[486] 3. महा-उक्कुसजातकवण्णना

उक्का चिलाचा बन्धन्तीति इदं सत्था जेतवने विहरन्तो मित्तबन्धक-उपासकं आरब्भ कथेसि. सो किर सावत्थियं परिजिण्णस्स कुलस्स पुत्तो सहायं पेसेत्वा अञ्ञतरं कुलधीतरं वारापेत्वा “अत्थि पनस्स उप्पन्नकिच्चं नित्थरणसमत्थो मित्तो वा सहायो वा”ति वुत्ते “नत्थी”ति वत्वा “तेन हि मित्ते ताव बन्धतू”ति वुत्ते तस्मिं ओवादे ठत्वा पठमं ताव चतूहि दोवारिकेहि सद्धिं मेत्तिं अकासि, अथानुपुब्बेन नगरगुत्तिकगणकमहामत्तादीहि सद्धिं मेत्तिं कत्वा सेनापतिनापि उपराजेनापि सद्धिं मेत्तिं अकासि. तेहि पन सद्धिं एकतो हुत्वा रञ्ञा सद्धिं मेत्तिं अकासि. ततो असीतिया महाथेरेहि सद्धिं आनन्दत्थेरेनपि सद्धिं एकतो हुत्वा तथागतेन सद्धिं मेत्तिं अकासि. अथ नं सत्था सरणेसु च सीलेसु च पतिट्ठापेसि, राजापिस्स इस्सरियमदासि. सो मित्तबन्धकोयेवाति पाकटो जातो. अथस्स राजा महन्तं गेहं दत्वा आवाहमङ्गलं कारेसि. राजानं आदिं कत्वा महाजनो पण्णाकारे पहिणि. अथस्स भरिया रञ्ञा पहितं पण्णाकारं उपराजस्स, उपराजेन पहितं पण्णाकारं सेनापतिस्साति एतेन उपायेन सकलनगरवासिनो आबन्धित्वा गण्हि. सत्तमे दिवसे महासक्कारं कत्वा दसबलं निमन्तेत्वा पञ्चसतस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा भत्तकिच्चावसाने सत्थारा कथितं अनुमोदनं सुत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु.
भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, मित्तबन्धक-उपासको अत्तनो भरियं निस्साय तस्सा वचनं कत्वा सब्बेहि मेत्तिं कत्वा रञ्ञो सन्तिका महन्तं सक्कारं लभि, तथागतेन पन सद्धिं मेत्तिं कत्वा उभोपि जयम्पतिका सोतापत्तिफले पतिट्ठिता”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव सो एतं मातुगामं निस्साय महन्तं यसं सम्पत्तो, पुब्बे तिरच्छानयोनियं निब्बत्तोपि पनेस एतिस्सा वचनेन बहूहि सद्धिं मेत्तिं कत्वा पुत्तसोकतो मुत्तोयेवा”ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकच्चे पच्चन्तवासिनो यत्थ यत्थ बहुं मंसं लभन्ति, तत्थ तत्थ गामं निवासेत्वा अरञ्ञे चरित्वा मिगादयो मारेत्वा मंसं आहरित्वा पुत्तदारे पोसेन्ति. तेसं गामतो अविदूरे महाजातस्सरो अत्थि. तस्स दक्खिणपस्से एको सेनसकुणो, पच्छिमपस्से एका सेनसकुणी, उत्तरपस्से सीहो मिगराजा, पाचीनपस्से उक्कुससकुणराजा वसति. जातस्सरमज्झे पन उन्नतट्ठाने कच्छपो वसति. तदा सेनो सेनिं “भरिया मे होही”ति वदति. अथ नं सा आह– “अत्थि पन ते कोचि मित्तो”ति? “नत्थि भद्दे”ति. अम्हाकं उप्पन्नं भयं वा दुक्खं वा हरणसमत्थं मित्तं वा सहायं वा लद्धुं वट्टति, मित्ते ताव गण्हाहीति. “केहि सद्धिं मेत्तिं करोमि भद्दे”ति? पाचीनपस्से वसन्तेन उक्कुसराजेन, उत्तरपस्से सीहेन, जातस्सरमज्झे कच्छपेन सद्धिं मेत्तिं करोहीति. सो तस्सा वचनं सम्पटिच्छित्वा तथा अकासि. तदा ते उभोपि संवासं कप्पेत्वा तस्मिंयेव सरे एकस्मिं दीपके कदम्बरुक्खो अत्थि समन्ता उदकेन परिक्खित्तो, तस्मिं कुलावकं कत्वा पटिवसिंसु.
तेसं अपरभागे द्वे सकुणपोतका जायिंसु. तेसं पक्खेसु असञ्जातेसुयेव एकदिवसं ते जानपदा दिवसं अरञ्ञे चरित्वा किञ्चि अलभित्वा “न सक्का तुच्छहत्थेन घरं गन्तुं, मच्छे वा कच्छपे वा गण्हिस्सामा”ति सरं ओतरित्वा तं दीपकं गन्त्वा तस्स कदम्बस्स मूले निपज्जित्वा मकसादीहि खज्जमाना तेसं पलापनत्थाय अरणिं मन्थेत्वा अग्गिं निब्बत्तेत्वा धूमं करिंसु. धुमो उग्गन्त्वा सकुणे पहरि, सकुणपोतका विरविंसु. जानपदा तं सुत्वा “अम्भो, सकुणपोतकानं सूयति सद्दो, उट्ठेथ उक्का बन्धथ, छाता सयितुं न सक्कोम, सकुणमंसं खादित्वाव सयिस्सामा”ति वत्वा अग्गिं जालेत्वा उक्का बन्धिंसु. सकुणिका तेसं सद्दं सुत्वा “इमे अम्हाकं पोतके खादितुकामा, मयं एवरूपस्स भयस्स हरणत्थाय मित्ते गण्हिम्ह, सामिकं उक्कुसराजस्स सन्तिकं पेसेस्सामी”ति चिन्तेत्वा “गच्छ, सामि पुत्तानं नो उप्पन्नभयं उक्कुसराजस्स आरोचेही”ति वत्वा पठमं गाथमाह–
44. “उक्का चिलाचा बन्धन्ति दीपे, पजा ममं खादितुं पत्थयन्ति;
मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजानन्”ति.
तत्थ चिलाचाति जानपदा. दीपेति दीपकम्हि. पजा ममन्ति मम पुत्तके. सेनकाति सेनकसकुणं नामेनालपति. ѱतिब्यसनन्ति पुत्तानं ब्यसनं. दिजानन्ति अम्हाकं ञातीनं दिजानं इदं ब्यसनं उक्कुसराजस्स सन्तिकं गन्त्वा आचिक्खाहीति वदति.
सो वेगेन तस्स वसनट्ठानं गन्त्वा वस्सित्वा अत्तनो आगतभावं जानापेत्वा कतोकासो उपसङ्कमित्वा वन्दित्वा “किंकारणा आगतोसी”ति पुट्ठो आगतकारणं दस्सेन्तो दुतियं गाथमाह–
45. “दिजो दिजानं पवरोसि पक्खिम, उक्कुसराज सरणं तं उपेम;
पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा भव मे सुखाया”ति.
तत्थ दिजोति त्वं दिजो चेव दिजानं पवरो च.
उक्कुसराजा “सेनक मा भायी”ति तं अस्सासेत्वा ततियं गाथमाह–
46. “मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना;
करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चन्”ति.
तत्थ काले अकालेति दिवा च रत्तिञ्च. अरियोति इध आचार-अरियो अधिप्पेतो. आचारसम्पन्नो हि आचारसम्पन्नस्स किच्चं करोतेव, किमेत्थ करणीयन्ति वदति.
अथ नं पुच्छि “किं, सम्म, रुक्खं अभिरुळ्हा चिलाचा”ति? न ताव अभिरुळ्हा, उक्कायेव बन्धन्तीति. तेन हि त्वं सीघं गन्त्वा मम सहायिकं अस्सासेत्वा ममागमनभावं आचिक्खाहीति. सो तथा अकासि. उक्कुसराजापि गन्त्वा कदम्बस्स अविदूरे चिलाचानं अभिरुहनं ओलोकेन्तो एकस्मिं रुक्खग्गे निसीदित्वा एकस्स चिलाचस्स अभिरुहनकाले तस्मिं कुलावकस्स अविदूरं अभिरुळ्हे सरे निमुज्जित्वा पक्खेहि च मुखेन च उदकं आहरित्वा उक्काय उपरि आसिञ्चि, सा निब्बायि. चिलाचा “इमञ्च सेनकसकुणपोतके चस्स खादिस्सामी”ति ओतरित्वा पुन उक्कं जालापेत्वा अभिरुहिंसु. पुन सो उक्कं विज्झापेसि. एतेनुपायेन बद्धं बद्धं विज्झापेन्तस्सेवस्स अड्ढरत्तो जातो. सो अतिविय किलमि, हेट्ठा-उदरे किलोमकं तनुतं गतं, अक्खीनि रत्तानि जातानि. तं दिस्वा सकुणी सामिकं आह– “सामि, अतिविय किलन्तो उक्कुसराजा, एतस्स थोकं विस्समनत्थाय गन्त्वा कच्छपराजस्स कथेही”ति. सो तस्सा वचनं सुत्वा उक्कुसं उपसङ्कमित्वा गाथाय अज्झभासि–
47. “यं होति किच्चं अनुकम्पकेन, अरियस्स अरियेन कतं तयीदं;
अत्तानुरक्खी भव मा अडय्हि, लच्छाम पुत्ते तयि जीवमाने”ति.
तत्थ तयीदन्ति तया इदं, अयमेव वा पाठो.
सो तस्स वचनं सुत्वा सीहनादं नदन्तो पञ्चमं गाथमाह–
48. “तवेव रक्खावरणं करोन्तो, सरीरभेदापि न सन्तसामि;
करोन्ति हेके सखिनं सखारो, पाणं चजन्ता सतमेस धम्मो”ति.
छट्ठं पन सत्था अभिसम्बुद्धो हुत्वा तस्स गुणं वण्णेन्तो आह–
49. “सुदुक्करं कम्ममकासि, अण्डजायं विहङ्गमो;
अत्थाय कुररो पुत्ते, अड्ढरत्ते अनागते”ति.
तत्थ कुररोति उक्कुसराजा. पुत्तेति सेनकस्स पुत्ते रक्खन्तो तेसं अत्थाय अड्ढरत्ते अनागते याव दियड्ढयामा वायामं करोन्तो दुक्करं अकासि.
सेनोपि उक्कुसं “थोकं विस्समाहि, सम्मा”ति वत्वा कच्छपस्स सन्तिकं गन्त्वा तं उट्ठापेत्वा “किं, सम्म, आगतोसी”ति वुत्तो “एवरूपं नाम भयं उप्पन्नं, उक्कुसराजा पठमयामतो पट्ठाय वायमन्तो किलमि, तेनम्हि तव सन्तिकं आगतो”ति वत्वा सत्तमं गाथमाह–
50. “चुतापि हेके खलिता सकम्मुना, मित्तानुकम्पाय पतिट्ठहन्ति;
पुत्ता ममट्टा गतिमागतोस्मि, अत्थं चरेथो मम वारिचरा”ति.
तस्सत्थो– सामि, एकच्चे हि यसतो वा धनतो वा चुतापि सकम्मुना खलितापि मित्तानं अनुकम्पाय पतिट्ठहन्ति, मम च पुत्ता अट्टा आतुरा, तेनाहं तं गतिं पटिसरणं कत्वा आगतोस्मि, पुत्तानं जीवितदानं ददन्तो अत्थं मे चराहि वारिचराति.
तं सुत्वा कच्छपो इतरं गाथमाह–
51. “धनेन धञ्ञेन च अत्तना च, मित्तं सहायञ्च करोन्ति पण्डिता;
करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चन्”ति.
अथस्स पुत्तो अविदूरे निपन्नो पितु वचनं सुत्वा “मा मे पिता किलमतु, अहं पितु किच्चं करिस्सामी”ति चिन्तेत्वा नवमं गाथमाह–
52. “अप्पोस्सुक्को तात तुवं निसीद, पुत्तो पितु चरति अत्थचरियं;
अहं चरिस्सामि तवेतमत्थं, सेनस्स पुत्ते परितायमानो”ति.

अथ नं पिता गाथाय अज्झभासि–

53. “अद्धा हि तात सतमेस धम्मो, पुत्तो पितु यं चरे अत्थचरियं;
अप्पेव मं दिस्वान पवड्ढकायं, सेनस्स पुत्ता न विहेठयेय्युन्”ति.
तत्थ सतमेस धम्मोति पण्डितानं एस धम्मो. पुत्ताति सेनस्स पुत्ते चिलाचा न हेठयेय्युन्ति.
एवं वत्वा महाकच्छपो “सम्म, मा भायि, त्वं पुरतो गच्छ, इदानाहं आगमिस्सामी”ति तं उय्योजेत्वा उदके पतित्वा कललञ्च सेवालञ्च संकड्ढित्वा आदाय दीपकं गन्त्वा अग्गिं विज्झापेत्वा निपज्जि. चिलाचा “किं नो सेनपोतकेहि, इमं काळकच्छपं परिवत्तेत्वा मारेस्साम, अयं नो सब्बेसं पहोस्सती”ति वल्लियो उद्धरित्वा जिया गहेत्वा निवत्थपिलोतिकापि मोचेत्वा तेसु तेसु ठानेसु बन्धित्वा कच्छपं परिवत्तेतुं न सक्कोन्ति. कच्छपो ते आकड्ढन्तो गन्त्वा गम्भीरट्ठाने उदके पति. तेपि कच्छपलोभेन सद्धिंयेव पतित्वा उदकपुण्णाय कुच्छिया किलन्ता निक्खमित्वा “भो एकेन नो उक्कुसेन याव अड्ढरत्ता उक्का विज्झापिता, इदानि इमिना कच्छपेन उदके पातेत्वा उदकं पायेत्वा महोदरा कतम्ह, पुन अग्गिं करित्वा अरुणे उग्गतेपि इमे सेनकपोतके खादिस्सामा”ति अग्गिं कातुं आरभिंसु. सकुणी तेसं कथं सुत्वा “सामि, इमे याय कायचि वेलाय अम्हाकं पुत्तके खादित्वा गमिस्सन्ति, सहायस्स नो सीहस्स सन्तिकं गच्छाही”ति आह. सो तङ्खणञ्ञेव सीहस्स सन्तिकं गन्त्वा “किं अवेलाय आगतोसी”ति वुत्ते आदितो पट्ठाय तं पवत्तिं आरोचेत्वा एकादसमं गाथमाह–
54. “पसू मनुस्सा मिगवीरसेट्ठ, भयट्टिता सेट्ठमुपब्बजन्ति;
पुत्ता ममट्टा गतिमागतोस्मि, त्वं नोसि राजा भव मे सुखाया”ति.
तत्थ पसूति सब्बतिरच्छाने आह. इदं वुत्तं होति– “सामि, मिगेसु वीरियेन सेट्ठ, सब्बलोकस्मिञ्हि सब्बे तिरच्छानापि मनुस्सापि भयट्टिता हुत्वा सेट्ठं उपगच्छन्ति, मम च पुत्ता अट्टा आतुरा. तस्माहं तं गतिं कत्वा आगतोम्हि, त्वं अम्हाकं राजा सुखाय मे भवाही”ति.
तं सुत्वा सीहो गाथमाह–
55. “करोमि ते सेनक एतमत्थं, आयामि ते तं दिसतं वधाय;
कथञ्हि विञ्ञू पहु सम्पजानो, न वायमे अत्तजनस्स गुत्तिया”ति.
तत्थ तं दिसतन्ति तं दिससमूहं, तं तव पच्चत्थिकगणन्ति अत्थो. पहूति अमित्ते हन्तुं समत्थो. सम्पजानोति मित्तस्स भयुप्पत्तिं जानन्तो. अत्तजनस्साति अत्तसमस्स अङ्गसमानस्स जनस्स, मित्तस्साति अत्थो.
एवञ्च पन वत्वा “गच्छ त्वं पुत्ते समस्सासेही”ति तं उय्योजेत्वा मणिवण्णं उदकं मद्दमानो पायासि. चिलाचा तं आगच्छन्तं दिस्वा “कुररेन ताव अम्हाकं उक्का विज्झापिता, तथा कच्छपेन अम्हे निवत्थपिलोतिकानम्पि अस्सामिका कता, इदानि पन नट्ठम्हा, सीहो नो जीवितक्खयमेव पापेस्सती”ति मरणभयतज्जिता येन वा तेन वा पलायिंसु. सीहो आगन्त्वा रुक्खमूले न किञ्चि अद्दस. अथ नं कुररो च कच्छपो च सेनो च उपसङ्कमित्वा वन्दिंसु. सो तेसं मित्तानिसंसं कथेत्वा “इतो पट्ठाय मित्तधम्मं अभिन्दित्वा अप्पमत्ता होथा”ति ओवदित्वा पक्कामि, तेपि सकठानानि गता. सेनसकुणी अत्तनो पुत्ते ओलोकेत्वा “मित्ते निस्साय अम्हेहि दारका लद्धा”ति सुखनिसिन्नसमये सेनेन सद्धिं सल्लपन्ती मित्तधम्मं पकासमाना छ गाथा अभासि–
56. “मित्तञ्च कयिराथ सुहदयञ्च, अयिरञ्च कयिराथ सुखागमाय;
निवत्थकोचोव सरेभिहन्त्वा, मोदाम पुत्तेहि समङ्गिभूता.
57. “सकमित्तस्स कम्मेन, सहायस्सापलायिनो;
कूजन्तमुपकूजन्ति, लोमसा हदयङ्गमं.
58. “मित्तं सहायं अधिगम्म पण्डितो, सो भुञ्जती पुत्त पसुं धनं वा;
अहञ्च पुत्ता च पती च मय्हं, मित्तानुकम्पाय समङ्गिभूता.
59. “राजवता सूरवता च अत्थो, सम्पन्नसखिस्स भवन्ति हेते;
सो मित्तवा यसवा उग्गतत्तो, अस्मिंधलोके मोदति कामकामी.
60. “करणीयानि मित्तानि, दलिद्देनापि सेनक;
पस्स मित्तानुकम्पाय, समग्गम्हा सञातके.
61. “सूरेन बलवन्तेन, यो मित्ते कुरुते दिजो;
एवं सो सुखितो होति, यथाहं त्वञ्च सेनका”ति.
तत्थ मित्तञ्चाति यंकिञ्चि अत्तनो मित्तञ्च सुहदयञ्च सुहदयसहायञ्च सामिकसङ्खातं अयिरञ्च करोथेव. निवत्थकोचोव सरेभिहन्त्वाति एत्थ कोचोति कवचो. यथा नाम पटिमुक्ककवचो सरे अभिहनति निवारेति, एवं मयम्पि मित्तबलेन पच्चत्थिके अभिहन्त्वा पुत्तेहि सद्धिं मोदामाति वदति. सकमित्तस्स कम्मेनाति सकस्स मित्तस्स परक्कमेन. सहायस्सापलायिनोति सहायस्स अपलायिनो मिगराजस्स. लोमसाति पक्खिनो अम्हाकं पुत्तका मञ्च तञ्च कूजन्तं हदयङ्गमं मधुरस्सरं निच्छारेत्वा उपकूजन्ति. समङ्गिभूताति एकट्ठाने ठिता.
राजवता सूरवता च अत्थोति यस्स सीहसदिसो राजा उक्कुसकच्छपसदिसा च सूरा मित्ता होन्ति, तेन राजवता सूरवता च अत्थो सक्का पापुणितुं. भवन्ति हेतेति यो च सम्पन्नसखो परिपुण्णमित्तधम्मो, तस्स एते सहाया भवन्ति. उग्गतत्तोति सिरिसोभग्गेन उग्गतसभावो. अस्मिंधलोकेति इधलोकसङ्खाते अस्मिं लोके मोदति. कामकामीति सामिकं आलपति. सो हि कामे कामनतो कामकामी नाम. समग्गम्हाति समग्गा जातम्हा. सञातकेति ञातकेहि पुत्तेहि सद्धिं.
एवं सा छहि गाथाहि मित्तधम्मस्स गुणकथं कथेसि. ते सब्बेपि सहायका मित्तधम्मं अभिन्दित्वा यावतायुकं ठत्वा यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव सो भरियं निस्साय सुखप्पत्तो, पुब्बेपि सुखप्पत्तोयेवा”ति वत्वा जातकं समोधानेसि– “तदा सेनो च सेनी च जयम्पतिका अहेसुं, पुत्तकच्छपो राहुलो, पिता महामोग्गल्लानो, उक्कुसो सारिपुत्तो, सीहो पन अहमेव अहोसिन्”ति.

महा-उक्कुसजातकवण्णना ततिया.