[480] 7. अकित्तिजातकवण्णना
अकित्तिं दिस्वा सम्मन्तन्ति इदं सत्था जेतवने विहरन्तो एकं सावत्थिवासिं दानपतिं उपासकं आरब्भ कथेसि. सो किर सत्थारं निमन्तेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा परियोसानदिवसे अरियसङ्घस्स सब्बपरिक्खारे अदासि. अथस्स सत्था परिसमज्झेयेव अनुमोदनं करोन्तो “उपासक, महा ते परिच्चागो, अहो दुक्करं तया कतं, अयञ्हि दानवंसो नाम पोराणकपण्डितानं वंसो, दानं नाम गिहिनापि पब्बजितेनापि दातब्बमेव. पोराणकपण्डिता पन पब्बजित्वा अरञ्ञे वसन्तापि अलोणकं विधूपनं उदकमत्तसित्तं कारपण्णं खादमानापि सम्पत्तयाचकानं यावदत्थं दत्वा सयं पीतिसुखेन यापयिंसू”ति वत्वा “भन्ते, इदं ताव सब्बपरिक्खारदानं महाजनस्स पाकटं, तुम्हेहि वुत्तं अपाकटं, तं नो कथेथा”ति तेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवस्स ब्राह्मणमहासालस्स कुले निब्बत्ति, “अकित्ती”तिस्स नामं करिंसु. तस्स पदसा गमनकाले भगिनीपि जायि, “यसवती”तिस्सा नामं करिंसु. महासत्तो सोळसवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागमि. अथस्स मातापितरो कालमकंसु. सो तेसं पेतकिच्चानि कारेत्वा धनविलोकनं करोन्तो “असुको नाम एत्तकं धनं सण्ठपेत्वा अतीतो, असुको एत्तकन्”ति वचनं सुत्वा संविग्गमानसो हुत्वा “इदं धनमेव पञ्ञायति, न धनस्स संहारका, सब्बे इमं धनं पहायेव गता, अहं पन तं आदाय गमिस्सामी”ति भगिनिं पक्कोसापेत्वा “त्वं इमं धनं पटिपज्जाही”ति आह “तुम्हाकं पन को अज्झासयो”ति? “पब्बजितुकामोम्ही”ति. “भातिक, अहं तुम्हेहि छड्डितं खेळं न सिरसा सम्पटिच्छामि, न मे इमिना अत्थो, अहम्पि पब्बजिस्सामी”ति. सो राजानं आपुच्छित्वा भेरिं चरापेसि “धनेन अत्थिका अकित्तिपण्डितस्स गेहं आगच्छन्तू”ति. सो सत्ताहं महादानं पवत्तेत्वा धने अखीयमाने चिन्तेसि “इमे सङ्खारा खीयन्ति, किं मे धनकीळाय, अत्थिका तं गण्हिस्सन्ती”ति निवेसनद्वारं विवरित्वा “दिन्नञ्ञेव हरन्तू”ति सहिरञ्ञसुवण्णं गेहं पहाय ञातिमण्डलस्स परिदेवन्तस्स भगिनिं गहेत्वा बाराणसितो निक्खमि. येन द्वारेन निक्खमि, तं अकित्तिद्वारं नाम जातं, येन तित्थेन नदिं ओतिण्णो, तम्पि अकित्तितित्थं नाम जातं. सो द्वे तीणि योजनानि गन्त्वा रमणीये ठाने पण्णसालं कत्वा भगिनिया सद्धिं पब्बजि. तस्स पब्बजितकालतो पट्ठाय बहुगामनिगमराजधानिवासिनो पब्बजिंसु. महापरिवारो अहोसि, महालाभसक्कारो निब्बत्ति, बुद्धुप्पादकालो विय पवत्ति. अथ महासत्तो “अयं लाभसक्कारो महा, परिवारोपि महन्तो, मया एककेनेव विहरितुं वट्टती”ति चिन्तेत्वा अवेलाय अन्तमसो भगिनिम्पि अजानापेत्वा एककोव निक्खमित्वा अनुपुब्बेन दमिळरट्ठं पत्वा कावीरपट्टनसमीपे उय्याने विहरन्तो झानाभिञ्ञायो निब्बत्तेसि. तत्रापिस्स महालाभसक्कारो उप्पज्जि. सो तं जिगुच्छित्वा छड्डेत्वा आकासेन गन्त्वा नागदीपसमीपे कारदीपे ओतरि. तदा कारदीपो अहिदीपो नाम अहोसि. सो तत्थ महन्तं काररुक्खं उपनिस्साय पण्णसालं मापेत्वा वासं कप्पेसि. तत्थ तस्स वसनभावं न कोचि जानाति. अथस्स भगिनी भातरं गवेसमाना अनुपुब्बेन दमिळरट्ठं पत्वा तं अदिस्वा तेन वसितट्ठानेयेव वसि, झानं पन निब्बत्तेतुं नासक्खि. महासत्तो अप्पिच्छताय कत्थचि अगन्त्वा तस्स रुक्खस्स फलकाले फलानि खादति, पत्तकाले पत्तानि उदकसित्तानि खादति. तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को “को नु खो मं ठाना चावेतुकामो”ति आवज्जेन्तो अकित्तिपण्डितं दिस्वा “किमत्थं एस तापसो सीलानि रक्खति, सक्कत्तं नु खो पत्थेति, उदाहु अञ्ञं, वीमिंसिस्सामि नं. अयञ्हि दुक्खेन जीविकं कप्पेसि, उदकसित्तानि कारपण्णानि खादति, सचे सक्कत्तं पत्थेति, अत्तनो सित्तपत्तानि मय्हं दस्सति, नो चे, न दस्सती”ति ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि. बोधिसत्तो कारपण्णानि सेदेत्वा ओतारेत्वा “सीतलभूतानि खादिस्सामी”ति पण्णसालद्वारे निसीदि. अथस्स पुरतो सक्को भिक्खाय अट्ठासि. महासत्तो तं दिस्वा सोमनस्सप्पत्तो हुत्वा “लाभा वत मे, योहं याचकं पस्सामि, अज्ज मे मनोरथं मत्थकं पापेत्वा दानं दस्सामी”ति पक्कभाजनेनेव आदाय गन्त्वा “इदं मे दानं सब्बञ्ञुतञ्ञाणस्स पच्चयो होतू”ति अत्तनो असेसेत्वाव तस्स भाजने पक्खिपि. ब्राह्मणो तं गहेत्वा थोकं गन्त्वा अन्तरधायि. महासत्तोपि तस्स दत्वा पुन अपचित्वा पीतिसुखेनेव वीतिनामेत्वा पुनदिवसे पचित्वा तत्थेव पण्णसालद्वारे निसीदि. सक्को पुन ब्राह्मणवेसेन अगमासि. पुनपिस्स दत्वा महासत्तो तथेव वीतिनामेसि. ततियदिवसेपि तथेव दत्वा “अहो मे लाभा वत, कारपण्णानि निस्साय महन्तं पुञ्ञं पसुतन्”ति सोमनस्सप्पत्तो तयो दिवसे अनाहारताय दुब्बलोपि समानो मज्झन्हिकसमये पण्णसालतो निक्खमित्वा दानं आवज्जेन्तो पण्णसालद्वारे निसीदि. सक्कोपि चिन्तेसि “अयं ब्राह्मणो तयो दिवसे निराहारो हुत्वा एवं दुब्बलोपि दानं देन्तो तुट्ठचित्तोव देति, चित्तस्स अञ्ञथत्तम्पि नत्थि, अहं इमं ‘इदं नाम पत्थेत्वा देती’ति न जानामि, पुच्छित्वा अज्झासयमस्स सुत्वा दानकारणं जानिस्सामी”ति. सो मज्झन्हिके वीतिवत्ते महन्तेन सिरिसोभग्गेन गगनतले तरुणसूरियो विय जलमानो आगन्त्वा महासत्तस्स पुरतोव ठत्वा “अम्भो तापस, एवं उण्हवाते पहरन्ते एवरूपे लोणजलपरिक्खित्ते अरञ्ञे किमत्थं तपोकम्मं करोसी”ति पुच्छि. तमत्थं पकासेन्तो सत्था पठमं गाथमाह–
83. “अकित्तिं दिस्वा सम्मन्तं, सक्को भूतपती ब्रवि;
किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनी”ति.
तत्थ किं पत्थयन्ति किं मनुस्ससम्पत्तिं पत्थेन्तो, उदाहु सक्कसम्पत्ति-आदीनं अञ्ञतरन्ति. महासत्तो तं सुत्वा सक्कभावञ्चस्स ञत्वा “नाहं एता सम्पत्तियो पत्थेमि, सब्बञ्ञुतं पन पत्थेन्तो तपोकम्मं करोमी”ति पकासेतुं दुतियं गाथमाह–
84. “दुक्खो पुनब्भवो सक्क, सरीरस्स च भेदनं;
सम्मोहमरणं दुक्खं, तस्मा सम्मामि वासवा”ति.
तत्थ तस्माति यस्मा पुनप्पुनं जाति खन्धानं भेदनं सम्मोहमरणञ्च दुक्खं, तस्मा यत्थेतानि नत्थि, तं निब्बानं पत्थेन्तो इध सम्मामीति एवं अत्तनो निब्बानज्झासयतं दीपेति. तं सुत्वा सक्को तुट्ठमानसो “सब्बभवेसु किरायं उक्कण्ठितो निब्बानत्थाय अरञ्ञे विहरति, वरमस्स दस्सामी”ति वरेन निमन्तेन्तो ततियं गाथमाह–
85. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसी”ति.
तत्थ यं किञ्चि मनसिच्छसीति यं मनसा इच्छसि, तं दम्मि, वरं गण्हाहीति. महासत्तो वरं गण्हन्तो चतुत्थं गाथमाह–
86. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
येन पुत्ते च दारे च, धनधञ्ञं पियानि च;
लद्धा नरा न तप्पन्ति, सो लोभो न मयी वसे”ति.
तत्थ वरञ्चे मे अदोति सचे वरं मय्हं देसि. पियानि चाति अञ्ञानि च यानि पियभण्डानि. न तप्पन्तीति पुनप्पुनं पुत्तादयो पत्थेन्तियेव, न तित्तिं उपगच्छन्ति. न मयी वसेति मयि मा वसतु मा उप्पज्जतु. अथस्स सक्को तुस्सित्वा उत्तरिम्पि वरं देन्तो महासत्तो च वरं गण्हन्तो इमा गाथा अभासिंसु–
87. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
88. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
खेत्तं वत्थुं हिरञ्ञञ्च, गवास्सं दासपोरिसं;
येन जातेन जीयन्ति, सो दोसो न मयी वसे.
89. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
90. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
बालं न पस्से न सुणे, न च बालेन संवसे;
बालेनल्लापसल्लापं, न करे न च रोचये.
91. “किं नु ते अकरं बालो, वद कस्सप कारणं;
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.
92. “अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति, साधु तस्स अदस्सनं.
93. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
94. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
धीरं पस्से सुणे धीरं, धीरेन सह संवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
95. “किं नु ते अकरं धीरो, वद कस्सप कारणं;
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.
96. “नयं नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो.
97. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
98. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
ततो रत्या विवसाने, सूरियुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.
99. “ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, एतं सक्क वरं वरे.
100. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं कस्सप ते दम्मि, यं किञ्चि मनसिच्छसि.
101. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
न मं पुन उपेय्यासि, एतं सक्क वरं वरे.
102. “बहूहि वतचरियाहि, नरा च अथ नारियो;
दस्सनं अभिकङ्खन्ति, किं नु मे दस्सने भयं.
103. “तं तादिसं देववण्णं, सब्बकामसमिद्धिनं;
दिस्वा तपो पमज्जेय्यं, एतं ते दस्सने भयन्”ति.
तत्थ येन जातेनाति येन चित्तेन जातेन कुद्धा सत्ता पाणवधादीनं कतत्ता राजदण्डवसेन विसखादनादीहि वा अत्तनो मरणवसेन एतानि खेत्तादीनि जीयन्ति, सो दोसो मयि न वसेय्याति याचति. न सुणेति असुकट्ठाने नाम वसतीतिपि इमेहि कारणेहि न सुणेय्यं. किं नु ते अकरन्ति किं नु तव बालेन माता मारिता, उदाहु तव पिता, अञ्ञं वा पन ते किं नाम अनत्थं बालो अकरं. अनयं नयतीति अकारणं “कारणन्”ति गण्हाति, पाणातिपातादीनि कत्वा जीविकं कप्पेस्सामीति एवरूपानि अनत्थकम्मानि चिन्तेति. अधुरायन्ति सद्धाधुरसीलधुरपञ्ञाधुरेसु अयोजेत्वा अयोगे नियुञ्जति. दुन्नयो सेय्यसो होतीति दुन्नयोव तस्स सेय्यो होति. पञ्च दुस्सीलकम्मानि समादाय वत्तनमेव सेय्योति गण्हाति, हितपटिपत्तिया वा दुन्नयो होति नेतुं असक्कुणेय्यो. सम्मा वुत्तोति हेतुना कारणेन वुत्तो कुप्पति. विनयन्ति “एवं अभिक्कमितब्बन्”ति-आदिकं आचारविनयं न जानाति, ओवादञ्च न सम्पटिच्छति. साधु तस्साति एतेहि कारणेहि तस्स अदस्सनमेव साधु. सूरियुग्गमनं पतीति सूरियुग्गमनवेलाय. दिब्बा भक्खाति दिब्बभोजनं याचकाति तस्स दिब्बभोजनस्स पटिग्गाहका. वतचरियाहीति दानसील-उपोसथकम्मेहि. दस्सनं अभिकङ्खन्तीति दस्सनं मम अभिकङ्खन्ति. तं तादिसन्ति एवरूपं दिब्बालङ्कारविभूसितं. पमज्जेय्यन्ति पमादं आपज्जेय्यं. तव सिरिसम्पत्तिं पत्थेय्यं, एवं निब्बानत्थाय पवत्तिते तपोकम्मे सक्कट्ठानं पत्थेन्तो पमत्तो नाम भवेय्यं, एतं तव दस्सने मय्हं भयन्ति. सक्को “साधु, भन्ते, इतो पट्ठाय न ते सन्तिकं आगमिस्सामा”ति तं वन्दित्वा खमापेत्वा पक्कामि. महासत्तो यावजीवं तत्थेव वसन्तो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति. सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा सक्को अनुरुद्धो अहोसि, अकित्तिपण्डितो पन अहमेव अहोसिन्”ति.
अकित्तिजातकवण्णना सत्तमा.