14. पकिण्णकनिपातो

[484] 1. सालिकेदारजातकवण्णना

सम्पन्नं सालिकेदारन्ति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु सामजातके (जा. 2.22.296 आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं पक्कोसापेत्वा “सच्चं किर त्वं भिक्खु गिही पोसेसी”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “किं ते होन्ती”ति वत्वा “मातापितरो मे, भन्ते”ति वुत्ते “साधु भिक्खु, पोराणकपण्डिता तिरच्छाना हुत्वा सुवयोनियं निब्बत्तित्वापि जिण्णे मातापितरो कुलावके निपज्जापेत्वा मुखतुण्डकेन गोचरं आहरित्वा पोसेसुन्”ति वत्वा अतीतं आहरि.
अतीते राजगहे मगधराजा नाम रज्जं कारेसि. तदा नगरतो पुब्बुत्तरदिसाय सालिद्दियो नाम ब्राह्मणगामो अहोसि. तस्स पुब्बुत्तरदिसाय मगधखेत्तं अत्थि, तत्थ कोसियगोत्तो नाम सालिद्दियवासी ब्राह्मणो सहस्सकरीसमत्तं खेत्तं गहेत्वा सालिं वपापेसि. उट्ठिते च पन सस्से वतिं थिरं कारेत्वा कस्सचि पण्णासकरीसमत्तं, कस्सचि सट्ठिकरीसमत्तन्ति एवं पञ्चसतकरीसमत्तं खेत्तं अत्तनो पुरिसानंयेव आरक्खणत्थाय दत्वा सेसं पञ्चसतकरीसमत्तं खेत्तं भतिं कत्वा एकस्स भतकस्स अदासि. सो तत्थ कुटिं कत्वा रत्तिन्दिवं वसति. खेत्तस्स पन पुब्बुत्तरदिसाभागे एकस्मिं सानुपब्बते महन्तं सिम्बलिवनं अत्थि, तत्थ अनेकानि सुवसतानि वसन्ति. तदा बोधिसत्तो तस्मिं सुवसङ्घे सुवरञ्ञो पुत्तो हुत्वा निब्बत्ति. सो वयप्पत्तो अभिरूपो थामसम्पन्नो सकटनाभिपमाणसरीरो अहोसि. अथस्स पिता महल्लककाले “अहं इदानि दूरं गन्तुं न सक्कोमि, त्वं इमं गणं परिहरा”ति गणं निय्यादेसि. सो पुनदिवसतो पट्ठाय मातापितूनं गोचरत्थाय गन्तुं नादासि, सुवगणं परिहरन्तो हिमवन्तं गन्त्वा सयंजातसालिवने यावदत्थं सालिं खादित्वा आगमनकाले मातापितूनं पहोनकं गोचरं आहरित्वा मातापितरो पोसेसि.
अथस्स एकदिवसं सुवा आरोचेसुं “पुब्बे इमस्मिं काले मगधखेत्ते सालि पच्चति, इदानि किं नु खो जातन्”ति? “तेन हि जानाथा”ति द्वे सुवे पहिणिंसु. ते गन्त्वा मगधखेत्ते ओतरन्ता तस्स भतिया रक्खणपुरिसस्स खेत्ते ओतरित्वा सालिं खादित्वा एकं सालिसीसं आदाय सिम्बलिवनं गन्त्वा सालिसीसं महासत्तस्स पादमूले ठपेत्वा “तत्थ एवरूपो साली”ति वदिंसु. सो पुनदिवसे सुवगणपरिवुतो तत्थ गन्त्वा तस्मिं भतकस्स खेत्ते ओतरि. सो पन पुरिसो सुवे सालिं खादन्ते दिस्वा इतो चितो च धावित्वा वारेन्तोपि वारेतुं न सक्कोति. सेसा सुवा यावदत्थं सालिं खादित्वा तुच्छमुखाव गच्छन्ति. सुवराजा पन बहूनि सालिसीसानि एकतो कत्वा तेहि परिवुतो हुत्वा आहरित्वा मातापितूनं देति. सुवा पुनदिवसतो पट्ठाय तत्थेव सालिं खादिंसु. अथ सो पुरिसो “सचे इमे अञ्ञं कतिपाहं एवं खादिस्सन्ति, किञ्चि न भविस्सति, ब्राह्मणो सालिं अग्घापेत्वा मय्हं इणं करिस्सति, गन्त्वा तस्स आरोचेस्सामी”ति सालिमुट्ठिना सद्धिं तथारूपं पण्णाकारं गहेत्वा सालिद्दियगामं गन्त्वा ब्राह्मणं पस्सित्वा वन्दित्वा पण्णाकारं दत्वा एकमन्तं ठितो “किं, भो पुरिस, सम्पन्नं सालिखेत्तन्”ति पुट्ठो “आम, ब्राह्मण, सम्पन्नन्”ति वत्वा द्वे गाथा अभासि–
1. “सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे.
2. “एको च तत्थ सकुणो, यो नेसं सब्बसुन्दरो;
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छती”ति.
तत्थ सम्पन्नन्ति परिपुण्णं अवेकल्लं. सालिकेदारन्ति सालिखेत्तं. सब्बसुन्दरोति सब्बेहि कोट्ठासेहि सुन्दरो रत्ततुण्डो जिञ्जुकसन्निभ-अक्खि रत्तपादो तीहि रत्तराजीहि परिक्खित्तगीवो महामयूरपमाणो सो यावदत्थं सालिं खादित्वा अञ्ञं तुण्डेन गहेत्वा गच्छतीति.
ब्राह्मणो तस्स कथं सुत्वा सुवराजे सिनेहं उप्पादेत्वा खेत्तपालं पुच्छि “अम्भो पुरिस, पासं ओड्डेतुं जानासी”ति? “आम, जानामी”ति. अथ नं गाथाय अज्झभासि–
3. “ओड्डेन्तु वालपासानि, यथा बज्झेथ सो दिजो;
जीवञ्च नं गहेत्वान, आनयेहि ममन्तिके”ति.
तत्थ ओड्डेन्तूति ओड्डयन्तु. वालपासानीति अस्सवालादिरज्जुमयपासानि. जीवञ्च नन्ति जीवन्तं एव नं. आनयेहीति आनेहि.
तं सुत्वा खेत्तपालो सालिं अग्घापेत्वा इणस्स अकतभावेन तुट्ठो गन्त्वा अस्सवाले वट्टेत्वा “अज्ज इमस्मिं ठाने ओतरिस्सती”ति सुवरञ्ञो ओतरणट्ठानं सल्लक्खेत्वा पुनदिवसे पातोव चाटिपमाणं पञ्जरं कत्वा पासञ्च ओड्डेत्वा सुवानं आगमनं ओलोकेन्तो कुटियं निसीदि. सुवराजापि सुवगणपरिवुतो आगन्त्वा अलोलुप्पचारताय हिय्यो खादितट्ठाने ओड्डितपासे पादं पवेसन्तोव ओतरि. सो अत्तनो बद्धभावं ञत्वा चिन्तेसि “सचाहं इदानेव बद्धरवं रविस्सामि, ञातकामे भयतज्जिता गोचरं अग्गहेत्वाव पलायिस्सन्ति, याव एतेसं गोचरग्गहणं, ताव अधिवासेस्सामी”ति. सो तेसं सुहितभावं ञत्वा मरणभयतज्जितो हुत्वा तिक्खत्तुं बद्धरवं रवि. अथ सब्बे ते सुवा पलायिंसु. सुवराजा “एत्तकेसु मे ञातकेसु निवत्तित्वा ओलोकेन्तो एकोपि नत्थि, किं नु खो मया पापं कतन्”ति विलपन्तो गाथमाह–
4. “एते भुत्वा पिवित्वा च, पक्कमन्ति विहङ्गमा;
एको बद्धोस्मि पासेन, किं पापं पकतं मया”ति.
खेत्तपालो सुवराजस्स बद्धरवं सुवानञ्च आकासे पक्खन्दनसद्दं सुत्वा “किं नु खो”ति कुटिया ओरुय्ह पासाट्ठानं गन्त्वा सुवराजानं दिस्वा “यस्सेव मे पासो ओड्डितो, स्वेव बद्धो”ति तुट्ठमानसो सुवराजानं पासतो मोचेत्वा द्वे पादे एकतो बन्धित्वा दळ्हं आदाय सालिद्दियगामं गन्त्वा सुवराजं ब्राह्मणस्स अदासि. ब्राह्मणो बलवसिनेहेन महासत्तं उभोहि हत्थेहि दळ्हं गहेत्वा अङ्के निसीदापेत्वा तेन सद्धिं सल्लपन्तो द्वे गाथा अभासि–
5. “उदरं नून अञ्ञेसं, सुव अच्चोदरं तव;
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि.
6. “कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया;
पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसी”ति.
तत्थ उदरं नूनाति अञ्ञेसं उदरं उदरमेव मञ्ञे, तव उदरं पन अति-उदरं. तत्थाति तस्मिं सिम्बलिवने. पूरेसीति वस्सारत्तत्थाय पूरेसि. निदाहसीति निधानं कत्वा ठपेसि, “निधीयसी”तिपि पाठो.
तं सुत्वा सुवराजा मधुराय मनुस्सभासाय सत्तमं गाथमाह–
7. “न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति;
इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिं;
निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिया”ति.
तत्थ इणं मुञ्चामिणं दम्मीति तव सालिं हरित्वा इणं मुञ्चामि चेव दम्मि चाति वदति. निधिम्पीति एकं तत्थ सिम्बलिवने अनुगामिकनिधिम्पि निदहामि.
अथ नं ब्राह्मणो पुच्छि–
8. “कीदिसं ते इणदानं, इणमोक्खो च कीदिसो;
निधिनिधानमक्खाहि, अथ पासा पमोक्खसी”ति.
तत्थ इणदानन्ति इणस्स दानं. निधिनिधानन्ति निधिनो निधानं.
एवं ब्राह्मणेन पुट्ठो सुवराजा तस्स ब्याकरोन्तो चतस्सो गाथा अभासि–
9. “अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय;
ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे.
10. “माता पिता च मे वुद्धा, जिण्णका गतयोब्बना;
तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं इणं.
11. “अञ्ञेपि तत्थ सकुणा, खीणपक्खा सुदुब्बला;
तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता.
12. “¿दिसं मे इणदानं, इणमोक्खो च ईदिसो;
निधिनिधानमक्खामि, एवं जानाहि कोसिया”ति.
तत्थ हातूनाति हरित्वा. तं निधिन्ति तं पुञ्ञकम्मं पण्डिता अनुगामिकनिधिं नाम कथेन्ति. निधिनिधानन्ति निधिनो निधानं, “निधाननिधिन्”तिपि पाठो, अयमेवत्थो.
ब्राह्मणो महासत्तस्स धम्मकथं सुत्वा पसन्नचित्तो द्वे गाथा अभासि.
13. “भद्दको वतयं पक्खी, दिजो परमधम्मिको;
एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति.
14. “भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि;
पुनापि सुव पस्सेमु, पियं मे तव दस्सनन्”ति.
तत्थ भुञ्ज सालिन्ति इतो पट्ठाय निब्भयो हुत्वा भुञ्जाति करीससहस्सम्पि तस्सेव निय्यादेन्तो एवमाह. पस्सेमूति अत्तनो रुचिया आगतं अञ्ञेसुपि दिवसेसु तं पस्सेय्यामाति.
एवं ब्राह्मणो महासत्तं याचित्वा पियपुत्तं विय मुदुचित्तेन ओलोकेन्तो पादतो बन्धनं मोचेत्वा सतपाकतेलेन पादे मक्खेत्वा भद्दपीठे निसीदापेत्वा कञ्चनतट्टके मधुलाजे खादापेत्वा सक्खरोदकं पायेसि. अथस्स सुवराजा “अप्पमत्तो होहि, ब्राह्मणा”ति वत्वा ओवादं देन्तो आह–
15. “भुत्तञ्च पीतञ्च तवस्समम्हि, रती च नो कोसिय ते सकासे;
निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सू”ति.
तत्थ तवस्समम्हीति तव निवेसने. रतीति अभिरति.
तं सुत्वा ब्राह्मणो तुट्ठमानसो उदानं उदानेन्तो गाथमाह–
16. “लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं दिजानं;
सुवस्स सुत्वान सुभासितानि, काहामि पुञ्ञानि अनप्पकानी”ति.
तत्थ लक्खीति सिरीपि पुञ्ञम्पि पञ्ञापि.
महासत्तो ब्राह्मणेन अत्तनो दिन्नं करीससहस्समत्तं पटिक्खिपित्वा अट्ठकरीसमेव गण्हि. ब्राह्मणो थम्भे निखनित्वा तस्स खेत्तं निय्यादेत्वा गन्धमालादीहि पूजेत्वा खमापेत्वा “गच्छ सामि, अस्सुमुखे रोदमाने मातापितरो अस्सासेही”ति वत्वा तं उय्योजेसि. सो तुट्ठमानसो सालिसीसं आदाय गन्त्वा मातापितूनं पुरतो निक्खिपित्वा “अम्मताता, उट्ठेथा”ति आह. ते अस्सुमुखा रोदमाना उट्ठहिंसु, तावदेव सुवगणा सन्निपतित्वा “कथं मुत्तोसि, देवा”ति पुच्छिंसु. सो तेसं सब्बं वित्थारतो कथेसि. कोसियोपि सुवरञ्ञो ओवादं सुत्वा ततो पट्ठाय धम्मिकसमणब्राह्मणानं महादानं पट्ठपेसि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह–
17. “सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा;
अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चा”ति.
तत्थ सन्तप्पयीति गहितगहितानि भाजनानि पूरेन्तो सन्तप्पेसीति.
सत्था इमं धम्मदेसनं आहरित्वा “एवं भिक्खु मातापितूनं पोसनं नाम पण्डितानं वंसो”ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. तदा सुवगणा बुद्धपरिसा अहेसुं, मातापितरो महाराजकुलानि, खेत्तपालो छन्नो, ब्राह्मणो आनन्दो, सुवराजा पन अहमेव अहोसिन्ति.

सालिकेदारजातकवण्णना पठमा.