एवञ्च पन वत्वा “आचरिय, वाचं अरक्खित्वा न केवलं त्वमेव दुक्खप्पत्तो, अञ्ञोपि दुक्खप्पत्तोयेवा”ति वत्वा अतीतं आहरित्वा दस्सेसि. पुब्बे किर बाराणसियं काळी नाम गणिका अहोसि, तस्सा तुण्डिलो नाम भाता. काळी एकदिवसं सहस्सं गण्हाति. तुण्डिलो पन इत्थिधुत्तो सुराधुत्तो अक्खधुत्तो अहोसि. सा तस्स धनं देति, सो लद्धं लद्धं विनासेति. सा तं वारेन्तीपि वारेतुं नासक्खि. सो एकदिवसं जूतपराजितो निवत्थवत्थानि दत्वा कटसारकखण्डं निवासेत्वा तस्सा गेहं आगमि ताय च दासियो आणत्ता होन्ति “तुण्डिलस्स आगतकाले किञ्चि अदत्वा गीवायं नं गहेत्वा नीहरेय्याथा”ति. ता तथा करिंसु. सो द्वारमूले रोदन्तो अट्ठासि. अथेको सेट्ठिपुत्तो निच्चकालं काळिया सहस्सं आहरापेन्तो दिस्वा “कस्मा तुण्डिल रोदसी”ति पुच्छि. “सामि, जूतपराजितो मम भगिनिया सन्तिकं आगतोम्हि, तं मं दासियो गीवायं गहेत्वा नीहरिंसू”ति. “तेन हि तिट्ठ, भगिनिया ते कथेस्सामी”ति सो गन्त्वा “भाता ते कटसारकखण्डं निवासेत्वा द्वारमूले ठितो, वत्थानिस्स किमत्थं न देसी”ति आह. “अहं ताव न देमि, सचे पन ते सिनेहो अत्थि, त्वं देही”ति. तस्मिं पन गणिकाय घरे इदंचारित्तं– आभतसहस्सतो पञ्चसतानि गणिकाय होन्ति, पञ्चसतानि वत्थगन्धमालमूलानि होन्ति. आगतपुरिसा तस्मिं घरे लद्धवत्थानि निवासेत्वा रत्तिं वसित्वा पुनदिवसे गच्छन्ता आभतवत्थानेव निवासेत्वा गच्छन्ति. तस्मा सो सेट्ठिपुत्तो ताय दिन्नवत्थानि निवासेत्वा अत्तनो साटके तुण्डिलस्स दापेसि. सो निवासेत्वा नदन्तो गज्जन्तो गन्त्वा सुरागेहं पाविसि. काळीपि दासियो आणापेसि “स्वे एतस्स गमनकाले वत्थानि अच्छिन्देय्याथा”ति. ता तस्स निक्खमनकाले इतो चितो च उपधावित्वा विलुम्पमाना साटके गहेत्वा “इदानि याहि कुमारा”ति नग्गं कत्वा विस्सज्जेसुं. सो नग्गोव निक्खमि. जनो परिहासं करोति. सो लज्जित्वा “मयावेतं कतं, अहमेव अत्तनो मुखं रक्खितुं नासक्खिन्”ति परिदेवि. इदं ताव दस्सेतुं ततियं गाथमाह–
106. “किमेवहं तुण्डिलमनुपुच्छिं, करेय्य सं भातरं काळिकायं;
नग्गोवहं वत्थयुगञ्च जीनो, अयम्पि अत्थो बहुतादिसोवा”ति.
तत्थ बहुतादिसोवाति सेट्ठिपुत्तो हि अत्तना कतेन दुक्खं पत्तो, त्वम्पि तस्मा अयम्पि तुय्हं दुक्खप्पत्ति अत्थो. बहूहि कारणेहि तादिसोव. अपरोपि बाराणसियं अजपालानं पमादेन गोचरभूमियं द्वीसु मेण्डेसु युज्झन्तेसु एको कुलिङ्गसकुणो “इमे दानि भिन्नेहि सीसेहि मरिस्सन्ति, वारेस्सामि तेति मातुला मा युज्झथा”ति वारेत्वा तेसं कथं अग्गहेत्वा युज्झन्तानञ्ञेव पिट्ठियम्पि सीसेपि निसीदित्वा याचित्वा वारेतुं असक्कोन्तो “तेन हि मं मारेत्वा युज्झथा”ति उभिन्नम्पि सीसन्तरं पाविसि. ते अञ्ञमञ्ञं युज्झिंसुयेव. सो सण्हकरणियं पिसितो विय अत्तना कतेनेव विनासं पत्तो. इदम्पि अपरं कारणं दस्सेतुं चतुत्थं गाथमाह–
107. “यो युज्झमानानमयुज्झमानो, मेण्डन्तरं अच्चुपती कुलिङ्गो;
सो पिंसितो मेण्डसिरेहि तत्थ, अयम्पि अत्थो बहुतादिसोवा”ति.
तत्थ मेण्डन्तरन्ति मेण्डानं अन्तरं. अच्चुपतीति अतिगन्त्वा उप्पति, आकासे सीसानं वेमज्झे अट्ठासीति अत्थो. पिंसितोति पीळितो. अपरेपि बाराणसिवासिनो गोपालका फलितं तालरुक्खं दिस्वा एकं तालफलत्थाय रुक्खं आरोपेसुं. तस्मिं फलानि पातेन्ते एको कण्हसप्पो वम्मिका निक्खमित्वा तालरुक्खं आरुहि. हेट्ठा पतिट्ठिता दण्डेहि पहरन्ता निवारेतुं नासक्खिंसु. ते “सप्पो तालं अभिरुहती”ति इतरस्स आचिक्खिंसु. सो भीतो महाविरवं विरवि. हेट्ठा ठिता एकं थिरसाटकं चतूसु कण्णेसु गहेत्वा “इमस्मिं साटके पता”ति आहंसु. सो पतन्तो चतुन्नम्पि अन्तरे साटकमज्झे पति. तस्स पन पातनवेगेन ते सन्धारेतुं असक्कोन्ता अञ्ञमञ्ञं सीसेहि पहरित्वा भिन्नेहि सीसेहि जीवितक्खयं पत्ता. इदम्पि कारणं दस्सेन्तो पञ्चमं गाथमाह–
108. “चतुरो जना पोत्थकमग्गहेसुं, एकञ्च पोसं अनुरक्खमाना;
सब्बेव ते भिन्नसिरा सयिंसु, अयम्पि अत्थो बहुतादिसोवा”ति.
तत्थ पोत्थकन्ति साणसाटकं. सब्बेव तेति तेपि चत्तारो जना अत्तना कतेनेव भिन्नसीसा सयिंसु. अपरेपि बाराणसिवासिनो एळकचोरा रत्तिं एकं अजं थेनेत्वा “दिवा अरञ्ञे खादिस्सामा”ति तस्सा अवस्सनत्थाय मुखं बन्धित्वा वेळुगुम्बे ठपेसुं. पुनदिवसे तं खादितुं गच्छन्ता आवुधं पमुस्सित्वा अगमंसु. ते “अजं मारेत्वा मंसं पचित्वा खादिस्साम, आहरथावुधन्”ति एकस्सपि हत्थे आवुधं अदिस्वा “विना आवुधेन एतं मारेत्वापि मंसं गहेतुं न सक्का, विस्सज्जेथ नं, पुञ्ञमस्स अत्थी”ति विस्सज्जेसुं. तदा एको नळकारो वेळुं गहेत्वा “पुनपि आगन्त्वा गहेस्सामी”ति नळकारसत्थं वेळुगुम्बन्तरे ठपेत्वा पक्कामि. अजा “मुत्ताम्ही”ति तुस्सित्वा वेळुमूले कीळमाना पच्छिमपादेहि पहरित्वा तं सत्थं पातेसि. चोरा सत्थसद्दं सुत्वा उपधारेन्ता तं दिस्वा तुट्ठमानसा अजं मारेत्वा मंसं खादिंसु. इति “सापि अजा अत्तना कतेनेव मता”ति दस्सेतुं छट्ठं गाथमाह–
109. “अजा यथा वेळुगुम्बस्मिं बद्धा, अवक्खिपन्ती असिमज्झगच्छि;
तेनेव तस्सा गलकावकन्तं, अयम्पि अत्थो बहुतादिसोवा”ति.
तत्थ अवक्खिपन्तीति कीळमाना पच्छिमपादे खिपन्ती. एवञ्च पन वत्वा “अत्तनो वचनं रक्खित्वा मितभाणिनो नाम मरणदुक्खा मुच्चन्ती”ति दस्सेत्वा किन्नरवत्थुं आहरि. बाराणसिवासी किरेको लुद्दको हिमवन्तं गन्त्वा एकेनुपायेन जयम्पतिके द्वे किन्नरे गहेत्वा आनेत्वा रञ्ञो अदासि. राजा अदिट्ठपुब्बे किन्नरे दिस्वा तुस्सित्वा “लुद्द, इमेसं को गुणो”ति पुच्छि. “देव, एते मधुरेन सद्देन गायन्ति, मनुञ्ञं नच्चन्ति, मनुस्सा एवं गायितुञ्च नच्चितुञ्च न जानन्ती”ति. राजा लुद्दस्स बहुं धनं दत्वा किन्नरे “गायथ नच्चथा”ति आह. किन्नरा “सचे मयं गायन्ता ब्यञ्जनं परिपुण्णं कातुं न सक्खिस्साम, दुग्गीतं होति, अम्हे गरहिस्सन्ति वधिस्सन्ति, बहुं कथेन्तानञ्च पन मुसावादोपि होती”ति मुसावादभयेन रञ्ञा पुनप्पुनं वुत्तापि न गायिंसु न नच्चिंसु. राजा कुज्झित्वा “इमे मारेत्वा मंसं पचित्वा आहरथा”ति आणापेन्तो सत्तमं गाथमाह–
110. “इमे न देवा न गन्धब्बपुत्ता, मिगा इमे अत्थवसं गता मे;
एकञ्च नं सायमासे पचन्तु, एकं पुनप्पातरासे पचन्तू”ति.
तत्थ मिगा इमेति इमे सचे देवा गन्धब्बा वा भवेय्युं, नच्चेय्युञ्चेव गायेय्युञ्च, इमे पन मिगा तिरच्छानगता. अत्थवसं गता मेति अत्थं पच्चासीसन्तेन लुद्देन आनीतत्ता अत्थवसेन मम हत्थं गता. एतेसु एकं सायमासे, एकं पातरासे पचन्तूति. किन्नरी चिन्तेसि “राजा कुद्धो निस्संसयं मारेस्सति, इदानि कथेतुं कालो”ति अट्ठमं गाथमाह–
111. “सतं सहस्सानि दुभासितानि, कलम्पि नाग्घन्ति सुभासितस्स;
दुब्भासितं सङ्कमानो किलेसो, तस्मा तुण्ही किम्पुरिसा न बाल्या”ति.
तत्थ सङ्कमानो किलेसोति कदाचि अहं भासमानो दुब्भासितं भासेय्यं, एवं दुब्भासितं सङ्कमानो किलिस्सति किलमति. तस्माति तेन कारणेन तुम्हाकं न गायिं, न बालभावेनाति. राजा किन्नरिया तुस्सित्वा अनन्तरं गाथमाह–
112. “या मेसा ब्याहासि पमुञ्चथेतं, गिरिञ्च नं हिमवन्तं नयन्तु;
इमञ्च खो देन्तु महानसाय, पातोव नं पातरासे पचन्तू”ति.
तत्थ या मेसाति या मे एसा. देन्तूति महानसत्थाय देन्तु. किन्नरो रञ्ञो वचनं सुत्वा “अयं मं अकथेन्तं अवस्सं मारेस्सति, इदानि कथेतुं वट्टती”ति इतरं गाथमाह–
113. “पज्जुन्ननाथा पसवो, पसुनाथा अयं पजा;
त्वं नाथोसि महाराज, नाथोहं भरियाय मे;
द्विन्नमञ्ञतरं ञत्वा, मुत्तो गच्छेय्य पब्बतन्”ति.
तत्थ पज्जुन्ननाथा पसवोति तिणभक्खा पसवो मेघनाथा नाम. पसुनाथा अयं पजाति अयं पन मनुस्सपजा पञ्चगोरसेन उपजीवन्ती पसुनाथा पसुपतिट्ठा. त्वं नाथोसीति त्वं मम पतिट्ठा असि. नाथोहन्ति मम भरियाय अहं नाथो, अहमस्सा पतिट्ठा. द्विन्नमञ्ञतरं ञत्वा, मुत्तो गच्छेय्य पब्बतन्ति अम्हाकं द्विन्नं अन्तरे एको एकं मतं ञत्वा सयं मरणतो मुत्तो हिमवन्तं गच्छेय्य, जीवमाना पन मयं अञ्ञमञ्ञं न जहाम, तस्मा सचेपि इमं हिमवन्तं पेसेतुकामो, मं पठमं मारेत्वा पच्छा पेसेहीति. एवञ्च पन वत्वा “महाराज, न मयं तव वचनं अकातुकामताय तुण्ही अहुम्ह, मयं कथाय पन दोसं दिस्वा न कथयिम्हा”ति दीपेन्तो इमं गाथाद्वयमाह–
114. “न वे निन्दा सुपरिवज्जयेथ, नाना जना सेवितब्बा जनिन्द;
येनेव एको लभते पसंसं, तेनेव अञ्ञो लभते निन्दितारं.
115. “सब्बो लोको परिचित्तो अतिचित्तो, सब्बो लोको चित्तवा सम्हि चित्ते;
पच्चेकचित्ता पुथु सब्बसत्ता, कस्सीध चित्तस्स वसेन वत्ते”ति.
तत्थ सुपरिवज्जयेथाति महाराज, निन्दा नाम सुखेन परिवज्जेतुं न सक्का. नाना जनाति नानाछन्दा जना. येनेवाति येन सीलादिगुणेन एको पसंसं लभति, तेनेव अञ्ञो निन्दितारं लभति. अम्हाकञ्हि किन्नरानं अन्तरे कथनेन पसंसं लभति, मनुस्सानं अन्तरे निन्दं, इति निन्दा नाम दुप्परिवज्जिया, स्वाहं कथं तव सन्तिका पसंसं लभिस्सामीति. सब्बो लोको परिचित्तोति महाराज, असप्पुरिसो नाम पाणातिपातादिचित्तेन, सप्पुरिसो पाणातिपाता वेरमणि आदिचित्तेन अतिचित्तोति, एवं सब्बो लोको परिचित्तो अतिचित्तोति अत्थो. चित्तवा सम्हि चित्तेति सब्बो पन लोको अत्तनो हीनेन वा पणीतेन वा चित्तेन चित्तवा नाम. पच्चेकचित्ताति पाटियेक्कचित्ता पुथुप्पभेदा सब्बे सत्ता. तेसु कस्सेकस्स तव वा अञ्ञस्स वा चित्तेन किन्नरी वा मादिसो वा अञ्ञो वा वत्तेय्य, तस्मा “अयं मम चित्तवसेन न वत्तती”ति, मा मय्हं कुज्झि. सब्बसत्ता हि अत्तनो चित्तवसेन गच्छन्ति, देवाति. किम्पुरिसो रञ्ञो धम्मं देसेसि. राजा “सभावमेव कथेति पण्डितो किन्नरो”ति सोमनस्सप्पत्तो हुत्वा ओसानगाथमाह–
116. “तुण्ही अहू किम्पुरिसो सभरियो, यो दानि ब्याहासि भयस्स भीतो;
सो दानि मुत्तो सुखितो अरोगो, वाचाकिरेवत्थवती नरानन्”ति.
तत्थ वाचाकिरेवत्थवती नरानन्ति वाचागिरा एव इमेसं सत्तानं अत्थवती हितावहा होतीति अत्थो. राजा किन्नरे सुवण्णपञ्जरे निसीदापेत्वा तमेव लुद्दं पक्कोसापेत्वा “गच्छ भणे, गहितट्ठानेयेव विस्सज्जेही”ति विस्सज्जापेसि. महासत्तोपि “आचरिय, एवं किन्नरा वाचं रक्खित्वा पत्तकाले कथितेन सुभासितेनेव मुत्ता, त्वं पन दुक्कथितेन महादुक्खं पत्तो”ति इदं उदाहरणं दस्सेत्वा “आचरिय, मा भायि, जीवितं ते अहं दस्सामी”ति अस्सासेसि, “अपिच खो पन तुम्हे मं रक्खेय्याथा”तिवुत्ते “न ताव नक्खत्तयोगो लब्भती”ति दिवसं वीतिनामेत्वा मज्झिमयामसमनन्तरे मतं एळकं आहरापेत्वा “ब्राह्मण, यत्थ कत्थचि गन्त्वा जीवाही”ति कञ्चि अजानापेत्वा उय्योजेत्वा एळकमंसेन बलिं कत्वा द्वारं पतिट्ठापेसि. सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि कोकालिको वाचाय हतोयेवा”ति वत्वा जातकं समोधानेसि– “तदा कळारपिङ्गलो कोकालिको अहोसि, तक्कारियपण्डितो पन अहमेव अहोसिन्”ति.
तक्कारियजातकवण्णना अट्ठमा.