तकानि पियवत्थूनि होन्ति, तेहि विप्पयोगे तत्तकानि सोकदुक्खानि उप्पज्जन्ती’ति वत्थुकामे गरहन्तो अभासी”ति वेदितब्बं.
तं सुत्वा इसिगणो “मारिस, मा एवं कथेथ, अतिभारियो ते सपथो”ति कण्णे पिदहि. बोधिसत्तोपि नं “तात, अतिभारियो ते सपथो, न त्वं खादसि, तव पत्तासने निसीदा”ति आह. तस्मिं पठमं सपथं कत्वा निसिन्ने दुतियोपि भाता सहसा उट्ठाय महासत्तं वन्दित्वा सपथेन अत्तानं सोधेन्तो दुतियं गाथमाह–
79. “मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु;
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासी”ति.
तत्थ तिब्बन्ति वत्थुकामकिलेसकामेसु बहलं अपेक्खं करोतूति. इदं सो “यस्सेतेसु तिब्बा अपेक्खा होन्ति, सो तेहि विप्पयोगे महन्तं दुक्खं पापुणाती”ति दुक्खपटिक्खेपवसेनेव आह.
तस्मिं निसिन्ने सेसापि अत्तनो अत्तनो अज्झासयानुरूपेन तं तं गाथं अभासिंसु–
80. “पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे;
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि.
81. “सो खत्तियो होतु पसय्हकारी, राजाभिराजा बलवा यसस्सी;
स चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि.
82. “सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो;
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि.
83. “अज्झायकं सब्बसमन्तवेदं, तपस्सिनं मञ्ञतु सब्बलोको;
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि.
84. “चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन;
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि.
85. “सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो;
सो राजतो ब्यसन मालत्थ किञ्चि, भिसानि ते ब्राह्मण यो अहासि.
86. “यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान ठपेतु अग्गं;
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि.
87. “इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना;
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि.
88. “आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं;
आलोकसन्धिं दिवसं करोतु, भिसानि ते ब्राह्मण यो अहासि.
89. “सो बज्झतू पाससतेहि छब्भि, रम्मा वना निय्यतु राजधानिं;
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि.
90. “अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु;
सकच्छबन्धो विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासी”ति.
तत्थ ततियेन वुत्तगाथाय कसिमाति सम्पन्नकसिकम्मो. पुत्ते गिही धनिमा सब्बकामेति पुत्ते लभतु, गिही होतु, सत्तविधेन रतनधनेन धनिमा होतु, रूपादिभेदे सब्बकामे लभतु. वयं अपस्सन्ति महल्लककाले पब्बज्जानुरूपम्पि अत्तनो वयं अपस्सन्तो पञ्चकामगुणसमिद्धं घरमेव आवसतूति. इदं सो “पञ्चकामगुणगिद्धो कामगुणविप्पयोगेन महाविनासं पापुणाती”ति दस्सेतुं कथेसि.
चतुत्थेन वुत्तगाथाय राजाभिराजाति राजूनं अन्तरे अभिराजाति. इदं सो “इस्सरानं नाम इस्सरिये परिगलिते महन्तं दुक्खं उप्पज्जती”ति रज्जे दोसं दस्सेन्तो कथेसि. पञ्चमेन वुत्तगाथाय अवीतरागोति पुरोहितट्ठानतण्हाय सतण्होति. इदं सो “पुरोहितस्स पुरोहितट्ठाने परिगलिते महन्तं दोमनस्सं उप्पज्जती”ति दस्सेतुं कथेसि. छट्ठेन वुत्तगाथाय तपस्सिनन्ति तपसीलसम्पन्नोति तं मञ्ञतु. इदं सो “लाभसक्कारापगमेन महन्तं दोमनस्सं उप्पज्जती”ति लाभसक्कारगरहवसेन कथेसि.
सहायतापसेन वुत्तगाथाय चतुस्सदन्ति आकिण्णमनुस्सताय मनुस्सेहि, पहूतधञ्ञताय धञ्ञेन, सुलभदारुताय दारूहि, सम्पन्नोदकताय उदकेनाति चतूहि उस्सन्नं, चतुस्सदसमन्नागतन्ति अत्थो. वासवेनाति वासवेन दिन्नं विय अचलं, वासवतो लद्धवरानुभावेन एकं राजानं आराधेत्वा तेन दिन्नन्तिपि अत्थो. अवीतरागोति कद्दमे सूकरो विय कामपङ्के निमुग्गोव हुत्वा. इति सोपि कामानं आदीनवं कथेन्तो एवमाह.
दासेन वुत्तगाथाय गामणीति गामजेट्ठको. अयम्पि कामे गरहन्तोयेव एवमाह. कञ्चनदेविया वुत्तगाथाय यन्ति यं इत्थिन्ति अत्थो. एकराजाति अग्गराजा. इत्थिसहस्सानन्ति वचनमट्ठताय वुत्तं, सोळसन्नं इत्थिसहस्सानं अग्गट्ठाने ठपेतूति अत्थो. सीमन्तिनीनन्ति सीमन्तधरानं इत्थीनन्ति अत्थो. इति सा इत्थिभावे ठत्वापि दुग्गन्धगूथरासिं विय कामे गरहन्तीयेव एवमाह. दासिया वुत्तगाथाय सब्बसमागतानन्ति सब्बेसं सन्निपतितानं मज्झे निसीदित्वा अविकम्पमाना अनोसक्कमाना सादुरसं भुञ्जतूति अत्थो. दासीनं किर सामिकस्स सन्तिके निसीदित्वा भुञ्जनं नाम अप्पियं. इति सा अत्तनो अप्पियताय एवमाह. चरातूति चरतु. लाभेन विकत्थमानाति लाभहेतु कुहनकम्मं करोन्ती लाभसक्कारं उप्पादेन्ती चरतूति अत्थो. इमिना सा दासिभावे ठितापि किलेसकामवत्थुकामे गरहति.
देवताय वुत्तगाथाय आवासिकोति आवासजग्गनको. गजङ्गलायन्ति एवंनामके नगरे. तत्थ किर दब्बसम्भारा सुलभा. आलोकसन्धिं दिवसन्ति एकदिवसेनेव वातपानं करोतु. सो किर देवपुत्तो कस्सपबुद्धकाले गजङ्गलनगरं निस्साय योजनिके जिण्णमहाविहारे आवासिकसङ्घत्थेरो हुत्वा जिण्णविहारे नवकम्मं करोन्तोयेव महादुक्खं अनुभवि. तस्मा तदेव दुक्खं आरब्भ एवमाह. हत्थिना वुत्तगाथाय पाससतेहीति बहूहि पासेहि. छब्भीति चतूसु पादेसु गीवाय कटिभागे चाति छसु ठानेसु. तुत्तेहीति द्विकण्डकाहि दीघलट्ठीहि. पाचनेहीति दसपाचनेहि अङ्कुसेहि वा. सो किर अत्तनो अनुभूतदुक्खञ्ञेव आरब्भ एवमाह.
वानरेन वुत्तगाथाय अलक्कमालीति अहितुण्डिकेन कण्ठे परिक्खिपित्वा ठपिताय अलक्कमालाय समन्नागतो. तिपुकण्णविद्धोति तिपुपिळन्धनेन पिळन्धकण्णो. लट्ठीहतोति सप्पकीळं सिक्खापयमानो लट्ठिया हतो हुत्वा. एसोपि अहितुण्डिकस्स हत्थे अत्तनो अनुभूतदुक्खमेव सन्धाय एवमाह.
एवं तेहि तेरसहि जनेहि सपथे कते महासत्तो चिन्तेसि “कदाचि इमे ‘अयं अनट्ठमेव नट्ठन्ति कथेती’ति मयि आसङ्कं करेय्युं, अहम्पि सपथं करोमी”ति. अथ नं करोन्तो चुद्दसमं गाथमाह–
91. “यो वे अनट्ठंव नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च;
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेवा”ति.
तत्थ भोन्तोति आलपनं. इदं वुत्तं होति– भवन्तो यो अनट्ठे कोट्ठासे “नट्ठं मे”ति वदति, यो वा तुम्हेसु कञ्चि आसङ्कति, सो पञ्च कामगुणे लभतु चेव भुञ्जतु च, रमणीयमेव पब्बज्जं अलभित्वा अगारमज्झेयेव मरतूति.
एवं इसीहि सपथे कते सक्को भायित्वा “अहं इमे वीमंसन्तो भिसानि अन्तरधापेसिं. इमे च छड्डितखेळपिण्डं विय कामे गरहन्ता सपथं करोन्ति, कामे गरहकारणं ते पुच्छिस्सामी”ति चिन्तेत्वा दिस्समानरूपो बोधिसत्तं वन्दित्वा पुच्छन्तो अनन्तरं गाथमाह–
92. “यदेसमाना विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतं;
पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे”ति.
तत्थ यदेसमानाति यं वत्थुकामं किलेसकामञ्च कसिगोरक्खादीहि समविसमकम्मेहि परियेसमाना सत्ता लोके विचरन्ति, एतं बहूनं देवमनुस्सानं इट्ठञ्च कन्तञ्च पियञ्च मनुञ्ञञ्च, कस्मा इसयो नप्पसंसन्ति कामेति अत्थो. “कामे”ति इमिना तं वत्थुं सरूपतो दस्सेति.
अथस्स पञ्हं विस्सज्जेन्तो महासत्तो द्वे गाथा अभासि–
93. “कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातं;
कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा.
94. “ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति;
आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे”ति.
तत्थ कामेसूति कामहेतु, कामे निस्साय कायदुच्चरितादीनि करोन्तीति अत्थो. हञ्ञरेति दण्डादीहि हञ्ञन्ति. बज्झरेति रज्जुबन्धनादीहि बज्झन्ति. दुक्खन्ति कायिकचेतसिकं असातं दुक्खं. भयन्ति अत्तानुवादादिकं सब्बम्पि भयं. भूताधिपतीति सक्कं आलपति. आदीनवन्ति एवरूपं दोसं. सो पनेस आदीनवो दुक्खक्खन्धादीहि सुत्तेहि (म. नि. 1.163-180) दीपेतब्बो.
सक्को महासत्तस्स कथं सुत्वा संविग्गमानसो अनन्तरं गाथमाह–
95. “वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिं;
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानी”ति.
तत्थ विमंसमानोति भन्ते, अहं “इमे इसयो कामाधिमुत्ता वा, नो वा”ति वीमंसन्तो. इसिनोति तव महेसिनो सन्तकानि भिसानि. तीरे गहेत्वानाति तीरे निक्खित्तानि गहेत्वा थले एकमन्ते निधेसिं. सुद्धाति इदानि मया तुम्हाकं सपथकिरियाय ञातं “इमे इसयो सुद्धा अपापा हुत्वा वसन्ती”ति.
तं सुत्वा बोधिसत्तो गाथमाह–
96. “न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया;
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराजा”ति.
तत्थ न ते नटा नोति देवराज, मयं तव नटा वा कीळितब्बयुत्तका वा केचि न होम, नापि तव ञातका, न सहाया, अथ त्वं किं वा उपत्थम्भं कत्वा किं निस्साय इसीहि सद्धिं कीळसीति अत्थो.
अथ नं सक्को खमापेन्तो वीसतिमं गाथमाह–
97. “आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे;
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ती”ति.
तत्थ एसा पतिट्ठाति एसा तव पादच्छाया अज्ज मम खलितस्स अपरद्धस्स पतिट्ठा होतु. कोधबलाति पण्डिता नाम खन्तिबला भवन्ति, न कोधबलाति.
अथ महासत्तो सक्कस्स देवरञ्ञो खमित्वा सयं इसिगणं खमापेन्तो इतरं गाथमाह–
98. “सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम;
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानी”ति.
तत्थ सुवासितं इसिनं एकरत्तन्ति आयस्मन्तानं इसीनं एकरत्तम्पि इमस्मिं अरञ्ञे वसितं सुवसितमेव. किंकारणा? यं वासवं भूतपतिं अद्दसाम, सचे हि मयं नगरे अवसिम्ह, इमं न अद्दसाम. भोन्तोति भवन्तो सब्बेपि सुमना भवन्तु, तुस्सन्तु, सक्कस्स देवरञ्ञो खमन्तु. किंकारणा? यं ब्राह्मणो पच्चुपादी भिसानि, यस्मा तुम्हाकं आचरियो भिसानि पटिलभीति.
सक्को इसिगणं वन्दित्वा देवलोकमेव गतो. इसिगणोपि झानाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा “एवं भिक्खु पोराणकपण्डिता सपथं कत्वा किलेसे पजहिंसू”ति वत्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. जातकं समोधानेन्तो पुन सत्था तिस्सो गाथा अभासि–
99. “अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो;
अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो.
100. “भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा;
चित्तो गहपति दासो, यक्खो सातागिरो तदा.
101. “पालिलेय्यो तदा नागो, मधुदो सेट्ठवानरो;
काळुदायी तदा सक्को, एवं धारेथ जातकन्”ति.

भिसजातकवण्णना पञ्चमा.