[487] 4. उद्दालकजातकवण्णना

खराजिना जटिला पङ्कदन्ताति इदं सत्था जेतवने विहरन्तो एकं कुहकभिक्खुं आरब्भ कथेसि. सो हि निय्यानिकसासने पब्बजित्वापि चतुपच्चयत्थाय तिविधं कुहकवत्थुं पूरेसि. अथस्स अगुणं पकासेन्ता भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, असुको नाम भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा कुहनं निस्साय जीविकं कप्पेती”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि पण्डितो ब्यत्तो. सो एकदिवसं उय्यानकीळं गतो एकं अभिरूपं गणिकं दिस्वा पटिबद्धचित्तो ताय सद्धिं संवासं कप्पेसि. सा तं पटिच्च गब्भं पटिलभि. गब्भस्स पतिट्ठितभावं ञत्वा तं आह– “सामि, गब्भो मे पतिट्ठितो, जातकाले नामं करोन्ती अस्स किं नामं करोमी”ति? सो “वण्णदासिया कुच्छिम्हि निब्बत्तत्ता न सक्का कुलनामं कातुन्”ति चिन्तेत्वा “भद्दे, अयं वातघातरुक्खो उद्दालो नाम, इध पटिलद्धत्ता ‘उद्दालको’तिस्स नामं करेय्यासी”ति वत्वा अङ्गुलिमुद्दिकं अदासि. “सचे धीता होति, इमाय नं पोसेय्यासि, सचे पुत्तो, अथ नं वयप्पत्तं मय्हं दस्सेय्यासी”ति आह. सा अपरभागे पुत्तं विजायित्वा “उद्दालको”तिस्स नामं अकासि.
सो वयप्पत्तो मातरं पुच्छि– “अम्म, को मे पिता”ति? “पुरोहितो ताता”ति. “यदि एवं वेदे उग्गण्हिस्सामी”ति मातु हत्थतो मुद्दिकञ्च आचरियभागञ्च गहेत्वा तक्कसिलं गन्त्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं उग्गण्हन्तो एकं तापसगणं दिस्वा “इमेसं सन्तिके वरसिप्पं भविस्सति, तं उग्गण्हिस्सामी”ति सिप्पलोभेन पब्बजित्वा तेसं वत्तपटिवत्तं कत्वा “आचरिया मं तुम्हाकं जाननसिप्पं सिक्खापेथा”ति आह. ते अत्तनो अत्तनो जानननियामेनेव तं सिक्खापेसुं. पञ्चन्नं तापससतानं एकोपि तेन अतिरेकपञ्ञो नाहोसि, स्वेव तेसं पञ्ञाय अग्गो. अथस्स ते सन्निपतित्वा आचरियट्ठानं अदंसु. अथ ने सो आह– “मारिसा, तुम्हे निच्चं वनमूलफलाहारा अरञ्ञेव वसथ, मनुस्सपथं कस्मा न गच्छथा”ति? “मारिस, मनुस्सा नाम महादानं दत्वा अनुमोदनं कारापेन्ति, धम्मिं कथं भणापेन्ति, पञ्हं पुच्छन्ति, मयं तेन भयेन तत्थ न गच्छामा”ति. “मारिसा, सचेपि चक्कवत्तिराजा भविस्सति, मनं गहेत्वा कथनं नाम मय्हं भारो, तुम्हे मा भायथा”ति वत्वा तेहि सद्धिं चारिकं चरमानो अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे सब्बेहि सद्धिं द्वारगामे भिक्खाय चरि, मनुस्सा महादानं अदंसु. तापसा पुनदिवसे नगरं पविसिंसु मनुस्सा महादानं अदंसु. उद्दालकतापसो दानानुमोदनं करोति, मङ्गलं वदति, पञ्हं विस्सज्जेति, मनुस्सा पसीदित्वा बहुपच्चये अदंसु. सकलनगरं “पण्डितो गणसत्था धम्मिकतापसो आगतो”ति सङ्खुभि, तं रञ्ञोपि कथयिंसु.
राजा “कुहिं वसती”ति पुच्छित्वा “उय्याने”ति सुत्वा “साधु अज्ज तेसं दस्सनाय गमिस्सामी”ति आह. एको पुरिसो गन्त्वा “राजा किर वो पस्सितुं आगच्छिस्सती”ति उद्दालकस्स कथेसि. सोपि इसिगणं आमन्तेत्वा “मारिसा, राजा किर आगमिस्सति, इस्सरे नाम एकदिवसं आराधेत्वा यावजीवं अलं होती”ति. “किं पन कातब्बं आचरिया”ति? सो एवमाह– “तुम्हेसु एकच्चे वग्गुलिवतं चरन्तु, एकच्चे उक्कुटिकप्पधानमनुयुञ्जन्तु, एकच्चे कण्टकापस्सयिका भवन्तु, एकच्चे पञ्चातपं तपन्तु, एकच्चे उदकोरोहनकम्मं करोन्तु, एकच्चे तत्थ तत्थ मन्ते सज्झायन्तू”ति. ते तथा करिंसु. सयं पन अट्ठ वा दस वा पण्डितवादिनो गहेत्वा मनोरमे आधारके रमणीयं पोत्थकं ठपेत्वा अन्तेवासिकपरिवुतो सुपञ्ञत्ते सापस्सये आसने निसीदि. तस्मिं खणे राजा पुरोहितं आदाय महन्तेन परिवारेन उय्यानं गन्त्वा ते मिच्छातपं चरन्ते दिस्वा “अपायभयम्हा मुत्ता”ति पसीदित्वा उद्दालकस्स सन्तिकं गन्त्वा पटिसन्थारं कत्वा एकमन्तं निसिन्नो तुट्ठमानसो पुरोहितेन सद्धिं सल्लपन्तो पठमं गाथमाह–
62. “खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा ये मन्तं जप्पन्ति;
कच्चिन्नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया”ति.
तत्थ खराजिनाति सखुरेहि अजिनचम्मेहि समन्नागता. पङ्कदन्ताति दन्तकट्ठस्स अखादनेन मलग्गहितदन्ता. दुम्मक्खरूपाति अनञ्जितक्खा अमण्डितरूपा लूखसङ्घाटिधरा. मानुसके पयोगेति मनुस्सेहि कत्तब्बवीरिये. इदं विदूति इदं तपचरणञ्च मन्तसज्झायनञ्च जानन्ता. अपायाति कच्चि आचरिय, इमे चतूहि अपायेहि मुत्ताति पुच्छति.
तं सुत्वा पुरोहितो “अयं राजा अट्ठाने पसन्नो, तुण्ही भवितुं न वट्टती”ति चिन्तेत्वा दुतियं गाथमाह–
63. “पापानि कम्मानि करेथ राज, बहुस्सुतो चे न चरेय्य धम्मं;
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा”ति.
तत्थ बहुस्सुतो चेति सचे महाराज, “अहं बहुस्सुतोम्ही”ति पगुणवेदोपि दसकुसलकम्मपथधम्मं न चरेय्य, तीहि द्वारेहि पापानेव करेय्य, तिट्ठन्तु तयो वेदा, सहस्सवेदोपि समानो तं बाहुसच्चं पटिच्च अट्ठसमापत्तिसङ्खातं चरणं अप्पत्वा अपायदुक्खतो न मुच्चेय्याति.
तस्स वचनं सुत्वा उद्दालको चिन्तेसि “राजा यथा वा तथा वा इसिगणस्स पसीदि, अयं पन ब्राह्मणो चरन्तं गोणं दण्डेन पहरन्तो विय वड्ढितभत्ते कचवरं खिपन्तो विय कथेसि, तेन सद्धिं कथेस्सामी”ति. सो तेन सद्धिं कथेन्तो ततियं गाथमाह–
64. “सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा;
मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चन्”ति.
तत्थ अफलाति तव वादे वेदा च सेससिप्पानि च अफलानि आपज्जन्ति, तानि कस्मा उग्गण्हन्ति, सीलसंयमेन सद्धिं चरणञ्ञेव एकं सच्चं आपज्जतीति.
ततो पुरोहितो चतुत्थं गाथमाह–
65. “न हेव वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं;
कित्तिञ्हि पप्पोति अधिच्च वेदे, सन्तिं पुणाति चरणेन दन्तो”ति.
तत्थ न हेवाति नाहं “वेदा अफला”ति वदामि, अपिच खो पन ससंयमं चरणं सच्चमेव सभावभूतं उत्तमं. तेन हि सक्का दुक्खा मुच्चितुं. सन्तिं पुणातीति समापत्तिसङ्खातेन चरणेन दन्तो भयसन्तिकरं निब्बानं पापुणातीति.
तं सुत्वा उद्दालको “न सक्का इमिना सद्धिं पटिपक्खवसेन ठातुं, ‘पुत्तो तवाहन्’ति वुत्ते सिनेहं अकरोन्तो नाम नत्थि, पुत्तभावमस्स कथेस्सामी”ति चिन्तेत्वा पञ्चमं गाथमाह–
66. “भच्चा माता पिता बन्धू, येन जातो सयेव सो;
उद्दालको अहं भोतो, सोत्तियाकुलवंसको”ति.
तत्थ भच्चाति माता च पिता च सेसबन्धू च भरितब्बा नाम. येन पन जातो, सोयेव सो होति. अत्तायेव हि अत्तनो जायति, अहञ्च तयाव उद्दालकरुक्खमूले जनितो, तया वुत्तमेव नामं कतं, उद्दालको अहं भोति.
सो “एकंसेन त्वं उद्दालकोसी”ति वुत्ते “आमा”ति वत्वा “मया ते मातु सञ्ञाणं दिन्नं, तं कुहिन्”ति वुत्ते “इदं ब्राह्मणा”ति मुद्दिकं तस्स हत्थे ठपेसि. ब्राह्मणो मुद्दिकं सञ्जानित्वा निच्छयेन “त्वं ब्राह्मणधम्मं पजानासी”ति वत्वा ब्राह्मणधम्मं पुच्छन्तो छट्ठं गाथमाह–
67. “कथं भो ब्राह्मणो होति, कथं भवति केवली;
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चती”ति.
उद्दालकोपि तस्स आचिक्खन्तो सत्तमं गाथमाह–
68. “निरंकत्वा अग्गिमादाय ब्राह्मणो, आपो सिञ्चं यजं उस्सेति यूपं;
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसू”ति.
तत्थ निरंकत्वा अग्गिमादायाति निरन्तरं कत्वा अग्गिं गहेत्वा परिचरति. आपो सिञ्चं यजं उस्सेति यूपन्ति अभिसेचनककम्मं करोन्तो सम्मापासं वा वाजपेय्यं वा निरग्गळं वा यजन्तो सुवण्णयूपं उस्सापेति. खेमीति खेमप्पत्तो. अमापयिंसूति तेनेव च कारणेन धम्मे ठितं कथयिंसु.
तं सुत्वा पुरोहितो तेन कथितं ब्राह्मणधम्मं गरहन्तो अट्ठमं गाथमाह–
69. “न सुद्धि सेचनेनत्थि, नापि केवली ब्राह्मणो;
न खन्ती नापि सोरच्चं, नापि सो परिनिब्बुतो”ति.
तत्थ सेचनेनाति तेन वुत्तेसु ब्राह्मणधम्मेसु एकं दस्सेत्वा सब्बं पटिक्खिपति. इदं वुत्तं होति– “अग्गिपरिचरणेन वा उदकसेचनेन वा पसुघातयञ्ञेन वा सुद्धि नाम नत्थि, नापि एत्तकेन ब्राह्मणो केवलपरिपुण्णो होति, न अधिवासनखन्ति, न सीलसोरच्चं, नापि किलेसपरिनिब्बानेन परिनिब्बुतो नाम होती”ति.
ततो नं उद्दालको “यदि एवं ब्राह्मणो न होति, अथ कथं होती”ति पुच्छन्तो नवमं गाथमाह–
70. “कथं सो ब्राह्मणो होति, कथं भवति केवली;
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चती”ति.
पुरोहितोपिस्स कथेन्तो इतरं गाथमाह–
71. “अखेत्तबन्धू अममो निरासो, निल्लोभपापो भवलोभखीणो;
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसू”ति.
तत्थ अखेत्तबन्धूति अक्खेत्तो अबन्धु, खेत्तवत्थुगामनिगमपरिग्गहेन चेव ञातिबन्धवगोत्तबन्धवमित्तबन्धवसहायबन्धवसिप्पबन्धवपरिग्गहेन च रहितो. अममोति सत्तसङ्खारेसु तण्हादिट्ठिममायनरहितो. निरासोति लाभधनपुत्तजीवितासाय रहितो. निल्लोभपापोति पापलोभविसमलोभेन रहितो. भवलोभखीणोति खीणभवरागो.
ततो उद्दालको गाथमाह–
72. “खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;
सब्बेसं सीतिभूतानं, अत्थि सेय्योथ पापियो”ति.
तत्थ अत्थि सेय्योथ पापियोति एते खत्तियादयो सब्बेपि सोरच्चादीहि समन्नागता होन्ति, एवं भूतानं पन तेसं अयं सेय्यो, अयं पापियोति एवं हीनुक्कट्ठता अत्थि, नत्थीति पुच्छति.
अथस्स “अरहत्तुप्पत्तितो पट्ठाय हीनुक्कट्ठता नाम नत्थी”ति दस्सेतुं ब्राह्मणो गाथमाह–
73. “खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता;
सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो”ति.
अथ नं गरहन्तो उद्दालको गाथाद्वयमाह–
74. “खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता.
75. “सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो;
पनट्ठं चरसि ब्रह्मञ्ञं, सोत्तियाकुलवंसतन्”ति.
तस्सत्थो यदि एतेहि गुणेहि समन्नागतानं विसेसो नत्थि, एको वण्णोव होति, एवं सन्ते त्वं उभतो सुजातभावं नासेन्तो पनट्ठं चरसि ब्रह्मञ्ञं, चण्डालसमो होसि, सोत्तियकुलवंसतं नासेसीति.
अथ नं पुरोहितो उपमाय सञ्ञापेन्तो गाथाद्वयमाह–
76. “नानारत्तेहि वत्थेहि, विमानं भवति छादितं;
न तेसं छाया वत्थानं, सो रागो अनुपज्जथ.
77. “एवमेव मनुस्सेसु, यदा सुज्झन्ति माणवा;
ते सजातिं पमुञ्चन्ति, धम्ममञ्ञाय सुब्बता”ति.
तत्थ विमानन्ति गेहं वा मण्डपं वा. छायाति तेसं वत्थानं छाया सो नानाविधो रागो न उपेति, सब्बा छाया एकवण्णाव होन्ति. एवमेवाति मनुस्सेसुपि एवमेव एकच्चे अञ्ञाणब्राह्मणा अकारणेनेव चातुवण्णे सुद्धिं पञ्ञापेन्ति, एसा अत्थीति मा गण्हि. यदा अरियमग्गेन माणवा सुज्झन्ति, तदा तेहि पटिविद्धं निब्बानधम्मं जानित्वा सुब्बता सीलवन्ता पण्डितपुरिसा ते सजातिं मुञ्चन्ति. निब्बानप्पत्तितो पट्ठाय हि जाति नाम निरत्थकाति.
उद्दालको पन पच्चाहरितुं असक्कोन्तो अप्पटिभानोव निसीदि. अथ ब्राह्मणो राजानं आह– “सब्बे एते, महाराज, कुहका सकलजम्बुदीपे कोहञ्ञेनेव नासेन्ति, उद्दालकं उप्पब्बाजेत्वा उपपुरोहितं करोथ, सेसे उप्पब्बाजेत्वा फलकावुधानि दत्वा सेवके करोथा”ति. “साधु, आचरिया”ति राजा तथा कारेसि. ते राजानं उपट्ठहन्ताव यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपेस कुहकोयेवा”ति वत्वा जातकं समोधानेसि– “तदा उद्दालको कुहकभिक्खु अहोसि, राजा आनन्दो, पुरोहितो पन अहमेव अहोसिन्”ति.

उद्दालकजातकवण्णना चतुत्था.