[479] 6. कालिङ्गबोधिजातकवण्णना

राजा कालिङ्गो चक्कवत्तीति इदं सत्था जेतवने विहरन्तो आनन्दत्थेरेन कतं महाबोधिपूजं आरब्भ कथेसि. वेनेय्यसङ्गहत्थाय हि तथागते जनपदचारिकं पक्कन्ते सावत्थिवासिनो गन्धमालादिहत्था जेतवनं गन्त्वा अञ्ञं पूजनीयट्ठानं अलभित्वा गन्धकुटिद्वारे पातेत्वा गच्छन्ति, ते उळारपामोज्जा न होन्ति. तं कारणं ञत्वा अनाथपिण्डिको तथागतस्स जेतवनं आगतकाले आनन्दत्थेरस्स सन्तिकं गन्त्वा “भन्ते, अयं विहारो तथागते चारिकं पक्कन्ते निपच्चयो होति, मनुस्सानं गन्धमालादीहि पूजनीयट्ठानं न होति, साधु, भन्ते, तथागतस्स इममत्थं आरोचेत्वा एकस्स पूजनीयट्ठानस्स सक्कुणेय्यभावं जानाथा”ति आह. सो “साधू”ति सम्पटिच्छित्वा तथागतं पुच्छि “कति नु खो, भन्ते, चेतियानी”ति? “तीणि आनन्दा”ति. “कतमानि, भन्ते, तीणी”ति? “सारीरिकं पारिभोगिकं उद्दिस्सकन्”ति. “सक्का पन, भन्ते, तुम्हेसु धरन्तेसुयेव चेतियं कातुन्”ति. “आनन्द, सारीरिकं न सक्का कातुं. तञ्हि बुद्धानं परिनिब्बानकाले होति, उद्दिस्सकं अवत्थुकं ममायनमत्तमेव होति, बुद्धेहि परिभुत्तो महाबोधिरुक्खो बुद्धेसु धरन्तेसुपि चेतियमेवा”ति. “भन्ते, तुम्हेसु पक्कन्तेसु जेतवनविहारो अप्पटिसरणो होति, महाजनो पूजनीयट्ठानं न लभति, महाबोधितो बीजं आहरित्वा जेतवनद्वारे रोपेस्सामि, भन्ते”ति. “साधु, आनन्द, रोपेहि, एवं सन्ते जेतवने मम निबद्धवासो विय भविस्सती”ति.
थेरो कोसलनरिन्दस्स अनाथपिण्डिकस्स विसाखादीनञ्च आरोचेत्वा जेतवनद्वारे बोधिरोपनट्ठाने आवाटं खणापेत्वा महामोग्गल्लानत्थेरं आह– “भन्ते, अहं जेतवनद्वारे बोधिं रोपेस्सामि, महाबोधितो मे बोधिपक्कं आहरथा”ति. थेरो “साधू”ति सम्पटिच्छित्वा आकासेन बोधिमण्डं गन्त्वा वण्टा परिगलन्तं पक्कं भूमिं असम्पत्तमेव चीवरेन सम्पटिच्छित्वा गहेत्वा आनन्दत्थेरस्स अदासि. आनन्दत्थेरो “अज्ज बोधिं रोपेस्सामी”ति कोसलराजादीनं आरोचेसि. राजा सायन्हसमये महन्तेन परिवारेन सब्बूपकरणानि गाहापेत्वा आगमि, तथा अनाथपिण्डिको विसाखा च अञ्ञो च सद्धो जनो. थेरो महाबोधिरोपनट्ठाने महन्तं सुवण्णकटाहं ठपेत्वा हेट्ठा छिद्दं कारेत्वा गन्धकललस्स पूरेत्वा “इदं बोधिपक्कं रोपेहि, महाराजा”ति रञ्ञो अदासि. सो चिन्तेसि “रज्जं नाम न सब्बकालं अम्हाकं हत्थे तिट्ठति, इदं मया अनाथपिण्डिकेन रोपापेतुं वट्टती”ति सो तं बोधिपक्कं महासेट्ठिस्स हत्थे ठपेसि. अनाथपिण्डिको गन्धकललं वियूहित्वा तत्थ पातेसि. तस्मिं तस्स हत्थतो मुत्तमत्तेयेव सब्बेसं पस्सन्तानञ्ञेव नङ्गलसीसप्पमाणो बोधिखन्धो पण्णासहत्थुब्बेधो उट्ठहि, चतूसु दिसासु उद्धञ्चाति पञ्च महासाखा पण्णासहत्थाव निक्खमिंसु. इति सो तङ्खणञ्ञेव वनप्पतिजेट्ठको हुत्वा अट्ठासि. राजा अट्ठारसमत्ते सुवण्णरजतघटे गन्धोदकेन पूरेत्वा नीलुप्पलहत्थकादिपटिमण्डिते महाबोधिं परिक्खिपित्वा पुण्णघटे पटिपाटिया ठपेसि, सत्तरतनमयं वेदिकं कारेसि, सुवण्णमिस्सकं वालुकं ओकिरि, पाकारपरिक्खेपं कारेसि, सत्तरतनमयं द्वारकोट्ठकं कारेसि, सक्कारो महा अहोसि.
थेरो तथागतं उपसङ्कमित्वा “भन्ते, तुम्हेहि महाबोधिमूले समापन्नसमापत्तिं मया रोपितबोधिमूले निसीदित्वा महाजनस्स हितत्थाय समापज्जथा”ति आह. “आनन्द, किं कथेसि, मयि महाबोधिमूले समापन्नसमापत्तिं समापज्जित्वा निसिन्ने अञ्ञो पदेसो धारेतुं न सक्कोती”ति. “भन्ते, महाजनस्स हितत्थाय इमस्स भूमिप्पदेसस्स धुवनियामेन समापत्तिसुखेन तं बोधिमूलं परिभुञ्जथा”ति. सत्था एकरत्तिं समापत्तिसुखेन परिभुञ्जि. थेरो कोसलराजादीनं कथेत्वा बोधिमहं नाम कारेसि. सोपि खो बोधिरुक्खो आनन्दत्थेरेन रोपितत्ता आनन्दबोधियेवाति पञ्ञायित्थ. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो आयस्मा आनन्दो धरन्तेयेव तथागते बोधिं रोपेत्वा महापूजं कारेसि अहो महागुणो थेरो”ति सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो सपरिवारेसु चतूसु महादीपेसु मनुस्से गहेत्वा बहुगन्धमालादीनि आहरित्वा महाबोधिमण्डे बोधिमहं कारेसियेवा”ति वत्वा अतीतं आहरि.
अतीते कलिङ्गरट्ठे दन्तपुरनगरे कालिङ्गो नाम राजा रज्जं कारेसि. तस्स महाकालिङ्गो, चूळकालिङ्गोति द्वे पुत्ता अहेसुं. नेमित्तका “जेट्ठपुत्तो पितु अच्चयेन रज्जं कारेस्सति, कनिट्ठो पन इसिपब्बज्जं पब्बजित्वा भिक्खाय चरिस्सति, पुत्तो पनस्स चक्कवत्ती भविस्सती”ति ब्याकरिंसु. अपरभागे जेट्ठपुत्तो पितु अच्चयेन राजा अहोसि, कनिट्ठो पन उपराजा. सो “पुत्तो किर मे चक्कवत्ती भविस्सती”ति पुत्तं निस्साय मानं अकासि. राजा असहन्तो “चूळकालिङ्गं गण्हा”ति एकं अत्थचरकं आणापेसि. सो गन्त्वा “कुमार, राजा तं गण्हापेतुकामो, तव जीवितं रक्खाही”ति आह. सो अत्तनो लञ्जनमुद्दिकञ्च सुखुमकम्बलञ्च खग्गञ्चाति इमानि तीणि अत्थचरकामच्चस्स दस्सेत्वा “इमाय सञ्ञाय मम पुत्तस्स रज्जं ददेय्याथा”ति वत्वा अरञ्ञं पविसित्वा रमणीये भूमिभागे अस्समं कत्वा इसिपब्बज्जं पब्बजित्वा नदीतीरे वासं कप्पेसि.
मद्दरट्ठेपि सागलनगरे मद्दरञ्ञो अग्गमहेसी धीतरं विजायि. तं नेमित्तका “अयं भिक्खं चरित्वा जीविकं कप्पेस्सति, पुत्तो पनस्सा चक्कवत्ती भविस्सती”ति ब्याकरिंसु. सकलजम्बुदीपे राजानो तं पवत्तिं सुत्वा एकप्पहारेनेव आगन्त्वा सागलनगरं रुन्धिंसु. मद्दराजा चिन्तेसि “सचाहं इमं एकस्स दस्सामि, सेसराजानो कुज्झिस्सन्ति, मम धीतरं रक्खिस्सामी”ति धीतरञ्च भरियञ्च गहेत्वा अञ्ञातकवेसेन पलायित्वा अरञ्ञं पविसित्वा चूळकालिङ्गकुमारस्स अस्समपदतो उपरिभागे अस्समं कत्वा पब्बजित्वा उञ्छाचरियाय जीविकं कप्पेन्तो तत्थ पटिवसति. मातापितरो “धीतरं रक्खिस्सामा”ति तं अस्समपदे कत्वा फलाफलत्थाय गच्छन्ति. सा तेसं गतकाले नानापुप्फानि गहेत्वा पुप्फचुम्बटकं कत्वा गङ्गातीरे ठपितसोपानपन्ति विय जातो एको सुपुप्फितो अम्बरुक्खो अत्थि, तं अभिरुहित्वा कीळित्वा पुप्फचुम्बटकं उदके खिपि. तं एकदिवसं गङ्गायं न्हायन्तस्स चूळकालिङ्गकुमारस्स सीसे लग्गि. सो तं ओलोकेत्वा “इदं एकाय इत्थिया कतं, नो च खो महल्लिकाय, तरुणकुमारिकाय कतकम्मं, वीमंसिस्सामि ताव नन्”ति किलेसवसेन उपरिगङ्गं गन्त्वा तस्सा अम्बरुक्खे निसीदित्वा मधुरेन सरेन गायन्तिया सद्दं सुत्वा रुक्खमूलं गन्त्वा तं दिस्वा “भद्दे, का नाम त्वन्”ति आह. “मनुस्सित्थीहमस्मि सामी”ति “तेन हि ओतराही”ति. “न सक्का सामि, अहं खत्तिया”ति. “भद्दे, अहम्पि खत्तियोयेव, ओतराही”ति. सामि, न वचनमत्तेनेव खत्तियो होति, यदिसि खत्तियो, खत्तियमायं कथेही”ति. ते उभोपि अञ्ञमञ्ञं खत्तियमायं कथयिंसु. राजधीता ओतरि.
ते अञ्ञमञ्ञं अज्झाचारं चरिंसु. सा मातापितूसु आगतेसु तस्स कालिङ्गराजपुत्तभावञ्चेव अरञ्ञं पविट्ठकारणञ्च वित्थारेन तेसं कथेसि. ते “साधू”ति सम्पटिच्छित्वा तं तस्स अदंसु. तेसं पियसंवासेन वसन्तानं राजधीता गब्भं लभित्वा दसमासच्चयेन धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायि, “कालिङ्गो”तिस्स नामं अकंसु. सो वयप्पत्तो पितु चेव अय्यकस्स च सन्तिके सब्बसिप्पानं निप्फत्तिं पापुणि. अथस्स पिता नक्खत्तयोगवसेन भातु मतभावं ञत्वा “तात, मा त्वं अरञ्ञे वस, पेत्तेय्यो ते महाकालिङ्गो कालकतो, त्वं दन्तपुरनगरं गन्त्वा कुलसन्तकं सकलरज्जं गण्हाही”ति वत्वा अत्तना आनीतं मुद्दिकञ्च कम्बलञ्च खग्गञ्च दत्वा “तात, दन्तपुरनगरे असुकवीथियं अम्हाकं अत्थचरको अमच्चो अत्थि, तस्स गेहे सयनमज्झे ओतरित्वा इमानि तीणि रतनानि तस्स दस्सेत्वा मम पुत्तभावं आचिक्ख, सो तं रज्जे पतिट्ठापेस्सती”ति उय्योजेसि. सो मातापितरो च अय्यकाय्यिके च वन्दित्वा पुञ्ञमहिद्धिया आकासेन गन्त्वा अमच्चस्स सयनपिट्ठेयेव ओतरित्वा “कोसि त्वन्”ति पुट्ठो “चूळकालिङ्गस्स पुत्तोम्ही”ति आचिक्खित्वा तानि रतनानि दस्सेसि. अमच्चो राजपरिसाय आरोचेसि. अमच्चा नगरं अलङ्कारापेत्वा तस्स सेतच्छत्तं उस्सापयिंसु.
अथस्स कालिङ्गभारद्वाजो नाम पुरोहितो तस्स दस चक्कवत्तिवत्तानि आचिक्खि. सो तं वत्तं पूरेसि. अथस्स पन्नरस-उपोसथदिवसे चक्कदहतो चक्करतनं, उपोसथकुलतो हत्थिरतनं, वलाहककुलतो अस्सरतनं, वेपुल्लपब्बततो मणिरतनं आगमि, इत्थिरतनगहपतिरतनपरिणायकरतनानि पातुभवन्ति. सो सकलचक्कवाळगब्भे रज्जं गण्हित्वा एकदिवसञ्च छत्तिंसयोजनाय परिसाय परिवुतो सब्बसेतं केलासकूटपटिभागं हत्थिं आरुय्ह महन्तेन सिरिविलासेन मातापितूनं सन्तिकं पायासि. अथस्स सब्बबुद्धानं जयपल्लङ्कस्स पथवीनाभिभूतस्स महाबोधिमण्डस्स उपरिभागे नागो गन्तुं नासक्खि. राजा पुनप्पुनं चोदेसि, सो नासक्खियेव. तमत्थं पकासेन्तो सत्था पठमं गाथमाह–
67. “राजा कालिङ्गो चक्कवत्ति, धम्मेन पथविमनुसासं;
अगमा बोधिसमीपं, नागेन महानुभावेना”ति.
अथ रञ्ञो पुरोहितो रञ्ञा सद्धिं गच्छन्तो “आकासे आवरणं नाम नत्थि, किं नु खो राजा हत्थिं पेसेतुं न सक्कोति वीमंसिस्सामी”ति आकासतो ओरुय्ह सब्बबुद्धानंयेव जयपल्लङ्कं पथवीनाभिमण्डलभूतं भूमिभागं पस्सि. तदा किर तत्थ अट्ठराजकरीसमत्ते ठाने केसमस्सुमत्तम्पि तिणं नाम नत्थि, रजतपट्टवण्णवालुका विप्पकिण्णा होन्ति, समन्ता तिणलतावनप्पतियो बोधिमण्डं पदक्खिणं कत्वा आवट्टेत्वा बोधिमण्डाभिमुखाव अट्ठंसु. ब्राह्मणो तं भूमिभागं ओलोकेत्वा “इदञ्हि सब्बबुद्धानं सब्बकिलेसविद्धंसनट्ठानं, इमस्स उपरिभागे सक्कादीहिपि न सक्का गन्तुन्”ति चिन्तेत्वा कालिङ्गरञ्ञो सन्तिकं गन्त्वा बोधिमण्डस्स वण्णं कथेत्वा राजानं “ओतरा”ति आह. तमत्थं पकासेन्तो सत्था इमा गाथा आह–
68. “कालिङ्गो भारद्वाजो च, राजानं कालिङ्गं समणकोलञ्ञं;
चक्कं वत्तयतो परिग्गहेत्वा, पञ्जली इदमवोच.
69. “पच्चोरोह महाराज, भूमिभागो यथा समणुग्गतो;
इध अनधिवरा बुद्धा, अभिसम्बुद्धा विरोचन्ति.
70. “पदक्खिणतो आवट्टा, तिणलता अस्मिं भूमिभागस्मिं;
पथविया नाभियं मण्डो, इति नो सुतं मन्ते महाराज.
71. “सागरपरियन्ताय, मेदिनिया सब्बभूतधरणिया;
पथविया अयं मण्डो, ओरोहित्वा नमो करोहि.
72. “ये ते भवन्ति नागा च, अभिजाता च कुञ्जरा;
एत्तावता पदेसं ते, नागा नेव मुपयन्ति.
73. “अभिजातो नागो कामं, पेसेहि कुञ्जरं दन्तिं;
एत्तावता पदेसो, सक्का नागेन मुपगन्तुं.
74. “तं सुत्वा राजा कालिङ्गो, वेय्यञ्जनिकवचो निसामेत्वा;
सम्पेसेसि नागं ञस्साम, मयं यथिमस्सिदं वचनं.
75. “सम्पेसितो च रञ्ञा, नागो कोञ्चोव अभिनदित्वान;
पटिसक्कित्वा निसीदि, गरुंव भारं असहमानो”ति.
तत्थ समणकोलञ्ञन्ति तापसानं पुत्तं. चक्कं वत्तयतोति चक्कं वत्तयमानं, चक्कवत्तिन्ति अत्थो. परिग्गहेत्वाति भूमिभागं वीमंसित्वा. समणुग्गतोति सब्बबुद्धेहि वण्णितो. अनधिवराति अतुल्या अप्पमेय्या. विरोचन्तीति विहतसब्बकिलेसन्धकारा तरुणसूरिया विय इध निसिन्ना विरोचन्ति. तिणलताति तिणानि च लतायो च. मण्डोति चतुनहुताधिकद्वियोजनसतसहस्सबहलाय पथविया मण्डो सारो नाभिभूतो अचलट्ठानं, कप्पे सण्ठहन्ते पठमं सण्ठहति, विनस्सन्ते पच्छा विनस्सति. इति नो सुतन्ति एवं अम्हेहि लक्खणमन्तवसेन सुतं. ओरोहित्वाति आकासतो ओतरित्वा इमस्स सब्बबुद्धानं किलेसविद्धंसनट्ठानस्स नमो करोहि, पूजासक्कारं करोहि.
ये तेति ये चक्कवत्तिरञ्ञो हत्थिरतनसङ्खाता उपोसथकुले निब्बत्तनागा. एत्तावताति सब्बेपि ते एत्तकं पदेसं नेव उपयन्ति, कोट्टियमानापि न उपगच्छन्तियेव. अभिजातोति गोचरियादीनि अट्ठ हत्थिकुलानि अभिभवित्वा अतिक्कमित्वा उपोसथकुले जातो. कुञ्जरन्ति उत्तमं. एत्तावताति एत्तको पदेसो सक्का एतेन नागेन उपगन्तुं, इतो उत्तरि न सक्का, अभिकङ्खन्तो वजिरङ्कुसेन सञ्ञं दत्वा पेसेहीति. वेय्यञ्जनिकवचो निसामेत्वाति भिक्खवे, सो राजा तस्स लक्खणपाठकस्स वेय्यञ्जनिकस्स कालिङ्गभारद्वाजस्स वचो निसामेत्वा उपधारेत्वा “ञस्साम मयं यथा इमस्स वचनं यदि वा सच्चं यदि वा अलिकन्”ति वीमंसन्तो नागं पेसेसीति अत्थो. कोञ्चोव अभिनदित्वानाति भिक्खवे, सो नागो तेन रञ्ञा वजिरङ्कुसेन चोदेत्वा पेसितो कोञ्चसकुणो विय नदित्वा पटिसक्कित्वा सोण्डं उक्खिपित्वा गीवं उन्नामेत्वा गरुं भारं वहितुं असक्कोन्तो विय आकासेयेव निसीदि.
सो तेन पुनप्पुनं विज्झियमानो वेदनं सहितुं असक्कोन्तो कालमकासि. राजा पनस्स मतभावं अजानन्तो पिट्ठे निसिन्नोव अहोसि. कालिङ्गभारद्वाजो “महाराज, तव नागो निरुद्धो, अञ्ञं हत्थिं सङ्कमा”ति आह. तमत्थं पकासेन्तो सत्था दसमं गाथमाह–
76. “कालिङ्गभारद्वाजो नागं खीणायुकं विदित्वान;
राजानं कालिङ्गं, तरमानो अज्झभासित्थ;
अञ्ञं सङ्कम नागं, नागो खीणायुको महाराजा”ति.
तत्थ नागो खीणायुकोति नागो ते जीवितक्खयं पत्तो, यं किञ्चि करोन्तेन न सक्का पिट्ठे निसिन्नेन बोधिमण्डमत्थकेन गन्तुं. अञ्ञं नागं सङ्कमाति रञ्ञो पुञ्ञिद्धिबलेन अञ्ञो नागो उपोसथकुलतो आगन्त्वा पिट्ठिं उपनामेसि.
राजा तस्स पिट्ठियं निसीदि. तस्मिं खणे मतहत्थी भूमियं पति. तमत्थं पकासेन्तो सत्था इतरं गाथमाह–
77. “तं सुत्वा कालिङ्गो, तरमानो सङ्कमी नागं;
सङ्कन्तेव रञ्ञे नागो, तत्थेव पति भुम्या;
वेय्यञ्जनिकवचो, यथा तथा अहु नागो”ति.
अथ राजा आकासतो ओरुय्ह बोधिमण्डं ओलोकेत्वा पाटिहारियं दिस्वा भारद्वाजस्स थुतिं करोन्तो आह–
78. “कालिङ्गो राजा कालिङ्गं, ब्राह्मणं एतदवोच;
त्वमेव असि सम्बुद्धो, सब्बञ्ञू सब्बदस्सावी”ति.
ब्राह्मणो तं अनधिवासेन्तो अत्तानं नीचट्ठाने ठपेत्वा बुद्धेयेव उक्खिपित्वा वण्णेसि. तमत्थं पकासेन्तो सत्था इमा गाथा अभासि–
79. “तं अनधिवासेन्तो कालिङ्ग, ब्राह्मणो इदमवोच;
वेय्यञ्जनिका हि मयं, बुद्धा सब्बञ्ञुनो महाराज.
80. “सब्बञ्ञू सब्बविदू च, बुद्धा न लक्खणेन जानन्ति;
आगमबलसा हि मयं, बुद्धा सब्बं पजानन्ती”ति.
तत्थ वेय्यञ्जनिकाति महाराज, मयं ब्यञ्जनं दिस्वा ब्याकरणसमत्था सुतबुद्धा नाम, बुद्धा पन सब्बञ्ञू सब्बविदू. बुद्धा हि अतीतादिभेदं सब्बं जानन्ति चेव पस्सन्ति च, सब्बञ्ञुतञ्ञाणेन ते सब्बं जानन्ति, न लक्खणेन. मयं पन आगमबलसा अत्तनो सिप्पबलेनेव जानाम, तञ्च एकदेसमेव, बुद्धा पन सब्बं पजानन्तीति.
राजा बुद्धगुणे सुत्वा सोमनस्सप्पत्तो हुत्वा सकलचक्कवाळवासिकेहि बहुगन्धमालं आहरापेत्वा महाबोधिमण्डे सत्ताहं वसित्वा महाबोधिपूजं कारेसि. तमत्थं पकासेन्तो सत्था इमं गाथाद्वयमाह–
81. “महयित्वा सम्बोधिं, नानातुरियेहि वज्जमानेहि;
मालाविलेपनं अभिहरित्वा, अथ राजा मनुपायासि.
82. “सट्ठि वाहसहस्सानि, पुप्फानं सन्निपातयि;
पूजेसि राजा कालिङ्गो, बोधिमण्डमनुत्तरन्”ति.
तत्थ मनुपायासीति मातापितूनं सन्तिकं अगमासि. सो महाबोधिमण्डे अट्ठारसहत्थं सुवण्णत्थम्भं उस्सापेसि. तस्स सत्तरतनमया वेदिका कारेसि, रतनमिस्सकं वालुकं ओकिरापेत्वा पाकारपरिक्खित्तं कारेसि, सत्तरतनमयं द्वारकोट्ठकं कारेसि, देवसिकं पुप्फानं सट्ठिवाहसहस्सानि सन्निपातयि, एवं बोधिमण्डं पूजेसि. पाळियं पन “सट्ठि वाहसहस्सानि पुप्फानन्”ति एत्तकमेव आगतं.
एवं महाबोधिपूजं कत्वा मातापितरो अय्यकाय्यिके च आदाय दन्तपुरमेव आनेत्वा दानादीनि पुञ्ञानि कत्वा तावतिंसभवने निब्बत्ति.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि आनन्दो बोधिपूजं कारेसियेवा”ति वत्वा जातकं समोधानेसि– “तदा माणवककालिङ्गो आनन्दो अहोसि, कालिङ्गभारद्वाजो पन अहमेव अहोसिन्”ति.

कालिङ्गबोधिजातकवण्णना छट्ठा.