[482] 9. रुरुमिगराजजातकवण्णना

तस्स गामवरं दम्मीति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि. सो किर भिक्खूहि “बहूपकारो ते आवुसो, देवदत्तसत्था, त्वं तथागतं निस्साय पब्बज्जं लभि, तीणि पिटकानि उग्गण्हि, लाभसक्कारं पापुणी”ति वुत्तो “आवुसो, सत्थारा मम तिणग्गमत्तोपि उपकारो न कतो, अहं सयमेव पब्बजिं, सयं तीणि पिटकानि उग्गण्हिं, सयं लाभसक्कारं पापुणिन्”ति कथेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं “अकतञ्ञू आवुसो, देवदत्तो अकतवेदी”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, देवदत्तो इदानेव अकतञ्ञू, पुब्बेपि अकतञ्ञूयेव, पुब्बेपेस मया जीविते दिन्नेपि मम गुणमत्तं न जानाती”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एको असीतिकोटिविभवो सेट्ठि पुत्तं लभित्वा “महाधनको”तिस्स, नामं कत्वा “सिप्पं उग्गण्हन्तो मम पुत्तो किलमिस्सती”ति न किञ्चि सिप्पं उग्गण्हापेसि. सो गीतनच्चवादितखादनभोजनतो उद्धं न किञ्चि अञ्ञासि. तं वयप्पत्तं पतिरूपेन दारेन संयोजेत्वा मातापितरो कालमकंसु. सो तेसं अच्चयेन इत्थिधुत्तसुराधुत्तादीहि परिवुतो नानाब्यसनमुखेहि इणं आदाय तं दातुं असक्कोन्तो इणायिकेहि चोदियमानो चिन्तेसि “किं मय्हं जीवितेन, एकेनम्हि अत्तभावेन अञ्ञो विय जातो, मतं मे सेय्यो”ति. सो इणायिके आह– “तुम्हाकं इणपण्णानि गहेत्वा आगच्छथ, गङ्गातीरे मे निदहितं कुलसन्तकं धनं अत्थि, तं वो दस्सामी”ति. ते तेन सद्धिं अगमंसु. सो “इध धनन्”ति निधिट्ठानं आचिक्खन्तो विय “गङ्गायं पतित्वा मरिस्सामी”ति पलायित्वा गङ्गायं पति. सो चण्डसोतेन वुय्हन्तो कारुञ्ञरवं विरवि.
तदा महासत्तो रुरुमिगयोनियं निब्बत्तित्वा परिवारं छड्डेत्वा एककोव गङ्गानिवत्तने रमणीये सालमिस्सके सुपुप्फित-अम्बवने वसति उपोसथं उपवुत्थाय. तस्स सरीरच्छवि सुमज्जितकञ्चनपट्टवण्णा अहोसि, हत्थपादा लाखारसपरिकम्मकता विय, नङ्गुट्ठं चामरीनङ्गुट्ठं विय, सिङ्गानि रजतदामसदिसानि, अक्खीनि सुमज्जितमणिगुळिका विय, मुखं ओदहित्वा ठपितरत्तकम्बलगेण्डुकं विय. एवरूपं तस्स रूपं अहोसि. सो अड्ढरत्तसमये तस्स कारुञ्ञसद्दं सुत्वा “मनुस्ससद्दो सूयति, मा मयि धरन्ते मरतु, जीवितमस्स दस्सामी”ति चिन्तेत्वा सयनगुम्बा उट्ठाय नदीतीरं गन्त्वा “अम्भो पुरिस, मा भायि, जीवितं ते दस्सामी”ति अस्सासेत्वा सोतं छिन्दन्तो गन्त्वा तं पिट्ठियं आरोपेत्वा तीरं पापेत्वा अत्तनो वसनट्ठानं नेत्वा फलाफलानि दत्वा द्वीहतीहच्चयेन “भो पुरिस, अहं तं इतो अरञ्ञतो नीहरित्वा बाराणसिमग्गे ठपेस्सामि, त्वं सोत्थिना गमिस्ससि, अपिच खो पन त्वं ‘असुकट्ठाने नाम कञ्चनमिगो वसती’ति धनकारणा मं रञ्ञो चेव राजमहामत्तस्स च मा आचिक्खाही”ति आह. सो “साधु सामी”ति सम्पटिच्छि.
महासत्तो तस्स पटिञ्ञं गहेत्वा तं अत्तनो पिट्ठियं आरोपेत्वा बाराणसिमग्गे ओतारेत्वा निवत्ति. तस्स बाराणसिपविसनदिवसेयेव खेमा नाम रञ्ञो अग्गमहेसी पच्चूसकाले सुपिनन्ते सुवण्णवण्णं मिगं अत्तनो धम्मं देसेन्तं दिस्वा चिन्तेसि “सचे एवरूपो मिगो न भवेय्य, नाहं सुपिने पस्सेय्यं, अद्धा भविस्सति, रञ्ञो आरोचेस्सामी”ति. सा राजानं उपसङ्कमित्वा “महाराज, अहं सुवण्णवण्णं मिगं पस्सितुं इच्छामि, सुवण्णवण्णमिगस्स धम्मं सोतुकामाम्हि, लभिस्सामि चे, जीवेय्यं, नो चे, नत्थि मे जीवितन्”ति आह. राजा तं अस्सासेत्वा “सचे मनुस्सलोके अत्थि, लभिस्ससी”ति वत्वा ब्राह्मणे पक्कोसापेत्वा “सुवण्णवण्णा मिगा नाम होन्ती”ति पुच्छित्वा “आम, देव, होन्ती”ति सुत्वा अलङ्कतहत्थिक्खन्धे सुवण्णचङ्कोटके सहस्सथविकं ठपेत्वा यो सुवण्णवण्णं मिगं आचिक्खिस्सति, तस्स सद्धिं सहस्सथविकसुवण्णचङ्कोटकेन तञ्च हत्थिं ततो च उत्तरि दातुकामो हुत्वा सुवण्णपट्टे गाथं लिखापेत्वा एकं अमच्चं पक्कोसापेत्वा “एहि तात, मम वचनेन इमं गाथं नगरवासीनं कथेही”ति इमस्मिं जातके पठमं गाथमाह–
117. “तस्स गामवरं दम्मि, नारियो च अलङ्कता;
यो मे तं मिगमक्खाति, मिगानं मिगमुत्तमन्”ति.
अमच्चो सुवण्णपट्टं गहेत्वा सकलनगरे वाचापेसि. अथ सो सेट्ठिपुत्तो बाराणसिं पविसन्तोव तं कथं सुत्वा अमच्चस्स सन्तिकं गन्त्वा “अहं रञ्ञो एवरूपं मिगं आचिक्खिस्सामि, मं रञ्ञो दस्सेही”ति आह. अमच्चो हत्थिक्खन्धतो ओतरित्वा तं रञ्ञो सन्तिकं नेत्वा “अयं किर, देव, तं मिगं आचिक्खिस्सती”ति दस्सेसि. राजा “सच्चं अम्भो पुरिसा”ति पुच्छि. सो “सच्चं महाराज, त्वं एतं यसं मय्हं देही”ति वदन्तो दुतियं गाथमाह–
118. “मय्हं गामवरं देहि, नारियो च अलङ्कता;
अहं ते मिगमक्खिस्सं, मिगानं मिगमुत्तमन्”ति.
तं सुत्वा राजा तस्स मित्तदुब्भिस्स तुस्सित्वा “अब्भो कुहिं सो मिगो वसती”ति पुच्छित्वा “असुकट्ठाने नाम देवा”ति वुत्ते तमेव मग्गदेसकं कत्वा महन्तेन परिवारेन तं ठानं अगमासि. अथ नं सो मित्तदुब्भी “सेनं, देव, सन्निसीदापेही”ति वत्वा सन्निसिन्नाय सेनाय एसो, देव, सुवण्णमिगो एतस्मिं वने वसती”ति हत्थं पसारेत्वा आचिक्खन्तो ततियं गाथमाह–
119. “एतस्मिं वनसण्डस्मिं, अम्बा साला च पुप्फिता;
इन्दगोपकसञ्छन्ना, एत्थेसो तिट्ठते मिगो”ति.
तत्थ इन्दगोपकसञ्छन्नाति एतस्स वनसण्डस्स भूमि इन्दगोपकवण्णाय रत्ताय सुखसम्फस्साय तिणजातिया सञ्छन्ना, ससकुच्छि विय मुदुका, एत्थ एतस्मिं रमणीये वनसण्डे एसो तिट्ठतीति दस्सेति.
राजा तस्स वचनं सुत्वा अमच्चे आणापेसि “तस्स मिगस्स पलायितुं अदत्वा खिप्पं आवुधहत्थेहि पुरिसेहि सद्धिं वनसण्डं परिवारेथा”ति. ते तथा कत्वा उन्नदिंसु. राजा कतिपयेहि जनेहि सद्धिं एकमन्तं अट्ठासि, सोपिस्स अविदूरे अट्ठासि. महासत्तो तं सद्दं सुत्वा चिन्तेसि “महन्तो बलकायसद्दो, तम्हा मे पुरिसा भयेन उप्पन्नेन भवितब्बन्”ति सो उट्ठाय सकलपरिसं ओलोकेत्वा रञ्ञो ठितट्ठानं दिस्वा “रञ्ञो ठितट्ठानेयेव मे सोत्थि भविस्सति, एत्थेव मया गन्तुं वट्टती”ति चिन्तेत्वा राजाभिमुखो पायासि. राजा तं आगच्छन्तं दिस्वा “नागबलो मिगो अवत्थरन्तो विय आगच्छेय्य, सरं सन्नय्हित्वा इमं मिगं सन्तासेत्वा सचे पलायति, विज्झित्वा दुब्बलं कत्वा गण्हिस्सामी”ति धनुं आरोपेत्वा बोधिसत्ताभिमुखो अहोसि. तमत्थं पकासेन्तो सत्था इमं गाथाद्वयमाह–
120. “धनुं अद्वेज्झं कत्वान, उसुं सन्नय्हुपागमि;
मिगो च दिस्वा राजानं, दूरतो अज्झभासथ.
121. “आगमेहि महाराज, मा मं विज्झि रथेसभ;
को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो”ति.
तत्थ अद्वेज्झं कत्वानाति जियाय च सरेन च सद्धिं एकमेव कत्वा. सन्नय्हाति सन्नय्हित्वा. आगमेहीति “तिट्ठ, महाराज, मा मं विज्झि, जीवग्गाहमेव गण्हाही”ति मधुराय मनुस्सवाचाय अभासि.
राजा तस्स मधुरकथाय बन्धित्वा धनुं ओतारेत्वा गारवेन अट्ठासि. महासत्तोपि राजानं उपसङ्कमित्वा मधुरपटिसन्थारं कत्वा एकमन्तं अट्ठासि. महाजनोपि सब्बावुधानि छड्डेत्वा आगन्त्वा राजानं परिवारेसि. तस्मिं खणे महासत्तो सुवण्णकिङ्किणिकं चालेन्तो विय मधुरेन सरेन राजानं पुच्छि “को नु ते इदमक्खासि, एत्थेसो तिट्ठते मिगो”ति? तस्मिं खणे पापपुरिसो थोकं पटिक्कमित्वा सोतपथेव अट्ठासि. राजा “इमिना मे दस्सितो”ति कथेन्तो छट्ठं गाथमाह–
122. “एस पापचरो पोसो, सम्म तिट्ठति आरका;
सोयं मे इदमक्खासि, एत्थेसो तिट्ठते मिगो”ति.
तत्थ पापचरोति विस्सट्ठाचारो.
तं सुत्वा महासत्तो तं मित्तदुब्भिं गरहित्वा रञ्ञा सद्धिं सल्लपन्तो सत्तमं गाथमाह–
123. “सच्चं किरेव माहंसु, नरा एकच्चिया इध;
कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो”ति.
तत्थ निप्लवितन्ति उत्तारितं. एकच्चियोति एकच्चो पन मित्तदुब्भी पापपुग्गलो उदके पतन्तोपि उत्तारितो न त्वेव सेय्यो. कट्ठञ्हि नानप्पकारेन उपकाराय संवत्तति, मित्तदुब्भी पन पापपुग्गलो विनासाय, तस्मा ततो कट्ठमेव वरतरन्ति पोराणकपण्डिता कथयिंसु, मया पन तेसं वचनं न कतन्ति.
तं सुत्वा राजा इतरं गाथमाह–
124. “किं नु रुरु गरहसि मिगानं, किं पक्खीनं किं पन मानुसानं;
भयं हि मं विन्दतिनप्परूपं, सुत्वान तं मानुसिं भासमानन्”ति.
तत्थ मिगानन्ति मिगानमञ्ञतरं गरहसि, उदाहु पक्खीनं, मानुसानन्ति पुच्छि. भयञ्हि मं विन्दतीति भयं मं पटिलभति, अहं अत्तनि अनिस्सरो भयसन्तको विय होमि. अनप्परूपन्ति महन्तं.
ततो महासत्तो “महाराज, न मिगं, न पक्खिं गरहामि, मनुस्सं पन गरहामी”ति दस्सेन्तो नवमं गाथमाह–
125. “यमुद्धरिं वाहने वुय्हमानं, महोदके सलिले सीघसोते;
ततोनिदानं भयमागतं मम, दुक्खो हवे राज असब्भि सङ्गमो”ति.
तत्थ वाहनेति पतितपतिते वहितुं समत्थे गङ्गावहे. महोदके सलिलेति महा-उदके महासलिलेति अत्थो. उभयेनापि गङ्गावहस्सेव बहु-उदकतं दस्सेति. ततोनिदानन्ति महाराज, यो मय्हं तया दस्सितो पुरिसो, एसो मया गङ्गाय वुय्हमानो अड्ढरत्तसमये कारुञ्ञरवं विरवन्तो उद्धरितो, ततोनिदानं मे इदमज्ज भयं आगतं, असप्पुरिसेहि समागमो नाम दुक्खो, महाराजाति.
तं सुत्वा राजा तस्स कुज्झित्वा “एवं बहूपकारस्स नाम गुणं न जानाति, विज्झित्वा नं जीवितक्खयं पापेस्सामी”ति दसमं गाथमाह–
126. “सोहं चतुप्पत्तमिमं विहङ्गमं, तनुच्छिदं हदये ओस्सजामि;
हनामि तं मित्तदुब्भिं अकिच्चकारिं, यो तादिसं कम्मकतं न जाने”ति.
तत्थ चतुप्पत्तन्ति चतूहि वाजपत्तेहि समन्नागतं. विहङ्गमन्ति आकासगामिं. तनुच्छिदन्ति सरीरछिन्दनं. ओस्सजामीति एतस्स हदये विस्सज्जेमि.
ततो महासत्तो “मा एस मं निस्साय नस्सतू”ति चिन्तेत्वा एकादसमं गाथमाह–
127. “धीरस्स बालस्स हवे जनिन्द, सन्तो वधं नप्पसंसन्ति जातु;
कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स देहि;
अहञ्च ते कामकरो भवामी”ति.
तत्थ कामन्ति कामेन यथारुचिया अत्तनो घरं गच्छतु. यञ्चस्स भट्ठं तदेतस्स देहीति यञ्च तस्स “इदं नाम ते दस्सामी”ति तया कथितं, तं तस्स देहि. कामकरोति इच्छाकरो, यं इच्छसि, तं करोहि, मंसं वा मे खाद, कीळामिगं वा करोहि, सब्बत्थ ते अनुकूलवत्ती भविस्सामीति अत्थो.
तं सुत्वा राजा तुट्ठमानसो महासत्तस्स थुतिं करोन्तो अनन्तरं गाथमाह–
128. “अद्धा रुरू अञ्ञतरो सतं सो, यो दुब्भतो मानुसस्स न दुब्भि;
कामं घरं गच्छतु पापधम्मो, यञ्चस्स भट्ठं तदेतस्स दम्मि;
अहञ्च ते कामचारं ददामी”ति.
तत्थ सतं सोति अद्धा त्वं सतं पण्डितानं अञ्ञतरो. कामचारन्ति अहं तव धम्मकथाय पसीदित्वा तुय्हं कामचारं अभयं ददामि, इतो पट्ठाय तुम्हे निब्भया यथारुचिया विहरथाति महासत्तस्स वरं अदासि.
अथ नं महासत्तो “महाराज, मनुस्सा नाम अञ्ञं मुखेन भासन्ति, अञ्ञं कायेन करोन्ती”ति परिग्गण्हन्तो द्वे गाथा अभासि–
129. “सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;
मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.
130. “अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;
यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो”ति.
तं सुत्वा राजा “मिगराज, मा मं एवं मञ्ञि, अहञ्हि रज्जं जहन्तोपि न तुय्हं दिन्नवरं जहिस्सं, सद्दहथ, मय्हन्”ति वरं अदासि. महासत्तो तस्स सन्तिके वरं गण्हन्तो अत्तानं आदिं कत्वा सब्बसत्तानं अभयदानं वरं गण्हि. राजापि तं वरं दत्वा बोधिसत्तं नगरं नेत्वा महासत्तञ्च नगरञ्च अलङ्कारापेत्वा देविया धम्मं देसापेसि. महासत्तो देविं आदिं कत्वा रञ्ञो च राजपरिसाय च मधुराय मनुस्सभासाय धम्मं देसेत्वा राजानं दसहि राजधम्मेहि ओवदित्वा महाजनं अनुसासित्वा अरञ्ञं पविसित्वा मिगगणपरिवुतो वासं कप्पेसि. राजा “सब्बेसं सत्तानं अभयं दम्मी”ति नगरे भेरिं चरापेसि. ततो पट्ठाय मिगपक्खीनं कोचि हत्थं पसारेतुं समत्थो नाम नाहोसि. मिगगणो मनुस्सानं सस्सानि खादति, कोचि वारेतुं न सक्कोति. महाजनो राजङ्गणं गन्त्वा उपक्कोसि. तमत्थं पकासेन्तो सत्था इमं गाथमाह–
131. “समागता जानपदा, नेगमा च समागता;
मिगा सस्सानि खादन्ति, तं देवो पटिसेधतू”ति.
तत्थ तं देवोति तं मिगगणं देवो पटिसेधतूति.
तं सुत्वा राजा गाथाद्वयमाह–
132. “कामं जनपदो मासि, रट्ठञ्चापि विनस्सतु;
न त्वेवाहं रुरुं दुब्भे, दत्वा अभयदक्खिणं.
133. “मा मे जनपदो आसि, रट्ठञ्चापि विनस्सतु;
न त्वेवाहं मिगराजस्स, वरं दत्वा मुसा भणे”ति.
तत्थ मासीति कामं मय्हं जनपदो मा होतु. रुरुन्ति न त्वेव अहं सुवण्णवण्णस्स रुरुमिगराजस्स अभयदक्खिणं दत्वा दुब्भिस्सामीति.
महाजनो रञ्ञो वचनं सुत्वा किञ्चि वत्तुं अविसहन्तो पटिक्कमि. सा कथा वित्थारिका अहोसि. तं सुत्वा महासत्तो मिगगणं सन्निपातापेत्वा “इतो पट्ठाय मनुस्सानं सस्सानि मा खादथा”ति ओवदित्वा “अत्तनो खेत्तेसु पण्णसञ्ञं बन्धन्तू”ति मनुस्सानं घोसापेसि. ते तथा बन्धिंसु, ताय सञ्ञाय मिगा यावज्जतना सस्सानि न खादन्ति.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो अकतञ्ञूयेवा”ति वत्वा जातकं समोधानेसि “तदा सेट्ठिपुत्तो देवदत्तो अहोसि, राजा आनन्दो, रुरुमिगराजा पन अहमेव अहोसिन्”ति.

रुरुमिगराजजातकवण्णना नवमा.