[475] 2. फन्दनजातकवण्णना

कुठारिहत्थो पुरिसोति इदं सत्था रोहिणीनदीतीरे विहरन्तो ञातकानं कलहं आरब्भ कथेसि. वत्थु पन कुणालजातके (जा. 2.21.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा– महाराजा, अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बहिनगरे वड्ढकिगामो अहोसि. तत्रेको ब्राह्मणवड्ढकी अरञ्ञतो दारूनि आहरित्वा रथं कत्वा जीविकं कप्पेसि. तदा हिमवन्तपदेसे महाफन्दनरुक्खो अहोसि एको काळसीहो गोचरं परियेसित्वा आगन्त्वा तस्स मूले निपज्जि. अथस्स एकदिवसं वाते पहरन्ते एको सुक्खदण्डको पतित्वा खन्धे अवत्थासि. सो थोकं खन्धेन रुजन्तेन भीततसितो उट्ठाय पक्खन्दित्वा पुन निवत्तो आगतमग्गं ओलोकेन्तो किञ्चि अदिस्वा “अञ्ञो मं सीहो वा ब्यग्घो वा अनुबन्धन्तो नत्थि, इमस्मिं पन रुक्खे निब्बत्तदेवता मं एत्थ निपज्जन्तं न सहति मञ्ञे, होतु जानिस्सामी”ति अट्ठाने कोपं बन्धित्वा रुक्खं पहरित्वा “नेव तव रुक्खस्स पत्तं खादामि, न साखं भञ्जामि, इध अञ्ञे मिगे वसन्ते सहसि, मं न सहसि, को मय्हं दोसो अत्थि, कतिपाहं आगमेहि, समूलं ते रुक्खं उप्पाटेत्वा खण्डाखण्डिकं छेदापेस्सामी”ति रुक्खदेवतं तज्जेत्वा एकं पुरिसं उपधारेन्तो विचरि. तदा सो ब्राह्मणवड्ढकी द्वे तयो मनुस्से आदाय रथदारूनं अत्थाय यानकेन तं पदेसं गन्त्वा एकस्मिं ठाने यानकं ठपेत्वा वासिफरसुहत्थो रुक्खे उपधारेन्तो फन्दनसमीपं अगमासि. काळसीहो तं दिस्वा “अज्ज, मया पच्चामित्तस्स पिट्ठिं दट्ठुं वट्टती”ति गन्त्वा रुक्खमूले अट्ठासि वड्ढकी च इतो चितो ओलोकेत्वा फन्दनसमीपेन पायासि. सो “याव एसो नातिक्कमति, तावदेवस्स कथेस्सामी”ति चिन्तेत्वा पठमं गाथमाह–
14. “कुठारिहत्थो पुरिसो, वनमोगय्ह तिट्ठसि;
पुट्ठो मे सम्म अक्खाहि, किं दारुं छेतुमिच्छसी”ति.
तत्थ पुरिसोति त्वं कुठारिहत्थो एको पुरिसो इमं वनं ओगय्ह तिट्ठसीति.
सो तस्स वचनं सुत्वा “अच्छरियं वत भो, न वत मे इतो पुब्बे मिगो मनुस्सवाचं भासन्तो दिट्ठपुब्बो, एस रथानुच्छविकं दारुं जानिस्सति, पुच्छिस्सामि नन्”ति चिन्तेत्वा दुतियं गाथमाह–
15. “इस्सो वनानि चरसि, समानि विसमानि च;
पुट्ठो मे सम्म अक्खाहि, किं दारुं नेमिया दळ्हन्”ति.
तत्थ इस्सोति त्वम्पि एको काळसीहो वनानि चरसि, त्वं रथानुच्छविकं दारुं जानिस्ससीति.
तं सुत्वा काळसीहो “इदानि मे मनोरथो मत्थकं पापुणिस्सती”ति चिन्तेत्वा ततियं गाथमाह–
16. “नेव सालो न खदिरो, नास्सकण्णो कुतो धवो;
रुक्खो च फन्दनो नाम, तं दारुं नेमिया दळ्हन्”ति.
सो तं सुत्वा सोमनस्सजातो “सुदिवसेन वतम्हि अज्ज अरञ्ञं पविट्ठो, तिरच्छानगतो मे रथानुच्छविकं दारुं आचिक्खति, अहो साधू”ति पुच्छन्तो चतुत्थं गाथमाह–
17. “कीदिसानिस्स पत्तानि, खन्धो वा पन कीदिसो;
पुट्ठो मे सम्म अक्खाहि, यथा जानेमु फन्दनन्”ति.
अथस्स सो आचिक्खन्तो द्वे गाथा अभासि–
18. “यस्स साखा पलम्बन्ति, नमन्ति न च भञ्जरे;
सो रुक्खो फन्दनो नाम, यस्स मूले अहं ठितो.
19. “अरानं चक्कनाभीनं, ईसानेमिरथस्स च;
सब्बस्स ते कम्मनियो, अयं हेस्सति फन्दनो”ति.
तत्थ “अरानन्”ति इदं सो “कदाचेस इमं रुक्खं न गण्हेय्य, गुणम्पिस्स कथेस्सामी”ति चिन्तेत्वा एवमाह. तत्थ ईसानेमिरथस्स चाति ईसाय च नेमिया च सेसस्स च रथस्स सब्बस्स ते एस कम्मनियो कम्मक्खमो भविस्सतीति.
सो एवं आचिक्खित्वा तुट्ठमानसो एकमन्ते विचरि, वड्ढकीपि रुक्खं छिन्दितुं आरभि. रुक्खदेवता चिन्तेसि “मया एतस्स उपरि न किञ्चि पातितं, अयं अट्ठाने आघातं बन्धित्वा मम विमानं नासेति, अहञ्च विनस्सिस्सामि, एकेनुपायेन इमञ्च इस्सं विनासेस्सामी”ति. सा वनकम्मिकपुरिसो विय हुत्वा तस्स सन्तिकं आगन्त्वा पुच्छि “भो पुरिस मनापो ते रुक्खो लद्धो, इमं छिन्दित्वा किं करिस्ससी”ति? “रथनेमिं करिस्सामी”ति. “इमिना रुक्खेन रथो भविस्सती”ति केन ते अक्खातन्ति. “एकेन काळसीहेना”ति. “साधु सुट्ठु तेन अक्खातं, इमिना रुक्खेन रथो सुन्दरो भविस्सति, काळसीहस्स गलचम्मं उप्पाटेत्वा चतुरङ्गुलमत्ते ठाने अयपट्टेन विय नेमिमण्डले परिक्खित्ते नेमि च थिरा भविस्सति, बहुञ्च धनं लभिस्ससी”ति. “काळसीहचम्मं कुतो लच्छामी”ति? “त्वं बालकोसि, अयं तव रुक्खो वने ठितो न पलायति, त्वं येन ते रुक्खो अक्खातो, तस्स सन्तिकं गन्त्वा ‘सामि तया दस्सितरुक्खं कतरट्ठाने छिन्दामी’ति वञ्चेत्वा आनेहि, अथ नं निरासङ्कं ‘इध च एत्थ च छिन्दा’ति मुखतुण्डं पसारेत्वा आचिक्खन्तं तिखिणेन महाफरसुना कोट्टेत्वा जीवितक्खयं पापेत्वा चम्मं आदाय वरमंसं खादित्वा रुक्खं छिन्दा”ति वेरं अप्पेसि. तमत्थं पकासेन्तो सत्था इमा गाथा आह–
20. “इति फन्दनरुक्खोपि, तावदे अज्झभासथ;
मय्हम्पि वचनं अत्थि, भारद्वाज सुणोहि मे.
21. “इस्सस्स उपक्खन्धम्हा, उक्कच्च चतुरङ्गुलं;
तेन नेमिं पसारेसि, एवं दळ्हतरं सिया.
22. “इति फन्दनरुक्खोपि, वेरं अप्पेसि तावदे;
जातानञ्च अजातानं, इस्सानं दुक्खमावही”ति.
तत्थ भारद्वाजाति तं गोत्तेन आलपति. उपक्खन्धम्हाति खन्धतो. उक्कच्चाति उक्कन्तित्वा.
वड्ढकी रुक्खदेवताय वचनं सुत्वा “अहो अज्ज मय्हं मङ्गलदिवसो”ति काळसीहं घातेत्वा रुक्खं छेत्वा पक्कामि. तमत्थं पकासेन्तो सत्था आह–
23. “इच्चेवं फन्दनो इस्सं, इस्सो च पन फन्दनं;
अञ्ञमञ्ञं विवादेन, अञ्ञमञ्ञमघातयुं.
24. “एवमेव मनुस्सानं, विवादो यत्थ जायति;
मयूरनच्चं नच्चन्ति, यथा ते इस्सफन्दना.
25. “तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;
सम्मोदथ मा विवदथ, मा होथ इस्सफन्दना.
26. “सामग्गिमेव सिक्खेथ, बुद्धेहेतं पसंसितं;
सामग्गिरतो धम्मट्ठो, योगक्खेमा न धंसती”ति.
तत्थ अघातयुन्ति घातापेसुं. मयूरनच्चं नच्चन्तीति महाराजा यत्थ हि मनुस्सानं विवादो होति, तत्थ यथा नाम मयूरा नच्चन्ता पटिच्छादेतब्बं रहस्सङ्गं पाकटं करोन्ति, एवं मनुस्सा अञ्ञमञ्ञस्स रन्धं पकासेन्ता मयूरनच्चं नच्चन्ति नाम. यथा ते इस्सफन्दना अञ्ञमञ्ञस्स रन्धं पकासेन्ता नच्चिंसु नाम. तं वोति तेन कारणेन तुम्हे वदामि. भद्दं वोति भद्दं तुम्हाकं होतु. यावन्तेत्थाति यावन्तो एत्थ इस्सफन्दनसदिसा मा अहुवत्थ. सामग्गिमेव सिक्खेथाति समग्गभावमेव तुम्हे सिक्खथ, इदं पञ्ञावुद्धेहि पण्डितेहि पसंसितं धम्मट्ठोति सुचरितधम्मे ठितो. योगक्खेमा न धंसतीति योगेहि खेमा निब्बाना न परिहायतीति निब्बानेन देसनाकूटं गण्हि. सक्यराजानो धम्मकथं सुत्वा समग्गा जाता.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि “तदा तं कारणं विदित्वा तस्मिं वनसण्डे निवुत्थदेवता अहमेव अहोसिन्”ति.

फन्दनजातकवण्णना दुतिया.