[478] 5. दूतजातकवण्णना

दूते ते ब्रह्मे पाहेसिन्ति इदं सत्था जेतवने विहरन्तो अत्तनो पञ्ञापसंसनं आरब्भ कथेसि. धम्मसभायं भिक्खू कथं समुट्ठापेसुं “पस्सथ, आवुसो, दसबलस्स उपायकोसल्लं, नन्दस्स सक्यपुत्तस्स अच्छरागणं दस्सेत्वा अरहत्तं अदासि, चूळपन्थकस्स पिलोतिकं दत्वा सह पटिसम्भिदाहि अरहत्तं अदासि, कम्मारपुत्तस्स पदुमं दस्सेत्वा अरहत्तं अदासि, एवं नाना-उपायेहि सत्ते विनेती”ति सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, तथागतो इदानेव ‘इमिना इदं होती’ति उपायकुसलो, पुब्बेपि उपायकुसलोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते जनपदो अहिरञ्ञो अहोसि. सो हि जनपदं पीळेत्वा धनमेव संकड्ढि. तदा बोधिसत्तो कासिगामे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलं गन्त्वा “पच्छा धम्मेन भिक्खं चरित्वा आचरियधनं आहरिस्सामी”ति वत्वा सिप्पं पट्ठपेत्वा निट्ठितसिप्पो अनुयोगं दत्वा “आचरिय, तुम्हाकं धनं आहरिस्सामी”ति आपुच्छित्वा निक्खम्म जनपदे चरन्तो धम्मेन समेन परियेसित्वा सत्त निक्खे लभित्वा “आचरियस्स दस्सामी”ति गच्छन्तो अन्तरामग्गे गङ्गं ओतरितुं नावं अभिरुहि. तस्स तत्थ नावाय विपरिवत्तमानाय तं सुवण्णं उदके पति. सो चिन्तेसि “दुल्लभं हिरञ्ञं, जनपदे पुन आचरियधने परियेसियमाने पपञ्चो भविस्सति, यंनूनाहं गङ्गातीरेयेव निराहारो निसीदेय्यं, तस्स मे निसिन्नभावं अनुपुब्बेन राजा जानिस्सति, ततो अमच्चे पेसेस्सति, अहं तेहि सद्धिं न मन्तेस्सामि, ततो राजा सयं आगमिस्सति, इमिना उपायेन तस्स सन्तिके आचरियधनं लभिस्सामी”ति. सो गङ्गातीरे उत्तरिसाटकं पारुपित्वा यञ्ञसुत्तं बहि ठपेत्वा रजतपट्टवण्णे वालुकतले सुवण्णपटिमा विय निसीदि. तं निराहारं निसिन्नं दिस्वा महाजनो “कस्मा निसिन्नोसी”ति पुच्छि, कस्सचि न कथेसि. पुनदिवसे द्वारगामवासिनो तस्स तत्थ निसिन्नभावं सुत्वा आगन्त्वा पुच्छिंसु, तेसम्पि न कथेसि. ते तस्स किलमथं दिस्वा परिदेवन्ता पक्कमिंसु. ततियदिवसे नगरवासिनो आगमिंसु, चतुत्थदिवसे नगरतो इस्सरजना, पञ्चमदिवसे राजपुरिसा. छट्ठदिवसे राजा अमच्चे पेसेसि, तेहिपि सद्धिं न कथेसि. सत्तमदिवसे राजा भयट्टितो हुत्वा तस्स सन्तिकं गन्त्वा पुच्छन्तो पठमं गाथमाह–
54. “दूते ते ब्रह्मे पाहेसिं, गङ्गातीरस्मि झायतो;
तेसं पुट्ठो न ब्याकासि, दुक्खं गुय्हमतं नु ते”ति.
तत्थ दुक्खं गुय्हमतं नु तेति किं नु खो, ब्राह्मण, यं तव दुक्खं उप्पन्नं, तं ते गुय्हमेव मतं, न अञ्ञस्स आचिक्खितब्बन्ति.
तं सुत्वा महासत्तो “महाराज, दुक्खं नाम हरितुं समत्थस्सेव आचिक्खितब्बं, न अञ्ञस्सा”ति वत्वा सत्त गाथा अभासि–
55. “सचे ते दुक्खमुप्पज्जे, कासीनं रट्ठवड्ढन;
मा खो नं तस्स अक्खाहि, यो तं दुक्खा न मोचये.
56. “यो तस्स दुक्खजातस्स, एकङ्गमपि भागसो;
विप्पमोचेय्य धम्मेन, कामं तस्स पवेदय.
57. “सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;
मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.
58. “अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;
यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.
59. “यो अत्तनो दुक्खमनानुपुट्ठो, पवेदये जन्तु अकालरूपे;
आनन्दिनो तस्स भवन्ति मित्ता, हितेसिनो तस्स दुखी भवन्ति.
60. “कालञ्च ञत्वान तथाविधस्स, मेधाविनं एकमनं विदित्वा;
अक्खेय्य तिब्बानि परस्स धीरो, सण्हं गिरं अत्थवतिं पमुञ्चे.
61. “सचे च जञ्ञा अविसय्हमत्तनो, न ते हि मय्हं सुखागमाय;
एकोव तिब्बानि सहेय्य धीरो, सच्चं हिरोत्तप्पमपेक्खमानो”ति.
तत्थ उप्पज्जेति सचे तव उप्पज्जेय्य. मा अक्खाहीति मा कथेहि. दुब्बिजानतरं ततोति ततो तिरच्छानगतवस्सिततोपि दुब्बिजानतरं, तस्मा तथतो अजानित्वा हरितुं असमत्थस्स अत्तनो दुक्खं न कथेतब्बमेवाति. अपि चेति गाथा वुत्तत्थाव. अनानुपुट्ठोति पुनप्पुनं पुट्ठो. पवेदयेति कथेति. अकालरूपेति अकाले. कालन्ति अत्तनो गुय्हस्स कथनकालं. तथाविधस्साति पण्डितपुरिसं अत्तना सद्धिं एकमनं विदित्वा तथाविधस्स आचिक्खेय्य. तिब्बानीति दुक्खानि.
सचेति यदि अत्तनो दुक्खं अविसय्हं अत्तनो वा परेसं वा पुरिसकारेन अतेकिच्छं जानेय्य. ते हीति ते एव लोकपवेणिका, अट्ठलोकधम्माति अत्थो. इदं वुत्तं होति– अथ अयं लोकपवेणी न मय्हं एव सुखागमाय उप्पन्ना, अट्ठहि लोकधम्मेहि परिमुत्तो नाम नत्थि, एवं सन्ते सुखमेव पत्थेन्तेन परस्स दुक्खारोपनं नाम न युत्तं, नेतं हिरोत्तप्पसम्पन्नेन कत्तब्बं, अत्थि च मे हिरी ओत्तप्पन्ति सच्चं संविज्जमानं अत्तनि हिरोत्तप्पं अपेक्खमानोव अञ्ञस्स अनारोचेत्वा एकोव तिब्बानि सहेय्य धीरोति.
एवं महासत्तो सत्तहि गाथाहि रञ्ञो धम्मं देसेत्वा अत्तनो आचरियधनस्स परियेसितभावं दस्सेन्तो चतस्सो गाथा अभासि–
62. “अहं रट्ठे विचरन्तो, निगमे राजधानियो;
भिक्खमानो महाराज, आचरियस्स धनत्थिको.
63. “गहपती राजपुरिसे, महासाले च ब्राह्मणे;
अलत्थं सत्त निक्खानि, सुवण्णस्स जनाधिप;
ते मे नट्ठा महाराज, तस्मा सोचामहं भुसं.
64. “पुरिसा ते महाराज, मनसानुविचिन्तिता;
नालं दुक्खा पमोचेतुं, तस्मा तेसं न ब्याहरिं.
65. “त्वञ्च खो मे महाराज, मनसानुविचिन्तितो;
अलं दुक्खा पमोचेतुं, तस्मा तुय्हं पवेदयिन्”ति.
तत्थ भिक्खमानोति एते गहपति-आदयो याचमानो. ते मेति ते सत्त निक्खा मम गङ्गं तरन्तस्स नट्ठा, गङ्गायं पतिता. पुरिसा तेति महाराज, तव दूतपुरिसा. अनुविचिन्तिताति “नालं इमे मं दुक्खा मोचेतुन्”ति मया ञाता. तस्माति तेन कारणेन तेसं अत्तनो दुक्खं नाचिक्खिं. पवेदयिन्ति कथेसिं.
राजा तस्स धम्मकथं सुत्वा “मा चिन्तयि, ब्राह्मण, अहं ते आचरियधनं दस्सामी”ति द्विगुणधनमदासि. तमत्थं पकासेन्तो सत्था ओसानगाथमाह–
66. “तस्सादासि पसन्नत्तो, कासीनं रट्ठवड्ढनो;
जातरूपमये निक्खे, सुवण्णस्स चतुद्दसा”ति.
तत्थ जातरूपमयेति ते सुवण्णस्स चतुद्दस निक्खे जातरूपमयेयेव अदासि, न यस्स वा तस्स वा सुवण्णस्साति अत्थो.
महासत्तो रञ्ञो ओवादं दत्वा आचरियस्स धनं दत्वा दानादीनि पुञ्ञानि कत्वा राजापि तस्सोवादे ठितो धम्मेन रज्जं कारेत्वा उभोपि यथाकम्मं गता.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो उपायकुसलोयेवा”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, आचरियो सारिपुत्तो, ब्राह्मणमाणवो पन अहमेव अहोसिन्”ति.

दूतजातकवण्णना पञ्चमा.