13. तेरसकनिपातो
[474] 1. अम्बजातकवण्णना
अहासि मे अम्बफलानि पुब्बेति इदं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि. देवदत्तो हि “अहं बुद्धो भविस्सामि, मय्हं समणो गोतमो नेव आचरियो न उपज्झायो”ति आचरियं पच्चक्खाय झानपरिहीनो सङ्घं भिन्दित्वा अनुपुब्बेन सावत्थिं आगच्छन्तो बहिजेतवने पथविया विवरे दिन्ने अवीचिं पाविसि. तदा भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो, अवीचिमहानिरये निब्बत्तो”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तोयेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्स पुरोहितकुलं अहिवातरोगेन विनस्सि. एकोव पुत्तो भित्तिं भिन्दित्वा पलातो. सो तक्कसिलं गन्त्वा दिसापामोक्खस्साचरियस्स सन्तिके तयो वेदे च अवसेससिप्पानि च उग्गहेत्वा आचरियं वन्दित्वा निक्खन्तो “देसचारित्तं जानिस्सामी”ति चरन्तो एकं पच्चन्तनगरं पापुणि. तं निस्साय महाचण्डालगामको अहोसि. तदा बोधिसत्तो तस्मिं गामे पटिवसति, पण्डितो ब्यत्तो अकाले फलं गण्हापनमन्तं जानाति. सो पातोव वुट्ठाय काजं आदाय ततो गामा निक्खिमित्वा अरञ्ञे एकं अम्बरुक्खं उपसङ्कमित्वा सत्तपदमत्थके ठितो तं मन्तं परिवत्तेत्वा अम्बरुक्खं एकेन उदकपसतेन पहरति. रुक्खतो तङ्खणञ्ञेव पुराणपण्णानि पतन्ति, नवानि उट्ठहन्ति, पुप्फानि पुप्फित्वा पतन्ति, अम्बफलानि उट्ठाय मुहुत्तेनेव पच्चित्वा मधुरानि ओजवन्तानि दिब्बरससदिसानि हुत्वा रुक्खतो पतन्ति. महासत्तो तानि उच्चिनित्वा यावदत्थं खादित्वा काजं पूरापेत्वा गेहं गन्त्वा तानि विक्किणित्वा पुत्तदारं पोसेसि. सो ब्राह्मणकुमारो महासत्तं अकाले अम्बपक्कानि आहरित्वा विक्किणन्तं दिस्वा “निस्संसयेन तेहि मन्तबलेन उप्पन्नेहि भवितब्बं, इमं पुरिसं निस्साय इदं अनग्घमन्तं लभिस्सामी”ति चिन्तेत्वा महासत्तस्स अम्बानि आहरणनियामं परिग्गण्हन्तो तथतो ञत्वा तस्मिं अरञ्ञतो अनागतेयेव तस्स गेहं गन्त्वा अजानन्तो विय हुत्वा तस्स भरियं “कुहिं अय्यो, आचरियो”ति पुच्छित्वा “अरञ्ञं गतो”ति वुत्ते तं आगतं आगमयमानोव ठत्वा आगच्छन्तं दिस्वा हत्थतो पच्छिं गहेत्वा आहरित्वा गेहे ठपेसि. महासत्तो तं ओलोकेत्वा भरियं आह– “भद्दे, अयं माणवो मन्तत्थाय आगतो, तस्स हत्थे मन्तो नस्सति, असप्पुरिसो एसो”ति. माणवोपि “अहं इमं मन्तं आचरियस्स उपकारको हुत्वा लभिस्सामी”ति चिन्तेत्वा ततो पट्ठाय तस्स गेहे सब्बकिच्चानि करोति. दारूनि आहरति, वीहिं कोट्टेति, भत्तं पचति, दन्तकट्ठमुखधोवनादीनि देति, पादं धोवति. एकदिवसं महासत्तेन “तात माणव, मञ्चपादानं मे उपधानं देही”ति वुत्ते अञ्ञं अपस्सित्वा सब्बरत्तिं ऊरुम्हि ठपेत्वा निसीदि. अपरभागे महासत्तस्स भरिया पुत्तं विजायि. तस्सा पसूतिकाले परिकम्मं सब्बमकासि. सा एकदिवसं महासत्तं आह “सामि, अयं माणवो जातिसम्पन्नो हुत्वा मन्तत्थाय अम्हाकं वेय्यावच्चं करोति, एतस्स हत्थे मन्तो तिट्ठतु वा मा वा, देथ तस्स मन्तन्”ति. सो “साधू”ति सम्पटिच्छित्वा तस्स मन्तं दत्वा एवमाह– “तात, अनग्घोयं मन्तो, तव इमं निस्साय महालाभसक्कारो भविस्सति, रञ्ञा वा राजमहामत्तेन वा ‘को ते आचरियो’ति पुट्ठकाले मा मं निगूहित्थो, सचे हि ‘चण्डालस्स मे सन्तिका मन्तो गहितो’ति लज्जन्तो ‘ब्राह्मणमहासालो मे आचरियो’ति कथेस्ससि, इमस्स मन्तस्स फलं न लभिस्ससी”ति. सो “किं कारणा तं निगूहिस्सामि, केनचि पुट्ठकाले तुम्हेयेव कथेस्सामी”ति वत्वा तं वन्दित्वा चण्डालगामतो निक्खमित्वा मन्तं वीमंसित्वा अनुपुब्बेन बाराणसिं पत्वा अम्बानि विक्किणित्वा बहुं धनं लभि. अथेकदिवसं उय्यानपालो तस्स हत्थतो अम्बं किणित्वा रञ्ञो अदासि. राजा तं परिभुञ्जित्वा “कुतो सम्म, तया एवरूपं अम्बं लद्धन्”ति पुच्छि. देव, एको माणवो अकाल-अम्बफलानि आनेत्वा विक्किणाति, ततो मे गहितन्ति. तेन हि “इतो पट्ठाय इधेव अम्बानि आहरतू”ति नं वदेहीति. सो तथा अकासि. माणवोपि ततो पट्ठाय अम्बानि राजकुलं हरति. अथ रञ्ञा “उपट्ठह मन्”ति वुत्ते राजानं उपट्ठहन्तो बहुं धनं लभित्वा अनुक्कमेन विस्सासिको जातो. अथ नं एकदिवसं राजा पुच्छि “माणव, कुतो अकाले एवं वण्णगन्धरससम्पन्नानि अम्बानि लभसि, किं ते नागो वा सुपण्णो वा देवो वा कोचि देति, उदाहु मन्तबलं एतन्”ति? “न मे महाराज, कोचि देति, अनग्घो पन मे मन्तो अत्थि, तस्सेव बलन्”ति. “तेन हि मयम्पि ते एकदिवसं मन्तबलं दट्ठुकामा”ति. “साधु, देव, दस्सेस्सामी”ति. राजा पुनदिवसे तेन सद्धिं उय्यानं गन्त्वा “दस्सेही”ति आह. सो “साधू”ति अम्बरुक्खं उपगन्त्वा सत्तपदमत्थके ठितो मन्तं परिवत्तेत्वा रुक्खं उदकेन पहरि. तङ्खणञ्ञेव अम्बरुक्खो हेट्ठा वुत्तनियामेनेव फलं गहेत्वा महामेघो विय अम्बवस्सं वस्सि. महाजनो साधुकारं अदासि, चेलुक्खेपा पवत्तिंसु. राजा अम्बफलानि खादित्वा तस्स बहुं धनं दत्वा “माणवक, एवरूपो ते अच्छरियमन्तो कस्स सन्तिके गहितो”ति पुच्छि. माणवो “सचाहं ‘चण्डालस्स सन्तिके’ति वक्खामि, लज्जितब्बकं भविस्सति, मञ्च गरहिस्सन्ति, मन्तो खो पन मे पगुणो, इदानि न नस्सिस्सति, दिसापामोक्खं आचरियं अपदिसामी”ति चिन्तेत्वा मुसावादं कत्वा “तक्कसिलायं दिसापामोक्खाचरियस्स सन्तिके गहितो मे”ति वदन्तो आचरियं पच्चक्खासि. तङ्खणञ्ञेव मन्तो अन्तरधायि. राजा सोमनस्सजातो तं आदाय नगरं पविसित्वा पुनदिवसे “अम्बानि खादिस्सामी”ति उय्यानं गन्त्वा मङ्गलसिलापट्टे निसीदित्वा माणव, अम्बानि आहराति आह. सो “साधू”ति अम्बं उपगन्त्वा सत्तपदमत्थके ठितो “मन्तं परिवत्तेस्सामी”ति मन्ते अनुपट्ठहन्ते अन्तरहितभावं ञत्वा लज्जितो अट्ठासि. राजा “अयं पुब्बे परिसमज्झेयेव अम्बानि आहरित्वा अम्हाकं देति, घनमेघवस्सं विय अम्बवस्सं वस्सापेति, इदानि थद्धो विय ठितो, किं नु खो कारणन्”ति चिन्तेत्वा तं पुच्छन्तो पठमं गाथमाह–
1. “अहासि मे अम्बफलानि पुब्बे, अणूनि थूलानि च ब्रह्मचारि;
तेहेव मन्तेहि न दानि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे”ति.
तत्थ अहासीति आहरि. दुमप्फलाति रुक्खफलानि. तं सुत्वा माणवो “सचे ‘अज्ज अम्बफलं न गण्हामी’ति वक्खामि, राजा मे कुज्झिस्सति, मुसावादेन नं वञ्चेस्सामी”ति दुतियं गाथमाह–
2. “नक्खत्तयोगं पटिमानयामि, खणं मुहुत्तञ्च मन्ते न पस्सं;
नक्खत्तयोगञ्च खणञ्च लद्धा, अद्धा हरिस्सम्बफलं पहूतन्”ति.
तत्थ अद्धाहरिस्सम्बफलन्ति अद्धा अम्बफलं आहरिस्सामि. राजा “अयं अञ्ञदा नक्खत्तयोगं न वदति, किं नु खो एतन्”ति पुच्छन्तो द्वे गाथा अभासि–
3. “नक्खत्तयोगं न पुरे अभाणि, खणं मुहुत्तं न पुरे असंसि;
सयं हरी अम्बफलं पहूतं, वण्णेन गन्धेन रसेनुपेतं.
4. “मन्ताभिजप्पेन पुरे हि तुय्हं, दुमप्फला पातुभवन्ति ब्रह्मे;
स्वाज्ज न पारेसि जप्पम्पि मन्तं, अयं सो को नाम तवज्ज धम्मो”ति.
तत्थ न पारेसीति न सक्कोसि. जप्पम्पीति जप्पन्तोपि परिवत्तेन्तोपि. अयं सोति अयमेव सो तव सभावो अज्ज को नाम जातोति. तं सुत्वा माणवो “न सक्का राजानं मुसावादेन वञ्चेतुं, सचेपि मे सभावे कथिते आणं करेय्य, करोतु, सभावमेव कथेस्सामी”ति चिन्तेत्वा द्वे गाथा अभासि–
5. “चण्डालपुत्तो मम सम्पदासि, धम्मेन मन्ते पकतिञ्च संसि;
मा चस्सु मे पुच्छितो नामगोत्तं, गुय्हित्थो अत्थं विजहेय्य मन्तो.
6. “सोहं जनिन्देन जनम्हि पुट्ठो, मक्खाभिभूतो अलिकं अभाणिं;
‘मन्ता इमे ब्राह्मणस्सा’ति मिच्छा, पहीनमन्तो कपणो रुदामी”ति.
तत्थ धम्मेनाति समेन कारणेन अप्पटिच्छादेत्वाव अदासि. पकतिञ्च संसीति “मा मे पुच्छितो नामगोत्तं गुय्हित्थो, सचे गूहसि मन्ता ते नस्सिस्सन्ती”ति तेसं नस्सनपकतिञ्च मय्हं संसि. ब्राह्मणस्साति मिच्छाति “ब्राह्मणस्स सन्तिके मया इमे मन्ता गहिता”ति मिच्छाय अभणिं, तेन मे ते मन्ता नट्ठा, स्वाहं पहीनमन्तो इदानि कपणो रुदामीति. तं सुत्वा राजा “अयं पापधम्मो एवरूपं रतनमन्तं न ओलोकेसि, एवरूपस्मिञ्हि उत्तमरतनमन्ते लद्धे जाति किं करिस्सती”ति कुज्झित्वा तस्स गरहन्तो–
7. “एरण्डा पुचिमन्दा वा, अथ वा पालिभद्दका;
मधुं मधुत्थिको विन्दे, सो हि तस्स दुमुत्तमो.
8. “खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
यम्हा धम्मं विजानेय्य, सो हि तस्स नरुत्तमो.
9. “इमस्स दण्डञ्च वधञ्च दत्वा, गले गहेत्वा खलयाथ जम्मं;
यो उत्तमत्थं कसिरेन लद्धं, मानातिमानेन विनासयित्था”ति.–
इमा गाथा आह.
तत्थ मधुत्थिकोति मधु-अत्थिको पुरिसो अरञ्ञे मधुं ओलोकेन्तो एतेसं रुक्खानं यतो मधुं लभति, सोव दुमो तस्स दुमुत्तमो नाम. तथेव खत्तियादीसु यम्हा पुरिसा धम्मं कारणं युत्तं अत्थं विजानेय्य, सोव तस्स उत्तमो नरो नाम. इमस्स दण्डञ्चाति इमस्स पापधम्मस्स सब्बस्सहरणदण्डञ्च वेळुपेसिकादीहि पिट्ठिचम्मं उप्पाटेत्वा वधञ्च दत्वा इमं जम्मं गले गहेत्वा खलयाथ, खलिकारत्तं पापेत्वा निद्धमथ निक्कड्ढथ, किं इमिना इध वसन्तेनाति. राजपुरिसा तथा कत्वा “तवाचरियस्स सन्तिकं गन्त्वा तं आराधेत्वाव सचे पुन मन्ते लभिस्ससि, इध आगच्छेय्यासि, नो चे, इमं दिसं मा ओलोकेय्यासी”ति तं निब्बिसयमकंसु. सो अनाथो हुत्वा “ठपेत्वा आचरियं न मे अञ्ञं पटिसरणं अत्थि, तस्सेव सन्तिकं गन्त्वा तं आराधेत्वा पुन मन्तं याचिस्सामी”ति रोदन्तो तं गामं अगमासि. अथ नं आगच्छन्तं दिस्वा महासत्तो भरियं आमन्तेत्वा “भद्दे, पस्स तं पापधम्मं परिहीनमन्तं पुन आगच्छन्तन्”ति आह. सो महासत्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो “किंकारणा आगतोसी”ति पुट्ठो “आचरिय, मुसावादं कत्वा आचरियं पच्चक्खित्वा महाविनासं पत्तोम्ही”ति वत्वा अच्चयं दस्सेत्वा पुन मन्ते याचन्तो–
10. “यथा समं मञ्ञमानो पतेय्य, सोब्भं गुहं नरकं पूतिपादं;
रज्जूति वा अक्कमे कण्हसप्पं, अन्धो यथा जोतिमधिट्ठहेय्य;
एवम्पि मं तं खलितं सपञ्ञ, पहीनमन्तस्स पुनप्पदाही”ति.– गाथमाह.
तत्थ यथा समन्ति यथा पुरिसो इदं समं ठानन्ति मञ्ञमानो सोब्भं वा गुहं वा भूमिया फलितट्ठानसङ्खातं नरकं वा पूतिपादं वा पतेय्य. पूतिपादोति हिमवन्तपदेसे महारुक्खे सुस्सित्वा मते तस्स मूलेसु पूतिकेसु जातेसु तस्मिं ठाने महा-आवाटो होति, तस्स नामं. जोतिमधिट्ठहेय्याति अग्गिं अक्कमेय्य. एवम्पीति एवं अहम्पि पञ्ञाचक्खुनो अभावा अन्धो तुम्हाकं विसेसं अजानन्तो तुम्हेसु खलितो, तं मं खलितं विदित्वा सपञ्ञ ञाणसम्पन्न पहीनमन्तस्स मम पुनपि देथाति. अथ नं आचरियो “तात, किं कथेसि, अन्धो हि सञ्ञाय दिन्नाय सोब्भादीनि परिहरति, मया पठममेव तव कथितं, इदानि किमत्थं मम सन्तिकं आगतोसी”ति वत्वा–
11. “धम्मेन मन्तं तव सम्पदासिं, तुवम्पि धम्मेन पटिग्गहेसि;
पकतिम्पि ते अत्तमनो असंसिं, धम्मे ठितं तं न जहेय्य मन्तो.
12. “यो बाल-मन्तं कसिरेन लद्धं, यं दुल्लभं अज्ज मनुस्सलोके;
किञ्चापि लद्धा जीवितुं अप्पपञ्ञो, विनासयी अलिकं भासमानो.
13. “बालस्स मूळ्हस्स अकतञ्ञुनो च, मुसा भणन्तस्स असञ्ञतस्स;
मन्ते मयं तादिसके न देम, कुतो मन्ता गच्छ न मय्हं रुच्चसी”ति.–
इमा गाथा आह.
तत्थ धम्मेनाति अहम्पि तव आचरियभागं हिरञ्ञं वा सुवण्णं वा अग्गहेत्वा धम्मेनेव मन्तं सम्पदासिं, त्वम्पि किञ्चि अदत्वा धम्मेन समेनेव पटिग्गहेसि. धम्मे ठितन्ति आचरियपूजकधम्मे ठितं. तादिसकेति तथारूपे अकालफलगण्हापके मन्ते न देम, गच्छ न मे रुच्चसीति. सो एवं आचरियेन उय्योजितो “किं मय्हं जीवितेना”ति अरञ्ञं पविसित्वा अनाथमरणं मरि. सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि देवदत्तो आचरियं पच्चक्खाय महाविनासं पत्तो”ति वत्वा जातकं समोधानेसि– “तदा अकतञ्ञू माणवो देवदत्तो अहोसि, राजा आनन्दो, चण्डालपुत्तो पन अहमेव अहोसिन्”ति.
अम्बजातकवण्णना पठमा.