[485] 2. चन्दकिन्नरीजातकवण्णना
उपनीयतिदं मञ्ञेति इदं सत्था कपिलवत्थुपुरं उपनिस्साय निग्रोधारामे विहरन्तो राजनिवेसने राहुलमातरं आरब्भ कथेसि. इदं पन जातकं दूरेनिदानतो पट्ठाय कथेतब्बं. सा पनेसा निदानकथा याव लट्ठिवने उरुवेलकस्सपसीहनादा अपण्णकजातके कथिता, ततो परं याव कपिलवत्थुगमना वेस्सन्तरजातके आवि भविस्सति. सत्था पन पितु निवेसने निसीदित्वा अन्तरभत्तसमये महाधम्मपालजातकं (जा. 1.10.92 आदयो) कथेत्वा कतभत्तकिच्चो “राहुलमातु निवेसने निसीदित्वा तस्सा गुणं वण्णेन्तो चन्दकिन्नरीजातकं (जा. 1.14.18 आदयो) कथेस्सामी”ति राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राहुलमातु निवेसनट्ठानं पायासि. तदा तस्सा सम्मुखा चत्तालीससहस्सनाटकित्थियो वसन्ति तासु खत्तियकञ्ञानंयेव नवुति-अधिकसहस्सं. सा तथागतस्स आगमनं ञत्वा “सब्बा कासावानेव निवासेन्तू”ति तासं आरोचापेसि. ता तथा करिंसु. सत्था आगन्त्वा पञ्ञत्तासने निसीदि. अथ ता सब्बापि एकप्पहारेनेव विरविंसु, महापरिदेवसद्दो अहोसि. राहुलमातापि परिदेवित्वा सोकं विनोदेत्वा सत्थारं वन्दित्वा राजगतेन बहुमानेन सगारवेन निसीदि. राजा तस्सा गुणकथं आरभि, “भन्ते, मम सुण्हा ‘तुम्हेहि कासावानि निवत्थानी’ति सुत्वा कासावानेव निवासेसि, ‘मालादीनि परिच्चत्तानी’ति सुत्वा मालादीनि परिच्चजि, ‘भूमियं सयती’ति सुत्वा भूमिसयनाव जाता, तुम्हाकं पब्बजितकाले विधवा हुत्वा अञ्ञेहि राजूहि पेसितं पण्णाकारं न गण्हि, एवं तुम्हेसु असंहीरचित्ता एसा”ति नानप्पकारेहि तस्सा गुणकथं कथेसि. सत्था “अनच्छरियं, महाराज, यं एसा इदानि मम पच्छिमे अत्तभावे मयि ससिनेहा असंहीरचित्ता अनञ्ञनेय्या भवेय्य. एसा तिरच्छानयोनियं निब्बत्तापि मयि असंहीरचित्ता अनञ्ञनेय्या अहोसी”ति वत्वा तेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते महासत्तो हिमवन्तपदेसे किन्नरयोनियं निब्बत्ति, चन्दा नामस्स भरिया. ते उभोपि चन्दनामके रजतपब्बते वसिंसु. तदा बाराणसिराजा अमच्चानं रज्जं निय्यादेत्वा द्वे कासायानि निवासेत्वा सन्नद्धपञ्चावुधो एककोव हिमवन्तं पाविसि. सो मिगमंसं खादन्तो एकं खुद्दकनदिं अनुसञ्चरन्तो उद्धं अभिरुहि. चन्दपब्बतवासिनो किन्नरा वस्सारत्तसमये अनोतरित्वा पब्बतेयेव वसन्ति, निदाघसमये ओतरन्ति. तदा च सो चन्दकिन्नरो अत्तनो भरियाय सद्धिं ओतरित्वा तेसु तेसु ठानेसु गन्धे विलिम्पन्तो पुप्फरेणुं खादन्तो पुप्फपटे निवासेन्तो पारुपन्तो लतादोलाहि कीळन्तो मधुरस्सरेन गायन्तो तं खुद्दकनदिं पत्वा एकस्मिं निवत्तनट्ठाने ओतरित्वा उदके पुप्फानि विकिरित्वा उदककीळं कीळित्वा पुप्फपटे निवासेत्वा पारुपित्वा रजतपट्टवण्णाय वालुकाय पुप्फासनं पञ्ञपेत्वा एकं वेळु दण्डकं गहेत्वा सयने निसीदि ततो चन्दकिन्नरो वेळुं वादेन्तो मधुरसद्देन गायि. चन्दकिन्नरी मुदुहत्थे नामेत्वा तस्स अविदूरे ठिता नच्चि चेव गायि च. सो राजा तेसं सद्दं सुत्वा पदसद्दं असावेन्तो सणिकं गन्त्वा पटिच्छन्ने ठत्वा ते किन्नरे दिस्वा किन्नरिया पटिबद्धचित्तो हुत्वा “तं किन्नरं विज्झित्वा जीवितक्खयं पापेत्वा इमाय सद्धिं संवासं कप्पेस्सामी”ति ठत्वा चन्दकिन्नरं विज्झि. सो वेदनाप्पत्तो परिदेवमानो चतस्सो गाथा अभासि–
18. “उपनीयतिदं मञ्ञे, चन्दे लोहितमद्दने;
अज्ज जहामि जीवितं, पाणा मे चन्दे निरुज्झन्ति.
19. “ओसीदि मे दुक्खं हदयं, मे डय्हते नितम्मामि;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.
20. “तिणमिव वनमिव मिलायामि, नदी अपरिपुण्णाव सुस्सामि;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि.
21. “वस्समिव सरे पादे, इमानि अस्सूनि वत्तरे मय्हं;
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेही”ति.
तत्थ उपनीयतीति सन्ततिविच्छेदं उपनीयति. इदन्ति जीवितं. पाणा मेति भद्दे, चन्दे मम जीवितपाणा निरुज्झन्ति. ओसीदि मेति जीवितं मे ओसीदति. नितम्मामीति अतिकिलमामि. तव चन्दियाति इदं मम दुक्खं, न नं अञ्ञेहि सोकेहि, अथ खो तव चन्दिया सोचन्तिया सोकहेतु यस्मा त्वं मम वियोगेन सोचिस्ससि, तस्माति अत्थो. तिणमिव वनमिव मिलायामीति तत्तपासाणे खित्ततिणमिव मूलछिन्नवनमिव मिलायामीति वदति. सरे पादेति यथा नाम पब्बतपादे पतितवस्सं सरित्वा अच्छिन्नधारं वत्तति. महासत्तो इमाहि चतूहि गाथाहि परिदेवित्वा पुप्फसयने निपन्नोव सतिं विस्सज्जेत्वा परिवत्ति. राजा पतिट्ठितोव. इतरा महासत्ते परिदेवन्ते अत्तनो रतिया मत्ता हुत्वा तस्स विद्धभावं न जानाति, विसञ्ञं पन नं परिवत्तित्वा निपन्नं दिस्वा “किं नु खो मे पियसामिकस्स दुक्खन्”ति उपधारेन्ती पहारमुखतो पग्घरन्तं लोहितं दिस्वा पियसामिके उप्पन्नं बलवसोकं सन्धारेतुं असक्कोन्ती महासद्देन परिदेवि. राजा “किन्नरो मतो भविस्सती”ति निक्खमित्वा अत्तानं दस्सेसि. चन्दा तं दिस्वा “इमिना मे चोरेन पियसामिको विद्धो भविस्सती”ति कम्पमाना पलायित्वा पब्बतमत्थके ठत्वा राजानं परिभासन्ती पञ्च गाथा अभासि–
22. “पापो खोसि राजपुत्त, यो मे इच्छितं पतिं वराकिया;
विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति.
23. “इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता;
यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.
24. “इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया;
यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय.
25. “मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव माता;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि.
26. “मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही”ति.
तत्थ वराकियाति कपणाय. पटिमुञ्चतूति पटिलभतु फुसतु पापुणातु. मय्ह कामा हीति मय्हं कामेन. राजा नं पञ्चहि गाथाहि परिभासित्वा पब्बतमत्थके ठितंयेव अस्सासेन्तो गाथमाह–
27. “मा त्वं चन्दे रोदि मा सोपि, वनतिमिरमत्तक्खि;
मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभी”ति.
तत्थ चन्देति महासत्तस्स परिदेवनकाले नामस्स सुतत्ता एवमाह. वनतिमिरमत्तक्खीति वनतिमिरपुप्फसमान-अक्खि. पूजिता नारीभीति सोळसन्नं इत्थिसहस्सानं जेट्ठिका अग्गमहेसी हेस्ससि. चन्दा तस्स वचनं सुत्वा “त्वं किं मं वदेसी”ति सीहनादं नदन्ती अनन्तरगाथमाह–
28. “अपि नूनहं मरिस्सं, नाहं राजपुत्त तव हेस्सं;
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा ही”ति.
तत्थ अपि नूनहन्ति अपि एकंसेनेव अहं मरिस्सं. सो तस्सा वचनं सुत्वा निच्छन्दरागो हुत्वा इतरं गाथमाह–
29. “अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तं;
तालीसतगरभोजना, अञ्ञे तं मिगा रमिस्सन्ती”ति.
तत्थ अपि भीरुकेति भीरुजातिके. तालीसतगरभोजनाति त्वं तालीसपत्ततगरपत्तभोजना मिगी, तस्मा अञ्ञे तं मिगा रमिस्सन्ति, न त्वं राजकुलारहा, गच्छाति नं अवच, वत्वा च पन निरपेक्खो हुत्वा पक्कामि. सा तस्स गतभावं ञत्वा ओरुय्ह महासत्तं आलिङ्गित्वा पब्बतमत्थकं आरोपेत्वा पब्बततले निपज्जापेत्वा सीसमस्स अत्तनो ऊरूसु कत्वा बलवपरिदेवं परिदेवमाना द्वादस गाथा अभासि–
30. “ते पब्बता ता च कन्दरा, ता च गिरिगुहायो तथेव तिट्ठन्ति;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
31. “ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
32. “ते पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
33. “अच्छा सवन्ति गिरिवननदियो, कुसुमाभिकिण्णसोतायो;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
34. “नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
35. “पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
36. “तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
37. “तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
38. “सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
39. “चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
40. “यक्खगणसेविते गन्धमादने, ओसधेभि सञ्छन्ने;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं.
41. “किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने;
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सन्”ति.
तत्थ ते पब्बताति येसु मयं एकतोव अभिरमिम्ह, इमे ते पब्बता ता च कन्दरा ता च गिरिगुहायो तथेव ठिता. तेसु अहं इदानि तं अपस्सन्ती कथं कस्सं, किं करिस्सामि, तेसु पुप्फफलपल्लवादिसोभं तं अपस्सन्ती कथं अधिवासेतुं सक्खिस्सामीति परिदेवति. पण्णसन्थताति तालीसपत्तादिगन्धपण्णसन्थरा. अच्छाति विप्पसन्नोदका. नीलानीति नीलमणिमयानि. पीतानीति सोवण्णमयानि. तम्बानीति मनोसिलमयानि. तुङ्गानीति उच्चानि तिखिणग्गानि. सेतानीति रजतमयानि. चित्रानीति सत्तरतनमिस्सकानि. यक्खगणसेवितेति भुम्मदेवताहि सेविते. इति सा द्वादसहि गाथाहि परिदेवित्वा महासत्तस्स उरे हत्थं ठपेत्वा सन्तापभावं ञत्वा “चन्दो जीवतियेव, देवुज्झानकम्मं कत्वा जीवितमस्स दस्सामी”ति चिन्तेत्वा “किं नु खो लोकपाला नाम नत्थि, उदाहु विप्पवुत्था, अदु मता ते मे पियसामिकं न रक्खन्ती”ति देवुज्झानकम्मं अकासि. तस्सा सोकवेगेन सक्कस्स आसनं उण्हं अहोसि. सक्को आवज्जेन्तो तं कारणं ञत्वा ब्राह्मणवण्णेन वेगेनेव आगन्त्वा कुण्डिकतो उदकं गहेत्वा महासत्तं आसिञ्चि. तावदेव विसं अन्तरधायि, वणो रुहि, इमस्मिं ठाने विद्धोतिपि न पञ्ञायि. महासत्तो सुखितो उट्ठासि. चन्दा पियसामिकं अरोगं दिस्वा सोमनस्सप्पत्ता सक्कस्स पादे वन्दन्ती अनन्तरगाथमाह–
42. “वन्दे ते अयिरब्रह्मे, यो मे इच्छितं पतिं वराकिया;
अमतेन अभिसिञ्चि, समागतास्मि पियतमेना”ति.
तत्थ अमतेनाति उदकं “अमतन्”ति मञ्ञमाना एवमाह. पियतमेनाति पियतरेन, अयमेव वा पाठो. सक्को तेसं ओवादमदासि “इतो पट्ठाय चन्दपब्बततो ओरुय्ह मनुस्सपथं मा गमित्थ, इधेव वसथा”ति. एवञ्च पन वत्वा ते ओवदित्वा सकट्ठानमेव गतो. चन्दापि “किं नो सामि इमिना परिपन्थट्ठानेन, एहि चन्दपब्बतमेव गच्छामा”ति वत्वा ओसानगाथमाह–
43. “विचराम दानि गिरिवननदियो, कुसुमाभिकिण्णसोतायो;
नानादुमवसनायो, पियंवदा अञ्ञमञ्ञस्सा”ति.
सत्था इमं धम्मदेसनं आहरित्वा “न इदानेव, पुब्बेपेसा मयि असंहीरचित्ता अनञ्ञनेय्या एवा”ति वत्वा जातकं समोधानेसि– “तदा राजा देवदत्तो अहोसि, सक्को अनुरुद्धो, चन्दा राहुलमाता, चन्दकिन्नरो पन अहमेव अहोसिन्”ति.
चन्दकिन्नरीजातकवण्णना दुतिया.