सरभो तस्स पदसद्दं असुणन्तो निवत्तित्वा तं अपस्सन्तो “नरकावाटे पतितो भविस्सती”ति ञत्वा आगन्त्वा ओलोकेन्तो तं गम्भीर-उदके अपतिट्ठं किलमन्तं दिस्वा तेन कतं अपराधं हदये अकत्वा सञ्जातकारुञ्ञो “मा मयि पस्सन्तेव राजा नस्सतु, इमम्हा दुक्खा नं मोचेस्सामी”ति आवाटतीरे ठितो “मा भायि, महाराज, महन्ता दुक्खा तं मोचेस्सामी”ति वत्वा अत्तनो पियपुत्तं उद्धरितुं उस्साहं करोन्तो विय तस्सुद्धरणत्थाय सिलाय योग्गं कत्वाव “विज्झिस्सामी”ति आगतं राजानं सट्ठिहत्था नरका उद्धरित्वा अस्सासेत्वा पिट्ठिं आरोपेत्वा अरञ्ञा नीहरित्वा सेनाय अविदूरे ओतारेत्वा ओवादमस्स दत्वा पञ्चसु सीलेसु पतिट्ठापेसि. राजा महासत्तं विना वसितुं असक्कोन्तो आह “सामि सरभमिगराज, मया सद्धिं बाराणसिं एहि, द्वादसयोजनिकाय ते बाराणसियं रज्जं दम्मि, तं कारेही”ति. “महाराज, मयं तिरच्छानगता, न मे रज्जेनत्थो, सचे ते मयि सिनेहो अत्थि, मया दिन्नानि सीलानि रक्खन्तो रट्ठवासिनोपि सीलं रक्खापेही”ति तं ओवदित्वा अरञ्ञमेव पाविसि.
सो अस्सुपुण्णेहि नेत्तेहि तस्स गुणं सरन्तोव सेनं पापुणित्वा सेनङ्गपरिवुतो नगरं गन्त्वा “इतो पट्ठाय सकलनगरवासिनो पञ्च सीलानि रक्खन्तू”ति धम्मभेरिं चरापेसि. महासत्तेन पन अत्तनो कतगुणं कस्सचि अकथेत्वा सायन्हे नानग्गरसभोजनं भुञ्जित्वा अलङ्कतसयने सयित्वा पच्चूसकाले महासत्तस्स गुणं सरित्वा उट्ठाय सयनपिट्ठे पल्लङ्केन निसीदित्वा पीतिपुण्णेन हदयेन छहि गाथाहि उदानेसि–
134. “आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.
135. “आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.
136. “वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.
137. “वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, उदका थलमुब्भतं.
138. “दुक्खूपनीतोपि नरो सपञ्ञो, आसं न छिन्देय्य सुखागमाय;
बहू हि फस्सा अहिता हिता च, अवितक्किता मच्चुमुपब्बजन्ति.
139. “Acintitampi bhavati, cintitampi vinassati;
न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा”ति.
तत्थ आसीसेथेव पुरिसोति आसच्छेदककम्मं अकत्वा अत्तनो कम्मेसु आसं करोथेव न उक्कण्ठेय्य. यथा इच्छिन्ति अहञ्हि सट्ठिहत्था नरका उट्ठानं इच्छिं, सोम्हि तथेव जातो, ततो उट्ठितोयेवाति दीपेति. अहिता हिता चाति दुक्खफस्सा च सुखफस्सा च, “मरणफस्सा जीवितफस्सा चा”तिपि अत्थो, सत्तानञ्हि मरणफस्सो अहितो जीवितफस्सो हितो, तेसं अवितक्कितो अचिन्तितोपि मरणफस्सो आगच्छतीति दस्सेति. अचिन्ति तम्पीति मया “आवाटे पतिस्सामी”ति न चिन्तितं, “सरभं मारेस्सामी”ति चिन्तितं, इदानि पन मे चिन्तितं नट्ठं, अचिन्तितमेव जातं. भोगाति यसपरिवारा. एते चिन्तामया न होन्ति, तस्मा ञाणवता वीरियमेव कातब्बं. वीरियवतो हि अचिन्तितम्पि होतियेव.
तस्सेवं उदानं उदानेन्तस्सेव अरुणं उट्ठहि. पुरोहितो च पातोव सुखसेय्यपुच्छनत्थं आगन्त्वा राजद्वारे ठितो तस्स उदानगीतसद्दं सुत्वा चिन्तेसि “राजा हिय्यो मिगवं अगमासि, तत्थ सरभमिगं विरद्धो भविस्सति, ततो अमच्चेहि अवहसियमानो ‘मारेत्वा नं आहरिस्सामी’ति खत्तियमानेन तं अनुबन्धन्तो सट्ठिहत्थे नरके पतितो भविस्सति, दयालुना सरभराजेन रञ्ञो दोसं अचिन्तेत्वा राजा उद्धरितो भविस्सति, तेन मञ्ञे उदानं उदानेती”ति. एवं ब्राह्मणस्स रञ्ञो परिपुण्णब्यञ्जनं उदानं सुत्वा सुमज्जिते आदासे मुखं ओलोकेन्तस्स छाया विय रञ्ञा च सरभेन च कतकारणं पाकटं अहोसि. सो नखग्गेन द्वारं आकोटेसि. राजा “को एसो”ति पुच्छि. “अहं देव पुरोहितो”ति. अथस्स द्वारं विवरित्वा “इतो एहाचरिया”ति आह. सो पविसित्वा राजानं जयापेत्वा एकमन्तं ठितो “अहं, महाराज, तया अरञ्ञे कतकारणं जानामि, त्वं एकं सरभमिगं अनुबन्धन्तो नरके पतितो, अथ नं सो सरभो सिलाय योग्गं कत्वा नरकतो उद्धरि, सो त्वं तस्स गुणं अनुस्सरित्वा उदानं उदानेसी”ति वत्वा द्वे गाथा अभासि–
140. “सरभं गिरिदुग्गस्मिं, यं त्वं अनुसरी पुरे;
अलीनचित्तस्स तुवं, विक्कन्तमनुजीवसि.
141. “यो तं विदुग्गा नरका समुद्धरि, सिलाय योग्गं सरभो करित्वा;
दुक्खूपनीतं मच्चुमुखा पमोचयि, अलीनचित्तं त मिगं वदेसी”ति.
तत्थ अनुसरीति अनुबन्धि. विक्कन्तन्ति उद्धरणत्थाय कतपरक्कमं. अनुजीवसीति उपजीवसि, तस्सानुभावेन तया जीवितं लद्धन्ति अत्थो. समुद्धरीति उद्धरि. त मिगं वदेसीति तं सुवण्णसरभमिगं इध सिरिसयने निसिन्नो वण्णेसि.
तं सुत्वा राजा “अयं मया सद्धिं न मिगवं गतो, सब्बं पवत्तिं जानाति, कथं नु खो जानाति, पुच्छिस्सामि नन्”ति चिन्तेत्वा नवमं गाथमाह–
142. “किं त्वं नु तत्थेव तदा अहोसि, उदाहु ते कोचि नं एतदक्खा;
विवटच्छद्दो नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपन्”ति.
तत्थ भिंसरूपन्ति किं नु ते ञाणं बलवजातिकं, तेनेतं जानासीति.
ब्राह्मणो “नाहं सब्बञ्ञुबुद्धो, ब्यञ्जनं अमक्खेत्वा तया कथितगाथानं पन मय्हं अत्थो उपट्ठाती”ति दीपेन्तो दसमं गाथमाह–
143. “न चेवहं तत्थ तदा अहोसिं, न चापि मे कोचि नं एतदक्खा;
गाथापदानञ्च सुभासितानं, अत्थं तदानेन्ति जनिन्द धीरा”ति.
तत्थ सुभासितानन्ति ब्यञ्जनं अमक्खेत्वा सुट्ठु भासितानं. अत्थं तदानेन्तीति यो तेसं अत्थो, तं आनेन्ति उपधारेन्तीति.
राजा तस्स तुस्सित्वा बहुं धनं अदासि. ततो पट्ठाय दानादिपुञ्ञाभिरतो अहोसि, मनुस्सापि पुञ्ञाभिरता हुत्वा मतमता सग्गमेव पूरयिंसु. अथेकदिवसं राजा “लक्खं विज्झिस्सामी”ति पुरोहितमादाय उय्यानं गतो. तदा सक्को देवराजा बहू नवे देवे च देवकञ्ञायो च दिस्वा “किं नु खो कारणन्”ति आवज्जेन्तो सरभमिगेन नरका उद्धरित्वा रञ्ञो सीलेसु पतिट्ठापितभावं ञत्वा “रञ्ञो आनुभावेन महाजनो पुञ्ञानि करोति, तेन देवलोको परिपूरति, इदानि खो पन राजा लक्खं विज्झितुं उय्यानं गतो, तं वीमंसित्वा सीहनादं नदापेत्वा सरभमिगस्स गुणं कथापेत्वा अत्तनो च सक्कभावं जानापेत्वा आकासे ठितो धम्मं देसेत्वा मेत्ताय चेव पञ्चन्नं सीलानञ्च गुणं कथेत्वा आगमिस्सामी”ति चिन्तेत्वा उय्यानं अगमासि. राजापि “लक्खं विज्झिस्सामी”ति धनुं आरोपेत्वा सरं सन्नय्हि. तस्मिं खणे सक्को रञ्ञो च लक्खस्स च अन्तरे अत्तनो आनुभावेन सरभं दस्सेसि. राजा तं दिस्वा सरं न मुञ्चि. अथ नं सक्को पुरोहितस्स सरीरे अधिमुच्चित्वा गाथं अभासि–
144. “आदाय पत्तिं परविरियघातिं, चापे सरं किं विचिकिच्छसे तुवं;
नुन्नो सरो सरभं हन्तु खिप्पं, अन्नञ्हि एतं वरपञ्ञ रञ्ञो”ति.
तत्थ पत्तिन्ति वाजपत्तेहि समन्नागतं. परविरियघातिन्ति परेसं वीरियघातकं. चापे सरन्ति एतं पत्तसहितं सरं चापे आदाय सन्नय्हित्वा इदानि त्वं किं विचिकिच्छसि. हन्तूति तया विस्सट्ठो हुत्वा एस सरो खिप्पं इमं सरभं हनतु. अन्नञ्हि एतन्ति वरपञ्ञ, महाराज, सरभो नाम रञ्ञो आहारो भक्खोति अत्थो.
ततो राजा गाथमाह–
145. “अद्धा पजानामि अहम्पि एतं, अन्नं मिगो ब्राह्मण खत्तियस्स;
पुब्बे कतञ्च अपचायमानो, तस्मा मिगं सरभं नो हनामी”ति.
तत्थ पुब्बे कतञ्चाति ब्राह्मण, अहमेतं एकंसेन जानामि यथा मिगो खत्तियस्स अन्नं, पुब्बे पन इमिना मय्हं कतगुणं पूजेमि, तस्मा तं न हनामीति.
ततो सक्को गाथाद्वयमाह–
146. “Neso migo mah±r±ja, asureso disampati;
एतं हन्त्वा मनुस्सिन्द, भवस्सु अमराधिपो.
147. “सचे च राजा विचिकिच्छसे तुवं, हन्तुं मिगं सरभं सहायकं;
सपुत्तदारो नरवीरसेट्ठ, गन्ता तुवं वेतरणिं यमस्सा”ति.
तत्थ असुरेसोति असुरो एसो, असुरजेट्ठको सक्को एसोति अधिप्पायेन वदति. अमराधिपोति त्वं एतं सक्कं मारेत्वा सयं सक्को देवराजा होहीति वदति. वेतरणिं यमस्साति “सचे एतं ‘सहायो मे’ति चिन्तेत्वा न मारेस्ससि, सपुत्तदारो यमस्स वेतरणिनिरयं गतो भविस्ससी”ति नं तासेसि.
ततो राजा द्वे गाथा अभासि–
148. “कामं अहं जानपदा च सब्बे, पुत्ता च दारा च सहायसङ्घा;
गच्छेमु तं वेतरणिं यमस्स, न त्वेव हञ्ञो मम पाणदो यो.
149. “अयं मिगो किच्छगतस्स मय्हं, एकस्स कत्ता विवनस्मि घोरे;
तं तादिसं पुब्बकिच्चं सरन्तो, जानं महाब्रह्मे कथं हनेय्यन्”ति.
तत्थ मम पाणदो योति ब्राह्मण, यो मम पाणददो येन मे पियं जीवितं दिन्नं, नरकं पविसन्तेन मया सो न त्वेव हञ्ञो न हनितब्बो, अवज्झो एसोति वदति. एकस्स कत्ता विवनस्मि घोरेति दारुणे अरञ्ञे पविट्ठस्स सतो एकस्स असहायकस्स मम कत्ता कारको जीवितस्स दायको, स्वाहं तं इमिना कतं तादिसं पुब्बकिच्चं सरन्तोयेव तं गुणं जानन्तोयेव कथं हनेय्यं.
अथ सक्को पुरोहितस्स सरीरतो अपगन्त्वा सक्कत्तभावं मापेत्वा आकासे ठत्वा रञ्ञो गुणं पकासेन्तो गाथाद्वयमाह–
150. “मित्ताभिराधी चिरमेव जीव, रज्जं इमं धम्मगुणे पसास;
नारीगणेहि परिचारियन्तो, मोदस्सु रट्ठे तिदिवेव वासवो.
151. “अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथी याचयोगो भवित्वा;
दत्वा च भुत्वा च यथानुभावं, अनिन्दितो सग्गमुपेहि ठानन्”ति.
तत्थ मित्ताभिराधीति मित्ते आराधेन्तो तोसेन्तो तेसु अदुब्भमानो. सब्बातिथीति सब्बे धम्मिकसमणब्राह्मणे अतिथी पाहुनकेयेव कत्वा परिहरन्तो याचितब्बयुत्तको हुत्वा. अनिन्दितोति दानादीनि पुञ्ञानि करणेन पमुदितो देवलोकेन अभिनन्दितो हुत्वा सग्गट्ठानं उपेहीति.
एवं वत्वा सक्को “अहं महाराजं तं परिग्गण्हितुं आगतो, त्वं अत्तानं परिग्गण्हितुं नादासि, अप्पमत्तो होही”ति तं ओवदित्वा सकट्ठानमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि सारिपुत्तो संखित्तेन भासितस्स वित्थारेन अत्थं जानातियेवा”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, पुरोहितो सारिपुत्तो, सरभमिगो पन अहमेव अहोसिन्”ति.

सरभमिगजातकवण्णना दसमा.

जातकुद्दानं–
अम्ब फन्दन जवन, नारद दूत कलिङ्गा;
अकित्ति तक्कारियं रुरु, सरभं दस तेरसे.

तेरसकनिपातवण्णना निट्ठिता.