[483] 10. सरभमिगजातकवण्णना

आसीसेथेव पुरिसोति इदं सत्था जेतवने विहरन्तो अत्तना संखित्तेन पुच्छितपञ्हस्स धम्मसेनापतिनो वित्थारेन ब्याकरणं आरब्भ कथेसि. कदा पन सत्था थेरं संखित्तेन पञ्हं पुच्छीति? देवोरोहने. तत्रायं सङ्खेपतो अनुपुब्बिकथा. राजगहसेट्ठिनो हि सन्तके चन्दनपत्ते आयस्मता पिण्डोलभारद्वाजेन इद्धिया गहिते सत्था भिक्खूनं इद्धिपाटिहारियकरणं पटिक्खिपि. तदा तित्थिया “पटिक्खित्तं समणेन गोतमेन इद्धिपाटिहारियकरणं, इदानि सयम्पि न करिस्सती”ति चिन्तेत्वा मङ्कुभूतेहि अत्तनो सावकेहि “किं, भन्ते, इद्धिया पत्तं न गण्हथा”ति वुच्चमाना “नेतं आवुसो, अम्हाकं दुक्करं, छवस्स पन दारुपत्तस्सत्थाय अत्तनो सण्हसुखुमगुणं को गिहीनं पकासेस्सतीति न गण्हिम्ह, समणा पन सक्यपुत्तिया लोलताय इद्धिं दस्सेत्वा गण्हिंसु. मा ‘अम्हाकं इद्धिकरणं भारो’ति चिन्तयित्थ, मयञ्हि तिट्ठन्तु समणस्स गोतमस्स सावका, आकङ्खमाना पन समणेन गोतमेन सद्धिं इद्धिं दस्सेस्साम, सचे हि समणो गोतमो एकं पाटिहारियं करिस्सति, मयं द्विगुणं करिस्सामा”ति कथयिंसु.
तं सुत्वा भिक्खू भगवतो आरोचेसुं “भन्ते, तित्थिया किर पाटिहारियं करिस्सन्ती”ति. सत्था “भिक्खवे, करोन्तु, अहम्पि करिस्सामी”ति आह. तं सुत्वा बिम्बिसारो आगन्त्वा भगवन्तं पुच्छि “भन्ते, पाटिहारियं किर करिस्सथा”ति? “आम, महाराजा”ति. “ननु, भन्ते, सिक्खापदं पञ्ञत्तन्”ति. “महाराज, तं मया सावकानं पञ्ञत्तं, बुद्धानं पन सिक्खापदं नाम नत्थि. “यथा हि, महाराज, तव उय्याने पुप्फफलं अञ्ञेसं वारितं, न तव, एवंसम्पदमिदं दट्ठब्बन्”ति. “कत्थ पन, भन्ते, पाटिहारियं करिस्सथा”ति? “सावत्थिनगरद्वारे कण्डम्बरुक्खमूले”ति. “अम्हेहि तत्थ किं कत्तब्बन्”ति? “नत्थि किञ्चि महाराजा”ति. पुनदिवसे सत्था कतभत्तकिच्चो चारिकं पक्कामि. मनुस्सा “कुहिं, भन्ते, सत्था गच्छती”ति पुच्छन्ति. “सावत्थिनगरद्वारे कण्डम्बरुक्खमूले तित्थियमद्दनं यमकपाटिहारियं कातुन्”ति तेसं भिक्खू कथयन्ति. महाजनो “अच्छरियरूपं किर पाटिहारियं भविस्सति, पस्सिस्साम नन्”ति घरद्वारानि छड्डेत्वा सत्थारा सद्धिंयेव अगमासि.
अञ्ञतित्थिया “मयम्पि समणस्स गोतमस्स पाटिहारियकरणट्ठाने पाटिहारियं करिस्सामा”ति उपट्ठाकेहि सद्धिं सत्थारमेव अनुबन्धिंसु. सत्था अनुपुब्बेन सावत्थिं गन्त्वा रञ्ञा “पाटिहारियं किर, भन्ते, करिस्सथा”ति पुच्छितो “करिस्सामी”ति वत्वा “कदा, भन्ते”ति वुत्ते “इतो सत्तमे दिवसे आसाळ्हिपुण्णमासियन्”ति आह. “मण्डपं करोमि भन्ते”ति? “अलं महाराज, मम पाटिहारियकरणट्ठाने सक्को देवराजा द्वादसयोजनिकं रतनमण्डपं करिस्सती”ति. “एतं कारणं नगरे उग्घोसापेमि, भन्ते”ति? “उग्घोसापेहि महाराजा”ति. राजा धम्मघोसकं अलङ्कतहत्थिपिट्ठिं आरोपेत्वा “भगवा किर सावत्थिनगरद्वारे कण्डम्बरुक्खमूले तित्थियमद्दनं पाटिहारियं करिस्सति इतो सत्तमे दिवसे”ति याव छट्ठदिवसा देवसिकं घोसनं कारेसि. तित्थिया “कण्डम्बरुक्खमूले किर करिस्सती”ति सामिकानं धनं दत्वा सावत्थिसामन्ते अम्बरुक्खे छिन्दापयिंसु. धम्मघोसको पुण्णमीदिवसे पातोव “अज्ज, भगवतो पाटिहारियं भविस्सती”ति उग्घोसेसि. देवतानुभावेन सकलजम्बुदीपे द्वारे ठत्वा उग्घोसितं विय अहोसि. ये ये गन्तुं चित्तं उप्पादेन्ति, ते ते सावत्थिं पत्तमेव अत्तानं पस्सिंसु, द्वादसयोजनिका परिसा अहोसि.
सत्था पातोव सावत्थिं पिण्डाय पविसितुं निक्खमि. कण्डो नाम उय्यानपालो पिण्डिपक्कमेव कुम्भपमाणं महन्तं अम्बपक्कं रञ्ञो हरन्तो सत्थारं नगरद्वारे दिस्वा “इदं तथागतस्सेव अनुच्छविकन्”ति अदासि. सत्था पटिग्गहेत्वा तत्थेव एकमन्तं निसिन्नो परिभुञ्जित्वा “आनन्द, इमं अम्बट्ठिं उय्यानपालकस्स इमस्मिं ठाने रोपनत्थाय देहि, एस कण्डम्बो नाम भविस्सती”ति आह. थेरो तथा अकासि. उय्यानपालो पंसुं वियूहित्वा रोपेसि. तङ्खणञ्ञेव अट्ठिं भिन्दित्वा मूलानि ओतरिंसु, नङ्गलसीसपमाणो रत्तङ्कुरो उट्ठहि, महाजनस्स ओलोकेन्तस्सेव पण्णासहत्थक्खन्धो पण्णासहत्थसाखो उब्बेधतो च हत्थसतिको अम्बरुक्खो सम्पज्जि, तावदेवस्स पुप्फानि च फलानि च उट्ठहिंसु. सो मधुकरपरिवुतो सुवण्णवण्णफलभरितो नभं पूरेत्वा अट्ठासि, वातप्पहरणकाले मधुरपक्कानि पतिंसु. पच्छा आगच्छन्ता भिक्खू परिभुञ्जित्वाव आगमिंसु.
सायन्हसमये सक्को देवराजा आवज्जेन्तो “सत्थु रतनमण्डपकरणं अम्हाकं भारो”ति ञत्वा विस्सकम्मदेवपुत्तं पेसेत्वा द्वादसयोजनिकं नीलुप्पलसञ्छन्नं सत्तरतनमण्डपं कारेसि. एवं दससहस्सचक्कवाळदेवता सन्निपतिंसु. सत्था तित्थियमद्दनं असाधारणं सावकेहि यमकपाटिहारियं कत्वा बहुजनस्स पसन्नभावं ञत्वा ओरुय्ह बुद्धासने निसिन्नो धम्मं देसेसि. वीसति पाणकोटियो अमतपानं पिविंसु. ततो “पुरिमबुद्धा पन पाटिहारियं कत्वा कत्थ गच्छन्ती”ति आवज्जेन्तो “तावतिंसभवनन्”ति ञत्वा बुद्धासना उट्ठाय दक्खिणपादं युगन्धरमुद्धनि ठपेत्वा वामपादेन सिनेरुमत्थकं अक्कमित्वा पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं उपगन्त्वा अन्तोतेमासं देवानं अभिधम्मपिटकं कथेसि. परिसा सत्थु गतट्ठानं अजानन्ती “दिस्वाव गमिस्सामा”ति तत्थेव तेमासं वसि. उपकट्ठाय पवारणाय महामोग्गल्लानत्थेरो गन्त्वा भगवतो आरोचेसि. अथ नं सत्था पुच्छि “कहं पन एतरहि सारिपुत्तो”ति? “एसो, भन्ते, पाटिहारिये पसीदित्वा पब्बजितेहि पञ्चहि भिक्खुसतेहि सद्धिं सङ्कस्सनगरद्वारे वसी”ति. “मोग्गल्लान, अहं इतो सत्तमे दिवसे सङ्कस्सनगरद्वारे ओतरिस्सामि, तथागतं दट्ठुकामा सङ्कस्सनगरे एकतो सन्निपतन्तू”ति. थेरो “साधू”ति पटिस्सुणित्वा आगन्त्वा परिसाय आरोचेत्वा सकलपरिसं सावत्थितो तिंसयोजनं सङ्कस्सनगरं एकमुहुत्तेनेव पापेसि.
सत्था वुत्थवस्सो पवारेत्वा “महाराज, मनुस्सलोकं गमिस्सामी”ति सक्कस्स आरोचेसि. सक्को विस्सकम्मं आमन्तेत्वा “दसबलस्स मनुस्सलोकगमनत्थाय तीणि सोपानानि करोही”ति आह. सो सिनेरुमत्थके सोपानसीसं सङ्कस्सनगरद्वारे धुरसोपानं कत्वा मज्झे मणिमयं, एकस्मिं पस्से रजतमयं, एकस्मिं पस्से सुवण्णमयन्ति तीणि सोपानानि मापेसि, सत्तरतनमया वेदिकापरिक्खेपा. सत्था लोकविवरणं पाटिहारियं कत्वा मज्झे मणिमयेन सोपानेन ओतरि. सक्को पत्तचीवरं अग्गहेसि, सुयामो वालबीजनिं, सहम्पति महाब्रह्मा छत्तं धारेसि, दससहस्सचक्कवाळदेवता दिब्बगन्धमालादीहि पूजयिंसु. सत्थारं धुरसोपाने पतिट्ठितं पठममेव सारिपुत्तत्थेरो वन्दि, पच्छा सेसपरिसा. तस्मिं समागमे सत्था चिन्तेसि “मोग्गल्लानो “इद्धिमा’ति पाकटो, उपालि ‘विनयधरो’ति. सारिपुत्तस्स पन महापञ्ञगुणो अपाकटो, ठपेत्वा मं अञ्ञो एतेन सदिसो समपञ्ञो नाम नत्थि, पञ्ञागुणमस्स पाकटं करिस्सामी”ति पठमं ताव पुथुज्जनानं विसये पञ्हं पुच्छि, तं पुथुज्जनाव कथयिंसु ततो सोतापन्नानं विसये पञ्हं पुच्छि, तम्पि सोतापन्नाव कथयिंसु, पुथुज्जना न जानिंसु. एवं सकदागामिविसये अनागामिविसये खीणासवविसये महासावकविसये च पञ्हं पुच्छि, तम्पि हेट्ठिमा हेट्ठिमा न जानिंसु, उपरिमा उपरिमाव कथयिंसु. अग्गसावकविसये पुट्ठपञ्हम्पि अग्गसावकाव कथयिंसु, अञ्ञे न जानिंसु. ततो सारिपुत्तत्थेरस्स विसये पञ्हं पुच्छि, तं थेरोव कथेसि, अञ्ञे न जानिंसु.
मनुस्सा “को नाम एस थेरो सत्थारा सद्धिं कथेसी”ति पुच्छित्वा “धम्मसेनापति सारिपुत्तत्थेरो नामा”ति सुत्वा “अहो महापञ्ञो”ति वदिंसु. ततो पट्ठाय देवमनुस्सानं अन्तरे थेरस्स महापञ्ञगुणो पाकटो जातो. अथ नं सत्था–
“ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा”ति. (सु. नि. 1044; चूळनि. अजितमाणवपुच्छा 63; नेत्ति. 14)–

बुद्धविसये पञ्हं पुच्छित्वा “इमस्स नु खो सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो”ति आह. थेरो पञ्हं ओलोकेत्वा “सत्था मं सेखासेखानं भिक्खूनं आगमनपटिपदं पुच्छती”ति पञ्हे निक्कङ्खो हुत्वा “आगमनपटिपदा नाम खन्धादिवसेन बहूहि मुखेहि सक्का कथेतुं, कतं नु खो कथेन्तो सत्थु अज्झासयं गण्हितुं सक्खिस्सामी”ति अज्झासये कङ्खि. सत्था “सारिपुत्तो पञ्हे निक्कङ्खो, अज्झासये पन मे कङ्खति, मया नये अदिन्ने कथेतुं न सक्खिस्सति, नयमस्स दस्सामी”ति नयं ददन्तो “भूतमिदं सारिपुत्त समनुपस्सा”ति आह. एवं किरस्स अहोसि “सारिपुत्तो मम अज्झासयं गहेत्वा कथेन्तो खन्धवसेन कथेस्सती”ति. थेरस्स सह नयदानेन सो पञ्हो नयसतेन नयसहस्सेन उपट्ठासि. सो सत्थारा दिन्ननये ठत्वा बुद्धविसये पञ्हं कथेसि.

सत्था द्वादसयोजनिकाय परिसाय धम्मं देसेसि. तिंस पाणकोटियो अमतपानं पिविंसु. सत्था परिसं उय्योजेत्वा चारिकं चरन्तो अनुपुब्बेन सावत्थिं गन्त्वा पुनदिवसे सावत्थियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो भिक्खूहि वत्ते दस्सिते गन्धकुटिं पाविसि. सायन्हसमये भिक्खू थेरस्स गुणकथं कथेन्ता धम्मसभायं निसीदिंसु “महापञ्ञो, आवुसो, सारिपुत्तो पुथुपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो दसबलेन संखित्तेन पुच्छितपञ्हं वित्थारेन कथेसी”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि एस संखित्तेन भासितस्स वित्थारेन अत्थं कथेसियेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सरभमिगयोनियं निब्बत्तित्वा अरञ्ञे वसति. राजा मिगवित्तको अहोसि थामसम्पन्नो, अञ्ञं मनुस्सं “मनुस्सो”तिपि न गणेति. सो एकदिवसं मिगवं गन्त्वा अमच्चे आह– “यस्स पस्सेन मिगो पलायति, तेन सो दण्डो दातब्बो”ति. ते चिन्तयिंसु “कदाचि वेमज्झे ठितमिगं विज्झन्ति, कदाचि उट्ठितं, कदाचि पलायन्तम्पि, अज्ज पन येन केनचि उपायेन रञ्ञो ठितट्ठानञ्ञेव आरोपेस्सामा”ति. चिन्तेत्वा च पन कतिकं कत्वा रञ्ञो धुरमग्गं अदंसु. ते महन्तं गुम्बं परिक्खिपित्वा मुग्गरादीहि भूमिं पोथयिंसु. पठममेव सरभमिगो उट्ठाय तिक्खत्तुं गुब्भं अनुपरिगन्त्वा पलायनोकासं ओलोकेन्तो सेसदिसासु मनुस्से बाहाय बाहं धनुना धनुं आहच्च निरन्तरे ठिते दिस्वा रञ्ञो ठितट्ठानेयेव ओकासं अद्दस. सो उम्मीलितेसु अक्खीसु वालुकं खिपमानो विय राजानं अभिमुखो अगमासि. राजा तं लहुसम्पत्तं दिस्वा सरं उक्खिपित्वा विज्झि. सरभमिगा नाम सरं वञ्चेतुं छेका होन्ति, सरे अभिमुखं आगच्छन्ते वेगं हापेत्वा तिट्ठन्ति, पच्छतो आगच्छन्ते वेगेन पुरतो जवन्ति, उपरिभागेनागच्छन्ते पिट्ठिं नामेन्ति, पस्सेनागच्छन्ते थोकं अपगच्छन्ति, कुच्छिं सन्धायागच्छन्ते परिवत्तित्वा पतन्ति, सरे अतिक्कन्ते वातच्छिन्नवलाहकवेगेन पलायन्ति.
सोपि राजा तस्मिं परिवत्तित्वा पतिते “सरभमिगो मे विद्धो”ति नादं मुञ्चि. सरभो उट्ठाय वातवेगेन पलायि. बलमण्डलं भिज्जित्वा उभोसु पस्सेसु ठित-अमच्चा सरभं पलायमानं दिस्वा एकतो हुत्वा पुच्छिंसु “मिगो कस्स ठितट्ठानं अभिरुही”ति? “रञ्ञो ठितट्ठानन्”ति “राजा ‘विद्धो मे’ति वदति, कोनेन विद्धो, निब्बिरज्झो भो अम्हाकं राजा, भूमिनेन विद्धा”ति ते नानप्पकारेन रञ्ञा सद्धिं केळिं करिंसु. राजा चिन्तेसि “इमे मं परिहसन्ति, न मम पमाणं जानन्ती”ति गाळ्हं निवासेत्वा पत्तिकोव खग्गं आदाय “सरभं गण्हिस्सामी”ति वेगेन पक्खन्दि. अथ नं दिस्वा तीणि योजनानि अनुबन्धि. सरभो अरञ्ञं पाविसि, राजापि पाविसि. तत्थ सरभमिगस्स गमनमग्गे सट्ठिहत्थमत्तो महापूतिपादनरकावाटो अत्थि, सो तिंसहत्थमत्तं उदकेन पुण्णो तिणेहि च पटिच्छन्नो. सरभो उदकगन्धं घायित्वाव आवाटभावं ञत्वा थोकं ओसक्कित्वा गतो. राजा पन उजुकमेव गच्छन्तो तस्मिं पति.