[477] 4. चूळनारदजातकवण्णना
न ते कट्ठानि भिन्नानीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. सावत्थिवासिनो किरेकस्स कुलस्स पन्नरससोळसवस्सुद्देसिका धीता अहोसि सोभग्गप्पत्ता, न च नं कोचि वारेसि. अथस्सा माता चिन्तेसि “मम धीता वयप्पत्ता, न च नं कोचि वारेति, आमिसेन मच्छं विय एताय एकं साकियभिक्खुं पलोभेत्वा उप्पब्बाजेत्वा तं निस्साय जीविस्सामी”ति. तदा च सावत्थिवासी एको कुलपुत्तो सासने उरं दत्वा पब्बजित्वा उपसम्पन्नकालतो पट्ठाय सिक्खाकामतं पहाय आलसियो सरीरमण्डनमनुयुत्तो विहासि. महा-उपासिका गेहे यागुखादनीयभोजनीयानि सम्पादेत्वा द्वारे ठत्वा अन्तरवीथिया गच्छन्तेसु भिक्खूसु एकं भिक्खुं रसतण्हाय बन्धित्वा गहेतुं सक्कुणेय्यरूपं उपधारेन्ती तेपिटक-आभिधम्मिकविनयधरानं महन्तेन परिवारेन गच्छन्तानं अन्तरे कञ्चि गय्हुपगं अदिस्वा तेसं पच्छतो गच्छन्तानं मधुरधम्मकथिकानं अच्छिन्नवलाहकसदिसानं पिण्डपातिकानम्पि अन्तरे कञ्चि अदिस्वाव एकं याव बहि अपङ्गा अक्खीनि अञ्जेत्वा केसे ओसण्हेत्वा दुकूलन्तरवासकं निवासेत्वा घटितमट्ठं चीवरं पारुपित्वा मणिवण्णपत्तं आदाय मनोरमं छत्तं धारयमानं विस्सट्ठिन्द्रियं कायदळ्हिबहुलं आगच्छन्तं दिस्वा “इमं सक्का गण्हितुन्”ति गन्त्वा वन्दित्वा पत्तं गहेत्वा “एथ भन्ते”ति घरं आनेत्वा निसीदापेत्वा यागु-आदीहि परिविसित्वा कतभत्तकिच्चं तं भिक्खुं “भन्ते, इतो पट्ठाय इधेवागच्छेय्याथा”ति आह. सोपि ततो पट्ठाय तत्थेव गन्त्वा अपरभागे विस्सासिको अहोसि. अथेकदिवसं महा-उपासिका तस्स सवनपथे ठत्वा “इमस्मिं गेहे उपभोगपरिभोगमत्ता अत्थि, तथारूपो पन मे पुत्तो वा जामाता वा गेहं विचारितुं समत्थो नत्थी”ति आह. सो तस्सा वचनं सुत्वा “किमत्थं नु खो कथेती”ति थोकं हदये विद्धो विय अहोसि. सा धीतरं आह “इमं पलोभेत्वा तव वसे वत्तापेही”ति. सा ततो पट्ठाय मण्डितपसाधिता इत्थिकुत्तविलासेहि तं पलोभेसि. थुल्लकुमारिकाति न च थूलसरीरा दट्ठब्बा, थूला वा होतु किसा वा, पञ्चकामगुणिकरागेन पन थूलताय “थुल्लकुमारिका”ति वुच्चति. सो दहरो किलेसवसिको हुत्वा “न दानाहं बुद्धसासने पतिट्ठातुं सक्खिस्सामी”ति चिन्तेत्वा “विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा असुकट्ठानं नाम गमिस्सामि, तत्र मे वत्थानि पेसेथा”ति वत्वा विहारं गन्त्वा पत्तचीवरं निय्यादेत्वा “उक्कण्ठितोस्मी”ति आचरियुपज्झाये आह. ते तं आदाय सत्थु सन्तिकं नेत्वा “अयं भिक्खु उक्कण्ठितो”ति आरोचेसुं. सत्था “सच्चं किर त्वं भिक्खु उक्कण्ठितोसी”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “केन उक्कण्ठापितोसी”ति वत्वा “थुल्लकुमारिकाय, भन्ते”ति वुत्ते “भिक्खु पुब्बेपेसा तव अरञ्ञे वसन्तस्स ब्रह्मचरियन्तरायं कत्वा महन्तं अनत्थमकासि, पुन त्वं एतमेव निस्साय कस्मा उक्कण्ठितोसी”ति वत्वा भिक्खूहि याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे महाभोगे ब्राह्मणकुले निब्बत्तित्वा उग्गहितसिप्पो कुटुम्बं सण्ठपेसि, अथस्स भरिया एकं पुत्तं विजायित्वा कालमकासि. सो “यथेव मे पियभरियाय, एवं मयिपि मरणं आगमिस्सति, किं मे घरावासेन, पब्बजिस्सामी”ति चिन्तेत्वा कामे पहाय पुत्तं आदाय हिमवन्तं पविसित्वा तेन सद्धिं इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा निब्बत्तेत्वा वनमूलफलाहारो अरञ्ञे विहासि. तदा पच्चन्तवासिनो चोरा जनपदं पविसित्वा गामं पहरित्वा करमरे गहेत्वा भण्डिकं उक्खिपापेत्वा पुन पच्चन्तं पापयिंसु. तेसं अन्तरे एका अभिरूपा कुमारिका केराटिकपञ्ञाय समन्नागता चिन्तेसि “इमे अम्हे गहेत्वा दासिभोगेन परिभुञ्जिस्सन्ति, एकेन उपायेन पलायितुं वट्टती”ति. सा “सामि, सरीरकिच्चं कातुकामाम्हि, थोकं पटिक्कमित्वा तिट्ठथा”ति वत्वा चोरे वञ्चेत्वा पलायित्वा अरञ्ञं पविसन्ती बोधिसत्तस्स पुत्तं अस्समे ठपेत्वा फलाफलत्थाय गतकाले पुब्बण्हसमये तं अस्समं पापुणित्वा तं तापसकुमारं कामरतिया पलोभेत्वा सीलमस्स भिन्दित्वा अत्तनो वसे वत्तेत्वा “किं ते अरञ्ञवासेन, एहि गामं गन्त्वा वसिस्साम, तत्र हि रूपादयो कामगुणा सुलभा”ति आह. सोपि “साधू”ति सम्पटिच्छित्वा “पिता ताव मे अरञ्ञतो फलाफलं आहरितुं गतो, तं दिस्वा उभोपि एकतोव गमिस्सामा”ति आह. सा चिन्तेसि– “अयं तरुणदारको न किञ्चि जानाति, पितरा पनस्स महल्लककाले पब्बजितेन भवितब्बं, सो आगन्त्वा ‘इध किं करोसी’ति मं पोथेत्वा पादे गहेत्वा कड्ढेत्वा अरञ्ञे खिपिस्सति, तस्मिं अनागतेयेव पलायिस्सामी”ति. अथ नं “अहं पुरतो गच्छामि, त्वं पच्छा आगच्छेय्यासी”ति वत्वा मग्गसञ्ञं आचिक्खित्वा पक्कामि. सो तस्सा गतकालतो पट्ठाय उप्पन्नदोमनस्सो यथा पुरे किञ्चि वत्तं अकत्वा ससीसं पारुपित्वा अन्तोपण्णसालाय पज्झायन्तो निपज्जि. महासत्तो फलाफलं आदाय आगन्त्वा तस्सा पदवलञ्जं दिस्वा “अयं मातुगामस्स पदवलञ्जो, “पुत्तस्स मम सीलं भिन्नं भविस्सती”ति चिन्तेन्तो पण्णसालं पविसित्वा फलाफलं ओतारेत्वा पुत्तं पुच्छन्तो पठमं गाथमाह–
40. “न ते कट्ठानि भिन्नानि, न ते उदकमाभतं;
अग्गीपि ते न हापितो, किं नु मन्दोव झायसी”ति.
तत्थ अग्गीपि ते न हापितोति अग्गिपि ते न जालितो. मन्दोवाति निप्पञ्ञो अन्धबालो विय. सो पितु कथं सुत्वा उट्ठाय पितरं वन्दित्वा गारवेनेव अरञ्ञवासे अनुस्साहं पवेदेन्तो गाथाद्वयमाह–
41. “न उस्सहे वने वत्थुं, कस्सपामन्तयामि तं;
दुक्खो वासो अरञ्ञम्हि, रट्ठं इच्छामि गन्तवे.
42. “यथा अहं इतो गन्त्वा, यस्मिं जनपदे वसं;
आचारं ब्रह्मे सिक्खेय्यं, तं धम्मं अनुसास मन्”ति.
तत्थ कस्सपामन्तयामि तन्ति कस्सप आमन्तयामि तं. गन्तवेति गन्तुं. आचारन्ति यस्मिं जनपदे वसामि, तत्थ वसन्तो यथा आचारं जनपदचारित्तं सिक्खेय्यं जानेय्यं, तं धम्मं अनुसास ओवदाहीति वदति. महासत्तो “साधु, तात, देसचारित्तं ते कथेस्सामी”ति वत्वा गाथाद्वयमाह–
43. “सचे अरञ्ञं हित्वान, वनमूलफलानि च;
रट्ठे रोचयसे वासं, तं धम्मं निसामेहि मे.
44. “विसं मा पटिसेवित्थो, पपातं परिवज्जय;
पङ्के च मा विसीदित्थो, यत्तो चासीविसे चरे”ति.
तत्थ धम्मन्ति सचे रट्ठवासं रोचेसि, तेन हि त्वं जनपदचारित्तं धम्मं निसामेहि. यत्तो चासीविसेति आसीविसस्स सन्तिके यत्तो पटियत्तो चरेय्यासि, सक्कोन्तो आसीविसं परिवज्जेय्यासीति अत्थो. तापसकुमारो संखित्तेन भासितस्स अत्थं अजानन्तो पुच्छि–
45. “किं नु विसं पपातो वा, पङ्को वा ब्रह्मचारिनं;
कं त्वं आसीविसं ब्रूसि, तं मे अक्खाहि पुच्छितो”ति.
इतरोपिस्स ब्याकासि–
46. “आसवो तात लोकस्मिं, सुरा नाम पवुच्चति;
मनुञ्ञो सुरभी वग्गु, सादु खुद्दरसूपमो;
विसं तदाहु अरिया से, ब्रह्मचरियस्स नारद.
47. “इत्थियो तात लोकस्मिं, पमत्तं पमथेन्ति ता;
हरन्ति युविनो चित्तं, तूलं भट्ठंव मालुतो;
पपातो एसो अक्खातो, ब्रह्मचरियस्स नारद.
48. “लाभो सिलोको सक्कारो, पूजा परकुलेसु च;
पङ्को एसो च अक्खातो, ब्रह्मचरियस्स नारद.
49. “ससत्था तात राजानो, आवसन्ति महिं इमं;
ते तादिसे मनुस्सिन्दे, महन्ते तात नारद.
50. “इस्सरानं अधिपतीनं, न तेसं पादतो चरे;
आसीविसोति अक्खातो, ब्रह्मचरियस्स नारद.
51. “भत्तत्थो भत्तकाले च, यं गेहमुपसङ्कमे;
यदेत्थ कुसलं जञ्ञा, तत्थ घासेसनं चरे.
52. “पविसित्वा परकुलं, पानत्थं भोजनाय वा;
मितं खादे मितं भुञ्जे, न च रूपे मनं करे.
53. “गोट्ठं मज्जं किराटञ्च, सभा निकिरणानि च;
आरका परिवज्जेहि, यानीव विसमं पथन्”ति.
तत्थ आसवोति पुप्फासवादि. विसं तदाहूति तं आसवसङ्खातं सुरं अरिया “ब्रह्मचरियस्स विसन्”ति वदन्ति. पमत्तन्ति मुट्ठस्सतिं. तूलं भट्ठंवाति रुक्खा भस्सित्वा पतिततूलं विय. अक्खातोति बुद्धादीहि कथितो. सिलोकोति कित्तिवण्णो. सक्कारोति अञ्जलिकम्मादि. पूजाति गन्धमालादीहि पूजा. पङ्कोति एस ओसीदापनट्ठेन “पङ्को”ति अक्खातो. महन्तेति महन्तभावप्पत्ते. न तेसं पादतो चरेति तेसं सन्तिके न चरे, राजकुलूपको न भवेय्यासीति अत्थो. राजानो हि आसीविसा विय मुहुत्तेनेव कुज्झित्वा अनयब्यसनं पापेन्ति. अपिच अन्तेपुरप्पवेसने वुत्तादीनववसेनपेत्थ अत्थो वेदितब्बो. भत्तत्थोति भत्तेन अत्थिको हुत्वा. यदेत्थ कुसलन्ति यं तेसु उपसङ्कमितब्बेसु गेहेसु कुसलं अनवज्जं पञ्च-अगोचररहितं जानेय्यासि, तत्थ घासेसनं चरेय्यासीति अत्थो. न च रूपे मनं करेति परकुले मत्तञ्ञू हुत्वा भोजनं भुञ्जन्तोपि तत्थ इत्थिरूपे मनं मा करेय्यासि, मा चक्खुं उम्मीलेत्वा इत्थिरूपे निमित्तं गण्हेय्यासीति वदति. गोट्ठं मज्जं किराटन्ति अयं पोत्थकेसु पाठो, अट्ठकथायं पन “गोट्ठं मज्जं किरासञ्चा”ति वत्वा “गोट्ठन्ति गुन्नं ठितट्ठानं. मज्जन्ति पानागारं. किरासन्ति धुत्तकेराटिकजनन्”ति वुत्तं. सभा निकिरणानि चाति सभायो च हिरञ्ञसुवण्णानं निकिरणट्ठानानि च. आरकाति एतानि सब्बानि दूरतो परिवज्जेय्यासि. यानीवाति सप्पितेलयानेन गच्छन्तो विसमं मग्गं विय. माणवो पितु कथेन्तस्सेव सतिं पटिलभित्वा “तात, अलं मे मनुस्सपथेना”ति आह. अथस्स पिता मेत्तादिभावनं आचिक्खि. सो तस्सोवादे ठत्वा न चिरस्सेव झानाभिञ्ञा निब्बत्तेसि. उभोपि पितापुत्ता अपरिहीनज्झाना कालं कत्वा ब्रह्मलोके निब्बत्तिंसु. सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा सा कुमारिका अयं कुमारिका अहोसि, तापसकुमारो उक्कण्ठितभिक्खु, पिता पन अहमेव अहोसिन्”ति.
चूळनारदजातकवण्णना चतुत्था.