[476] 3. जवनहंसजातकवण्णना

इधेव हंस निपताति इदं सत्था जेतवने विहरन्तो दळ्हधम्मधनुग्गहसुत्तन्तदेसनं (सं. नि. 2.228) आरब्भ कथेसि. भगवता हि–
“सेय्यथापि, भिक्खवे, चत्तारो दळ्हधम्मा धनुग्गहा सुसिक्खिता कतहत्था कतूपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं चतुन्नं दळ्हधम्मानं धनुग्गहानं सुसिक्खितानं कतहत्थानं कतूपासनानं चतुद्दिसा कण्डे खित्ते अपतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’ति. “तं किं मञ्ञथ, भिक्खवे, ‘जवनो पुरिसो परमेन जवेन समन्नागतो’ति अलं वचनाया”ति? “एवं भन्ते”ति. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, ततो सीघतरो. यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति, तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ति, तस्मातिह, भिक्खवे, एवं सिक्खितब्बं ‘अप्पमत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति–

इमस्स सुत्तस्स कथितदिवसतो दुतियदिवसे भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, सत्था अत्तनो बुद्धविसये ठत्वा इमेसं सत्तानं आयुसङ्खारे इत्तरे दुब्बले कत्वा परिदीपेन्तो पुथुज्जनभिक्खू अतिविय सन्तासं पापेसि, अहो बुद्धबलं नामा”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “अनच्छरियं, भिक्खवे, स्वाहं इदानि सब्बञ्ञुतं पत्तो आयुसङ्खारानं इत्तरभावं दस्सेत्वा भिक्खू संवेजेत्वा धम्मं देसेमि, मया हि पुब्बे अहेतुकहंसयोनियं निब्बत्तेनपि आयुसङ्खारानं इत्तरभावं दस्सेत्वा बाराणसिराजानं आदिं कत्वा सकलराजपरिसं संवेजेत्वा धम्मो देसितो”ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो जवनहंसयोनियं निब्बत्तित्वा नवुतिहंससहस्सपरिवुतो चित्तकूटे पटिवसति. सो एकदिवसं जम्बुदीपतले एकस्मिं सरे सपरिवारो सयंजातसालिं खादित्वा आकासे सुवण्णकिलञ्जं पत्थरन्तो विय महन्तेन परिवारेन बाराणसिनगरस्स मत्थकेन मन्दमन्दाय विलासगतिया चित्तकूटं गच्छति. अथ नं बाराणसिराजा दिस्वा “इमिनापि मादिसेन रञ्ञा भवितब्बन्”ति अमच्चानं वत्वा तस्मिं सिनेहं उप्पादेत्वा मालागन्धविलेपनं गहेत्वा महासत्तं ओलोकेत्वा सब्बतूरियानि पग्गण्हापेसि. महासत्तो अत्तनो सक्कारं करोन्तं दिस्वा हंसे पुच्छि “राजा मम एवरूपं सक्कारं करोन्तो किं पच्चासीसती”ति? “तुम्हेहि सद्धिं मित्तभावं देवा”ति. “तेन हि रञ्ञो अम्हेहि सद्धिं मित्तभावो होतू”ति रञ्ञा सद्धिं मित्तभावं कत्वा पक्कामि. अथेकदिवसं रञ्ञो उय्यानं गतकाले अनोतत्तदहं गन्त्वा एकेन पक्खेन उदकं, एकेन चन्दनचुण्णं आदाय आगन्त्वा राजानं तेन उदकेन न्हापेत्वा चन्दनचुण्णेन ओकिरित्वा महाजनस्स पस्सन्तस्सेव सपरिवारो चित्तकूटं अगमासि. ततो पट्ठाय राजा महासत्तं दट्ठुकामो हुत्वा “सहायो मे अज्ज आगमिस्सति, सहायो मे अज्ज आगमिस्सती”ति आगमनमग्गं ओलोकेन्तो अच्छति.
तदा महासत्तस्स कनिट्ठा द्वे हंसपोतका “सूरियेन सद्धिं जविस्सामा”ति मन्तेत्वा महासत्तस्स आरोचेसुं “मयं सूरियेन सद्धिं जविस्सामा”ति. “ताता, सूरियजवो नाम सीघो, सूरियेन सद्धिं जवितुं न सक्खिस्सथ, अन्तराव विनस्सिस्सथ, मा गमित्था”ति. ते दुतियम्पि ततियम्पि याचिंसु, बोधिसत्तोपि ते यावततियं वारेसियेव. ते मानथद्धा अत्तनो बलं अजानन्ता महासत्तस्स अनाचिक्खित्वाव “सूरियेन सद्धिं जविस्सामा”ति सूरिये अनुग्गतेयेव गन्त्वा युगन्धरमत्थके निसीदिंसु. महासत्तो ते अदिस्वा “कहं नु खो गता”ति पुच्छित्वा तं पवत्तिं सुत्वा चिन्तेसि “ते सूरियेन सद्धिं जवितुं न सक्खिस्सन्ति, अन्तराव विनस्सिस्सन्ति, जीवितं तेसं दस्सामी”ति. सोपि गन्त्वा युगन्धरमत्थकेयेव निसीदि. अथ उग्गते सूरियमण्डले हंसपोतका उप्पतित्वा सूरियेन सद्धिं पक्खन्दिंसु, महासत्तोपि तेहि सद्धिं पक्खन्दि. कनिट्ठभातिको याव पुब्बण्हसमया जवित्वा किलमि, पक्खसन्धीसु अग्गि-उट्ठानकालो विय अहोसि. सो बोधिसत्तस्स सञ्ञं अदासि “भातिक, न सक्कोमी”ति. अथ नं महासत्तो “मा भायि, जीवितं ते दस्सामी”ति पक्खपञ्जरेन परिक्खिपित्वा अस्सासेत्वा चित्तकूटपब्बतं नेत्वा हंसानं मज्झे ठपेत्वा पुन पक्खन्दित्वा सूरियं पत्वा इतरेन सद्धिं पायासि. सोपि याव उपकट्ठमज्झन्हिका सूरियेन सद्धिं जवित्वा किलमि, पक्खसन्धीसु अग्गि-उट्ठानकालो विय अहोसि. तदा बोधिसत्तस्स सञ्ञं अदासि “भातिक, न सक्कोमी”ति. तम्पि महासत्तो तथेव समस्सासेत्वा पक्खपञ्जरेनादाय चित्तकूटमेव अगमासि. तस्मिं खणे सूरियो नभमज्झं पापुणि.
अथ महासत्तो “मम अज्ज सरीरबलं वीमंसिस्सामी”ति चिन्तेत्वा एकवेगेन पक्खन्दित्वा युगन्धरमत्थके निसीदित्वा ततो उप्पतित्वा एकवेगेन सूरियं पापुणित्वा कालेन पुरतो, कालेन पच्छतो जवित्वा चिन्तेसि “मय्हं सूरियेन सद्धिं जवनं नाम निरत्थकं अयोनिसोमनसिकारसम्भूतं, किं मे इमिना, बाराणसिं गन्त्वा मम सहायकस्स रञ्ञो अत्थयुत्तं धम्मयुत्तं कथं कथेस्सामी”ति. सो निवत्तित्वा सूरिये नभमज्झं अनतिक्कन्तेयेव सकलचक्कवाळगब्भं अन्तन्तेन अनुसंयायित्वा वेगं परिहापेन्तो सकलजम्बुदीपं अन्तन्तेन अनुसंयायित्वा बाराणसिं पापुणि. द्वादसयोजनिकं सकलनगरं हंसच्छन्नं विय अहोसि, छिद्दं नाम न पञ्ञायि, अनुक्कमेन वेगे परिहायन्ते आकासे छिद्दानि पञ्ञायिंसु. महासत्तो वेगं परिहापेत्वा आकासतो ओतरित्वा सीहपञ्जरस्स अभिमुखट्ठाने अट्ठासि. राजा “आगतो मे सहायो”ति सोमनस्सप्पत्तो तस्स निसीदनत्थाय कञ्चनपीठं पञ्ञपेत्वा “सम्म, पविस, इध निसीदा”ति वत्वा पठमं गाथमाह–
27. “इधेव हंस निपत, पियं मे तव दस्सनं;
इस्सरोसि अनुप्पत्तो, यमिधत्थि पवेदया”ति.
तत्थ “इधा”ति कञ्चनपीठं सन्धायाह. निपताति निसीद. इस्सरोसीति त्वं इमस्स ठानस्स इस्सरो सामि हुत्वा आगतोसीति वदति. यमिधत्थि पवेदयाति यं इमस्मिं निवेसने अत्थि, तं अपरिसङ्कन्तो अम्हाकं कथेहीति.
महासत्तो कञ्चनपीठे निसीदि. राजा सतपाकसहस्सपाकेहि तेलेहि तस्स पक्खन्तरानि मक्खेत्वा कञ्चनतट्टके मधुलाजे च मधुरोदकञ्च सक्खरोदकञ्च दापेत्वा मधुरपटिसन्थारं कत्वा “सम्म, त्वं एककोव आगतोसि, कुहिं अगमित्था”ति पुच्छि. सो तं पवत्तिं वित्थारेन कथेसि. अथ नं राजा आह “सम्म, ममपि सूरियेन सद्धिं जवितवेगं दस्सेही”ति. महाराज, न सक्का सो वेगो दस्सेतुन्ति. तेन हि मे सरिक्खकमत्तं दस्सेहीति. साधु, महाराज, सरिक्खकमत्तं दस्सेस्सामि, अक्खणवेधी धनुग्गहे सन्निपातेहीति. राजा सन्निपातेसि. महासत्तो चत्तारो धनुग्गहे गहेत्वा निवेसना ओरुय्ह राजङ्गणे सिलाथम्भं निखणापेत्वा अत्तनो गीवायं घण्टं बन्धापेत्वा सिलाथम्भमत्थके निसीदित्वा चत्तारो धनुग्गहे थम्भं निस्साय चतुद्दिसाभिमुखे ठपेत्वा “महाराज, इमे चत्तारो जना एकप्पहारेनेव चतुद्दिसाभिमुखा चत्तारि कण्डानि खिपन्तु, तानि अहं पथविं अप्पत्तानेव आहरित्वा एतेसं पादमूले पातेस्सामि. मम कण्डगहणत्थाय गतभावं घण्टसद्दसञ्ञाय जानेय्यासि, मं पन न पस्सिस्ससी”ति वत्वा तेहि एकप्पहारेनेव खित्तकण्डानि आहरित्वा तेसं पादमूले पातेत्वा सिलाथम्भमत्थके निसिन्नमेव अत्तानं दस्सेत्वा “दिट्ठो ते, महाराज, मय्हं वेगो”ति वत्वा “महाराज, अयं वेगो मय्हं नेव उत्तमो, मज्झिमो, परित्तो लामकवेगो एस, एवं सीघो, महाराज, अम्हाकं वेगो”ति आह.
अथ नं राजा पुच्छि “सम्म, अत्थि पन तुम्हाकं वेगतो अञ्ञो सीघतरो वेगो”ति? “आम, महाराज, अम्हाकं उत्तमवेगतोपि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन इमेसं सत्तानं आयुसङ्खारा सीघतरं खीयन्ति भिज्जन्ति, खयं गच्छन्ती”ति खणिकनिरोधवसेन रूपधम्मानं निरोधं दस्सेति, ततो नामधम्मानं. राजा महासत्तस्स कथं सुत्वा मरणभयभीतो सतिं पच्चुपट्ठापेतुं असक्कोन्तो भूमियं पति, महाजनो उत्रासं पत्तो अहोसि. रञ्ञो मुखं उदकेन सिञ्चित्वा सतिं लभापेसि. अथ नं महासत्तो “महाराज, मा भायि, मरणस्सतिं भावेहि, धम्मं चराहि, दानादीनि पुञ्ञानि करोहि, अप्पमत्तो होहि, देवा”ति ओवदि. अथ राजा “सामि, मयं तुम्हादिसेन ञाणबलसम्पन्नेन आचरियेन विना वसितुं न सक्खिस्साम, चित्तकूटं अगन्त्वा मय्हं धम्मं देसेन्तो मय्हं ओवादाचरियो हुत्वा इधेव वसाही”ति याचन्तो द्वे गाथा अभासि–
28. “सवनेन एकस्स पिया भवन्ति, दिस्वा पनेकस्स वियेति छन्दो;
दिस्वा च सुत्वा च पिया भवन्ति, कच्चिन्नु मे पीयसि दस्सनेन.
29. “सवनेन पियो मेसि, भिय्यो चागम्म दस्सनं;
एवं पियदस्सनो मे, वस हंस ममन्तिके”ति.
तासं अत्थो– सम्म हंसराज सवनेन एकस्स एकच्चे पिया होन्ति, “एवं गुणो नामा”ति सुत्वा सवनेन पियायति, एकस्स पन एकच्चे दिस्वाव छन्दो विगच्छति, पेमं अन्तरधायति खादितुं आगता यक्खा विय उपट्ठहन्ति, एकस्स एकच्चे दिस्वा च सुत्वा चाति उभयथापि पिया होन्ति, तेन तं पुच्छामि. कच्चिन्नु मे पीयसि दस्सनेनाति कच्चि नु त्वं मं पियायसि, मय्हं पन त्वं सवनेन पियोव, दस्सनं पनागम्म अतिपियोव. एवं मम पियदस्सनो समानो चित्तकूटं अगन्त्वा इध मम सन्तिके वसाति.
बोधिसत्तो आह–
30. “वसेय्याम तवागारे, निच्चं सक्कतपूजिता;
मत्तो च एकदा वज्जे, हंसराजं पचन्तु मे”ति.
तत्थ मत्तो च एकदाति महाराज, मयं तव घरे निच्चं पूजिता वसेय्याम, त्वं पन कदाचि सुरामदमत्तो मंसखादनत्थं “हंसराजं पचन्तु मे”ति वदेय्यासि, अथ एवं तव अनुजीविनो मं मारेत्वा पचेय्युं, तदाहं किं करिस्सामीति.
अथस्स राजा “तेन हि मज्जमेव न पिविस्सामी”ति पटिञ्ञं दातुं इमं गाथमाह–
31. “धिरत्थु तं मज्जपानं, यं मे पियतरं तया;
न चापि मज्जं पिस्सामि, याव मे वच्छसी घरे”ति.
ततो परं बोधिसत्तो छ गाथा आह–
32. “सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;
मनुस्सवस्सितं राज, दुब्बिजानतरं ततो.
33. “अपि चे मञ्ञती पोसो, ञाति मित्तो सखाति वा;
यो पुब्बे सुमनो हुत्वा, पच्छा सम्पज्जते दिसो.
34. “यस्मिं मनो निविसति, अविदूरे सहापि सो;
सन्तिकेपि हि सो दूरे, यस्मिं नाविसते मनो.
35. “अन्तोपि सो होति पसन्नचित्तो, पारं समुद्दस्स पसन्नचित्तो;
अन्तोपि सो होति पदुट्ठचित्तो, पारं समुद्दस्स पदुट्ठचित्तो.
36. “संवसन्ता विवसन्ति, ये दिसा ते रथेसभ;
आरा सन्तो संवसन्ति, मनसा रट्ठवड्ढन.
37. “अतिचिरं निवासेन, पियो भवति अप्पियो;
आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया”ति.
तत्थ वस्सितन्ति महाराज, तिरच्छानगता उजुहदया, तेन तेसं वस्सितं सुविजानं, मनुस्सा पन कक्खळा, तस्मा तेसं वचनं दुब्बिजानतरन्ति अत्थो. यो पुब्बेति यो पुग्गलो पठममेव अत्तमनो हुत्वा “त्वं मय्हं ञातको मित्तो पाणसमो सखा”ति अपि एवं मञ्ञति, स्वेव पच्छा दिसो वेरी सम्पज्जति, एवं दुब्बिजानं नाम मनुस्सहदयन्ति. निविसतीति महाराज, यस्मिं पुग्गले पेमवसेन मनो निविसति, सो दूरे वसन्तोपि अविदूरे सहापि वसतियेव नाम. यस्मिं पन पुग्गले मनो न निविसति अपेति, सो सन्तिके वसन्तोपि दूरेयेव.
अन्तोपि सो होतीति महाराज, यो सहायो पसन्नचित्तो, सो चित्तेन अल्लीनत्ता पारं समुद्दस्स वसन्तोपि अन्तोयेव होति. यो पन पदुट्ठचित्तो, सो चित्तेन अनल्लीनत्ता अन्तो वसन्तोपि पारं समुद्दस्स नाम. ये दिसा तेति ये वेरिनो पच्चत्थिका, ते एकतो वसन्तापि दूरे वसन्तियेव नाम. सन्तो पन पण्डिता आरा ठितापि मेत्ताभावितेन मनसा आवज्जेन्ता संवसन्तियेव. पुरा ते होमाति याव तव अप्पिया न होम, तावदेव तं आमन्तेत्वा गच्छामाति वदति.
अथ नं राजा आह–
38. “एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;
परिचारकानं सतं, वचनं न करोसि नो;
एवं तं अभियाचाम, पुन कयिरासि परियायन्”ति.
तत्थ एवं चेति सचे हंसराज, एवं अञ्जलिं पग्गय्ह याचमानानं अम्हाकं इमं अञ्जलिं नावबुज्झसि, तव परिचारकानं समानानं वचनं न करोसि, अथ नं एवं याचाम. पुन कयिरासि परियायन्ति कालेन कालं इध आगमनाय वारं करेय्यासीति अत्थो.
ततो बोधिसत्तो आह–
39. “एवं चे नो विहरतं, अन्तरायो न हेस्सति;
तुय्हं चापि महाराज, मय्हञ्च रट्ठवड्ढन;
अप्पेव नाम पस्सेमु, अहोरत्तानमच्चये”ति.
तत्थ एवं चे नोति महाराज, मा चिन्तयित्थ, सचे अम्हाकम्पि एवं विहरन्तानं जीवितन्तरायो न भविस्सति, अप्पेव नाम उभो अञ्ञमञ्ञं पस्सिस्साम, अपिच त्वं मया दिन्नं ओवादमेव मम ठाने ठपेत्वा एवं इत्तरजीविते लोकसन्निवासे अप्पमत्तो हुत्वा दानादीनि पुञ्ञानि करोन्तो दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेहि, एवञ्हि मे ओवादं करोन्तो मं पस्सिस्सतियेवाति. एवं महासत्तो राजानं ओवदित्वा चित्तकूटपब्बतमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बे तिरच्छानयोनियं निब्बत्तेनपि मया आयुसङ्खारानं दुब्बलभावं दस्सेत्वा धम्मो देसितो”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, कनिट्ठो मोग्गल्लानो, मज्झिमो सारिपुत्तो, सेसहंसगणा बुद्धपरिसा, जवनहंसो पन अहमेव अहोसिन्”ति.

जवनहंसजातकवण्णना ततिया.