[481] 8. तक्कारियजातकवण्णना
अहमेव दुब्भासितं भासि बालोति इदं सत्था जेतवने विहरन्तो कोकालिकं आरब्भ कथेसि. एकस्मिञ्हि अन्तोवस्से द्वे अग्गसावका गणं पहाय विवित्तावासं वसितुकामा सत्थारं आपुच्छित्वा कोकालिकरट्ठे कोकालिकस्स वसनट्ठानं गन्त्वा तं एवमाहंसु “आवुसो कोकालिक, तं निस्साय अम्हाकं, अम्हे च निस्साय तव फासुविहारो भविस्सति, इमं तेमासं इध वसेय्यामा”ति. “को पनावुसो, मं निस्साय तुम्हाकं फासुविहारो”ति. सचे त्वं आवुसो “द्वे अग्गसावका इध विहरन्ती”ति कस्सचि नारोचेय्यासि, मयं सुखं विहरेय्याम, अयं तं निस्साय अम्हाकं फासुविहारोति. “अथ तुम्हे निस्साय मय्हं को फासुविहारो”ति? “मयं तुय्हं अन्तोतेमासं धम्मं वाचेस्साम, धम्मकथं कथेस्साम, एस तुय्हं अम्हे निस्साय फासुविहारो”ति. “वसथावुसो, यथाज्झासयेना”ति. सो तेसं पतिरूपं सेनासनं अदासि. ते फलसमापत्तिसुखेन सुखं वसिंसु. कोचि नेसं तत्थ वसनभावं न जानाति. ते वुत्थवस्सा पवारेत्वा “आवुसो, तं निस्साय सुखं वुत्थाम्ह, सत्थारं वन्दितुं गच्छामा”ति तं आपुच्छिंसु. सो “साधू”ति सम्पटिच्छित्वा ते आदाय धुरगामे पिण्डाय चरि. थेरा कतभत्तकिच्चा गामतो निक्खमिंसु. कोकालिको ते उय्योजेत्वा निवत्तित्वा मनुस्सानं आरोचेसि “उपासका, तुम्हे तिरच्छानसदिसा, द्वे अग्गसावके तेमासं धुरविहारे वसन्ते न जानित्थ, इदानि ते गता”ति. मनुस्सा “कस्मा पन, भन्ते, अम्हाकं नारोचित्था”ति वत्वा बहुं सप्पितेलादिभेसज्जञ्चेव वत्थच्छादनञ्च गहेत्वा थेरे उपसङ्कमित्वा वन्दित्वा “खमथ नो, भन्ते, मयं तुम्हाकं अग्गसावकभावं न जानाम, अज्ज नो कोकालिकभदन्तस्स वचनेन ञाता, अम्हाकं अनुकम्पाय इमानि भेसज्जवत्थच्छादनानि गण्हथा”ति आहंसु. कोकालिको “थेरा अप्पिच्छा सन्तुट्ठा, इमानि वत्थानि अत्तना अग्गहेत्वा मय्हं दस्सन्ती”ति चिन्तेत्वा उपासकेहि सद्धिंयेव थेरानं सन्तिकं गतो. थेरा भिक्खुपरिपाचितत्ता ततो किञ्चि नेव अत्तना गण्हिंसु, न कोकालिकस्स दापेसुं. उपासका “भन्ते, इदानि अगण्हन्ता पुन अम्हाकं अनुकम्पाय इध आगच्छेय्याथा”ति याचिंसु. थेरा अनधिवासेत्वा सत्थु सन्तिकं अगमिंसु. कोकालिको “इमे थेरा अत्तना अगण्हन्ता मय्हं न दापेसुन्”ति आघातं बन्धि. थेरापि सत्थु सन्तिके थोकं वसित्वा अत्तनो परिवारे पञ्चभिक्खुसते च आदाय भिक्खुसहस्सेन सद्धिं चारिकं चरमाना कोकालिकरट्ठं पत्ता. ते उपासका पच्चुग्गमनं कत्वा थेरे आदाय तमेव विहारं नेत्वा देवसिकं महासक्कारं करिंसु. पहुतं भेसज्जवत्थच्छादनं उप्पज्जि, थेरेहि सद्धिं आगतभिक्खू चीवरानि विचारेन्ता सद्धिं आगतानं भिक्खूनञ्ञेव देन्ति कोकालिकस्स न देन्ति, थेरापि तस्स न दापेन्ति. कोकालिको चीवरं अलभित्वा “पापिच्छा सारिपुत्तमोग्गल्लाना, पुब्बे दीयमानं लाभं अग्गहेत्वा इदानि गण्हन्ति, पूरेतुं न सक्का, अञ्ञे न ओलोकेन्ती”ति थेरे अक्कोसति परिभासति. थेरा “अयं अम्हे निस्साय अकुसलं पसवती”ति सपरिवारा निक्खमित्वा “अञ्ञं, भन्ते, कतिपाहं वसथा”ति मनुस्सेहि याचियमानापि निवत्तितुं न इच्छिंसु. अथेको दहरो भिक्खु आह– “उपासका, कथं थेरा वसिस्सन्ति, तुम्हाकं कुलूपको थेरो इध इमेसं वासं न सहती”ति. ते तस्स सन्तिकं गन्त्वा “भन्ते, तुम्हे किर थेरानं इध वासं न सहथ, गच्छथ ने खमापेत्वा निवत्तेथ, सचे न निवत्तेथ, पलायित्वा अञ्ञत्थ वसथा”ति आहंसु. सो उपासकानं भयेन गन्त्वा थेरे याचि. थेरा “गच्छावुसो, न मयं निवत्तामा”ति पक्कमिंसु. सो थेरे निवत्तेतुं असक्कोन्तो विहारमेव पच्चागतो. अथ नं उपासका पुच्छिंसु “निवत्तिता ते, भन्ते, थेरा”ति. “निवत्तेतुं नासक्खिं आवुसो”ति. अथ नं “इमस्मिं पापधम्मे वसन्ते इध पेसला भिक्खू न वसिस्सन्ति, निक्कड्ढाम नन्”ति चिन्तेत्वा “भन्ते, मा त्वं इध वसि, अम्हे निस्साय तुय्हं किञ्चि नत्थी”ति आहंसु. सो तेहि निक्कड्ढितो पत्तचीवरमादाय जेतवनं गन्त्वा सत्थारं उपसङ्कमित्वा “पापिच्छा, भन्ते, सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता”ति आह. अथ नं सत्था “मा हेवं कोकालिक, अवच, मा हेवं कोकालिक अवच, पसादेहि कोकालिक, सारिपुत्तमोग्गल्लानेसु चित्तं, ते पेसला भिक्खू”ति वारेति. वारितोपि कोकालिको “तुम्हे, भन्ते, तुम्हाकं अग्गसावकानं सद्दहथ, अहं पच्चक्खतो अद्दसं, पापिच्छा एते पटिच्छन्नकम्मन्ता दुस्सीला”ति वत्वा यावततियं सत्थारा वारितोपि तथेव वत्वा उट्ठायासना पक्कामि. तस्स पक्कन्तमत्तस्सेव सकलसरीरे सासपमत्ता पिळका उट्ठहित्वा अनुपुब्बेन वड्ढित्वा बेळुवपक्कमत्ता हुत्वा भिज्जित्वा पुब्बलोहितानि पग्घरिंसु. सो नित्थुनन्तो वेदनाप्पत्तो जेतवनद्वारकोट्ठके निपज्जि. “कोकालिकेन द्वे अग्गसावका अक्कुट्ठा”ति याव ब्रह्मलोका एककोलाहलं अहोसि. अथस्स उपज्झायो तुरू नाम ब्रह्मा तं कारणं ञत्वा “थेरे खमापेस्सामी”ति आगन्त्वा आकासे ठत्वा “कोकालिक, फरुसं ते कम्मं कतं, अग्गसावके पसादेही”ति आह. “को पन त्वं आवुसो”ति? “तुरू ब्रह्मा नामाहन्”ति. “ननु त्वं, आवुसो, भगवता अनागामीति ब्याकतो, अनागामी च अनावत्तिधम्मो अस्मा लोकाति वुत्तं, त्वं सङ्कारट्ठाने यक्खो भविस्ससी”ति महाब्रह्मं अपसादेसि. सो तं अत्तनो वचनं गाहापेतुं असक्कोन्तो “तव वाचाय त्वञ्ञेव पञ्ञायिस्ससी”ति वत्वा सुद्धावासमेव गतो. कोकालिकोपि कालं कत्वा पदुमनिरये उप्पज्जि. तस्स तत्थ निब्बत्तभावं ञत्वा सहम्पतिब्रह्मा तथागतस्स आरोचेसि, सत्था भिक्खूनं आरोचेसि. भिक्खू तस्स अगुणं कथेन्ता धम्मसभायं कथं समुट्ठापेसुं “आवुसो, कोकालिको किर सारिपुत्तमोग्गल्लाने अक्कोसित्वा अत्तनो मुखं निस्साय पदुमनिरये उप्पन्नो”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव कोकालिको वचनेन हतो अत्तनो मुखं निस्साय दुक्खं अनुभोति, पुब्बेपि एस अत्तनो मुखं निस्साय दुक्खं अनुभोसियेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितो पिङ्गलो निक्खन्तदाठो अहोसि. तस्स ब्राह्मणी अञ्ञेन ब्राह्मणेन सद्धिं अतिचरि, सोपि तादिसोव. पुरोहितो ब्राह्मणिं पुनप्पुनं वारेन्तोपि वारेतुं असक्कोन्तो चिन्तेसि “इमं मम वेरिं सहत्था मारेतुं न सक्का, उपायेन नं मारेस्सामी”ति. सो राजानं उपसङ्कमित्वा आह “महाराज, तव नगरं सकलजम्बुदीपे अग्गनगरं, त्वं अग्गराजा, एवं अग्गरञ्ञो नाम तव दक्खिणद्वारं दुयुत्तं अवमङ्गलन्”ति. “आचरिय, इदानि किं कातब्बन्”ति? “मङ्गलं कत्वा योजेतब्बन्”ति. “किं लद्धुं वट्टती”ति. “पुराणद्वारं हारेत्वा मङ्गलयुत्तानि दारूनि गहेत्वा नगरपरिग्गाहकानं भूतानं बलिं दत्वा मङ्गलनक्खत्तेन पतिट्ठापेतुं वट्टती”ति. “तेन हि एवं करोथा”ति. तदा बोधिसत्तो तक्कारियो नाम माणवो हुत्वा तस्स सन्तिके सिप्पं उग्गण्हाति. पुरोहितो पुराणद्वारं हारेत्वा नवं निट्ठापेत्वा राजानं आह– “निट्ठितं, देव, द्वारं, स्वे भद्दकं नक्खत्तं, तं अनतिक्कमित्वा बलिं कत्वा द्वारं पतिट्ठापेतुं वट्टती”ति. “आचरिय, बलिकम्मत्थाय किं लद्धुं वट्टती”ति? “देव, महेसक्खं द्वारं महेसक्खाहि देवताहि परिग्गहितं, एकं पिङ्गलं निक्खन्तदाठं उभतोविसुद्धं ब्राह्मणं मारेत्वा तस्स मंसलोहितेन बलिं कत्वा सरीरं हेट्ठा खिपित्वा द्वारं पतिट्ठापेतब्बं, एवं तुम्हाकञ्च नगरस्स च वुड्ढि भविस्सती”ति. “साधु आचरिय, एवरूपं ब्राह्मणं मारेत्वा द्वारं पतिट्ठापेही”ति. सो तुट्ठमानसो “स्वे पच्चामित्तस्स पिट्ठिं पस्सिस्सामी”ति उस्साहजातो अत्तनो गेहं गन्त्वा मुखं रक्खितुं असक्कोन्तो तुरिततुरितो भरियं आह– “पापे चण्डालि इतो पट्ठाय केन सद्धिं अभिरमिस्ससि, स्वे ते जारं मारेत्वा बलिकम्मं करिस्सामी”ति. “निरपराधं किंकारणा मारेस्ससी”ति? राजा “कळारपिङ्गलस्स ब्राह्मणस्स मंसलोहितेन बलिकम्मं कत्वा नगरद्वारं पतिट्ठापेही”ति आह, “जारो च ते कळारपिङ्गलो, तं मारेत्वा बलिकम्मं करिस्सामी”ति. सा जारस्स सन्तिकं सासनं पाहेसि “राजा किर कळारपिङ्गलं ब्राह्मणं मारेत्वा बलिं कातुकामो, सचे जीवितुकामो, अञ्ञेपि तया सदिसे ब्राह्मणे गहेत्वा कालस्सेव पलायस्सू”ति. सो तथा अकासि. तं नगरे पाकटं अहोसि, सकलनगरतो सब्बे कळारपिङ्गला पलायिंसु. पुरोहितो पच्चामित्तस्स पलातभावं अजानित्वा पातोव राजानं उपसङ्कमित्वा “देव, असुकट्ठाने कळारपिङ्गलो ब्राह्मणो अत्थि, तं गण्हापेथा”ति आह. राजा अमच्चे पेसेसि. ते तं अपस्सन्ता आगन्त्वा “पलातो किरा”ति आरोचेसुं. “अञ्ञत्थ उपधारेथा”ति सकलनगरं उपधारेन्तापि न पस्सिंसु. ततो “अञ्ञं उपधारेथा”ति वुत्ते “देव, ठपेत्वा पुरोहितं अञ्ञो एवरूपो नत्थी”ति वदिंसु. पुरोहितं न सक्का मारेतुन्ति. “देव, किं कथेथ, पुरोहितस्स कारणा अज्ज द्वारे अप्पतिट्ठापिते नगरं अगुत्तं भविस्सति, आचरियो कथेन्तो “अज्ज नक्खत्तं अतिक्कमित्वा इतो संवच्छरच्चयेन नक्खत्तं लभिस्सती”ति कथेसि, संवच्छरं नगरे अद्वारके पच्चत्थिकानं ओकासो भविस्सति, इमं मारेत्वा अञ्ञेन ब्यत्तेन ब्राह्मणेन बलिकम्मं कारेत्वा द्वारं पतिट्ठापेस्सामा”ति. “अत्थि पन अञ्ञो आचरियसदिसो पण्डितो ब्राह्मणो”ति? “अत्थि देव, तस्स अन्तेवासी तक्कारियमाणवो नाम, तस्स पुरोहितट्ठानं दत्वा मङ्गलं करोथा”ति. राजा तं पक्कोसापेत्वा सम्मानं कारेत्वा पुरोहितट्ठानं दत्वा तथा कातुं आणापेसि. सो महन्तेन परिवारेन नगरद्वारं अगमासि. पुरोहितं राजानुभावेन बन्धित्वा आनयिंसु. महासत्तो द्वारट्ठपनट्ठाने आवाटं खणापेत्वा साणिं परिक्खिपापेत्वा आचरियेन सद्धिं अन्तोसाणियं अट्ठासि. आचरियो आवाटं ओलोकेत्वा अत्तनो पतिट्ठं अलभन्तो “अत्थो ताव मे निप्फादितो अहोसि, बालत्ता पन मुखं रक्खितुं असक्कोन्तो वेगेन पापित्थिया कथेसिं, अत्तनाव अत्तनो वधो आभतो”ति महासत्तं आलपन्तो पठमं गाथमाह–
104. “अहमेव दुब्भासितं भासि बालो, भेकोवरञ्ञे अहिमव्हायमानो;
तक्कारिये सोब्भमिमं पतामि, न किरेव साधु अतिवेलभाणी”ति.
तत्थ दुब्भासितं भासीति दुब्भासितं भासिं. भेकोवाति यथा अरञ्ञे मण्डूको वस्सन्तो अत्तनो खादकं अहिं अव्हायमानो दुब्भासितं भासति नाम, एवं अहमेव दुब्भासितं भासिं. तक्कारियेति तस्स नामं, तक्कारियाति इत्थिलिङ्गं नामं, तेनेव तं आलपन्तो एवमाह. तं सुत्वा महासत्तो दुतियं गाथमाह–
105. “पप्पोति मच्चो अतिवेलभाणी, बन्धं वधं सोकपरिद्दवञ्च;
अत्तानमेव गरहासि एत्थ, आचेर यं तं निखणन्ति सोब्भे”ति.
तत्थ अतिवेलभाणीति वेलातिक्कन्तं पमाणातिक्कन्तं कत्वा कथनं नाम न साधु, अतिवेलभाणी पुरिसो न साधूति अत्थो. सोकपरिद्दवञ्चाति आचरिय, एवमेव अतिवेलभाणी पुरिसो वधं बन्धञ्च सोकञ्च महन्तेन सद्देन परिदेवञ्च पप्पोति. गरहासीति परं अगरहित्वा अत्तानंयेव गरहेय्यासि. एत्थाति एतस्मिं कारणे. आचेर यं तन्ति आचरिय, येन कारणेन तं निखणन्ति सोब्भे, तं तयाव कतं, तस्मा अत्तानमेव गरहेय्यासीति वदति.