[473] 10. मित्तामित्तजातकवण्णना

कानि कम्मानीति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अत्थचरकं अमच्चं आरब्भ कथेसि. सो किर रञ्ञो बहूपकारो अहोसि. अथस्स राजा अतिरेकसम्मानं कारेसि. अवसेसा नं असहमाना “देव, असुको नाम अमच्चो तुम्हाकं अनत्थकारको”ति परिभिन्दिंसु. राजा तं परिग्गण्हन्तो किञ्चि दोसं अदिस्वा “अहं इमस्स किञ्चि दोसं न पस्सामि, कथं नु खो सक्का मया इमस्स मित्तभावं वा अमित्तभावं वा जानितुन्”ति चिन्तेत्वा “इमं पञ्हं ठपेत्वा तथागतं अञ्ञो जानितुं न सक्खिस्सति, गन्त्वा पुच्छिस्सामी”ति भुत्तपातरासो सत्थारं उपसङ्कमित्वा “भन्ते, कथं नु खो सक्का पुरिसेन अत्तनो मित्तभावं वा अमित्तभावं वा जानितुन्”ति पुच्छि. अथ नं सत्था “पुब्बेपि महाराज, पण्डिता इमं पञ्हं चिन्तेत्वा पण्डिते पुच्छित्वा तेहि कथितवसेन ञत्वा अमित्ते वज्जेत्वा मित्ते सेविंसू”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. तदा बाराणसिरञ्ञो एकं अत्थचरकं अमच्चं सेसा परिभिन्दिंसु. राजा तस्स दोसं अपस्सन्तो “कथं नु खो सक्का मित्तं वा अमित्तं वा ञातुन्”ति महासत्तं पुच्छन्तो पठमं गाथमाह–
121. “कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;
अमित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो”ति.
तस्सत्थो– कानि कम्मानि करोन्तं मेधावी पण्डितो पुरिसो चक्खुना दिस्वा वा सोतेन सुत्वा वा “अयं मय्हं अमित्तो”ति जानेय्य, तस्स जाननत्थाय कथं विञ्ञू परक्कमेय्याति.
अथस्स अमित्तलक्खणं कथेन्तो आह–
122. “न नं उम्हयते दिस्वा, न च नं पटिनन्दति;
चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति.
123. “Amitte tassa bhajati, mitte tassa na sevati;
वण्णकामे निवारेति, अक्कोसन्ते पसंसति.
124. “गुय्हञ्च तस्स नक्खाति, तस्स गुय्हं न गूहति;
कम्मं तस्स न वण्णेति, पञ्ञस्स नप्पसंसति.
125. “Abhave nandati tassa, bhave tassa na nandati;
अच्छेरं भोजनं लद्धा, तस्स नुप्पज्जते सति;
ततो नं नानुकम्पति, अहो सोपि लभेय्यितो.
126. “इच्चेते सोळसाकारा, अमित्तस्मिं पतिट्ठिता;
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो”ति.
महासत्तो इमा पञ्च गाथा वत्वान पुन–
127. “कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे;
मित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो”ति.–

इमाय गाथाय मित्तलक्खणं पुट्ठो सेसगाथा अभासि–

128. “पवुत्थं तस्स सरति, आगतं अभिनन्दति;
ततो केलायितो होति, वाचाय पटिनन्दति.
129. “Mitte tasseva bhajati, amitte tassa na sevati;
अक्कोसन्ते निवारेति, वण्णकामे पसंसति.
130. “गुय्हञ्च तस्स अक्खाति, तस्स गुय्हञ्च गूहति;
कम्मञ्च तस्स वण्णेति, पञ्ञं तस्स पसंसति.
131. “Bhave ca nandati tassa, abhave tassa na nandati;
अच्छेरं भोजनं लद्धा, तस्स उप्पज्जते सति;
ततो नं अनुकम्पति, अहो सोपि लभेय्यितो.
132. “इच्चेते सोळसाकारा, मित्तस्मिं सुप्पतिट्ठिता;
येहि मित्तञ्च जानेय्य, दिस्वा सुत्वा च पण्डितो”ति.
तत्थ न नं उम्हयते दिस्वाति तं मित्तं मित्तपतिरूपको दिस्वा सितं न करोति, पहट्ठाकारं न दस्सेति. न च नं पटिनन्दतीति तस्स कथं पग्गण्हन्तो न पटिनन्दति न तुस्सति. चक्खूनि चस्स न ददातीति ओलोकेन्तं न ओलोकेति. पटिलोमञ्चाति तस्स कथं पटिप्फरति पटिसत्तु होति. वण्णकामेति तस्स वण्णं भणन्ते. नक्खातीति अत्तनो गुय्हं तस्स न आचिक्खति. कम्मं तस्साति तेन कतकम्मं न वण्णयति. पञ्ञस्साति अस्स पञ्ञं नप्पसंसति, ञाणसम्पदं न पसंसति. अभवेति अवड्ढियं. तस्स नुप्पज्जते सतीति तस्स मित्तपतिरूपकस्स “मम मित्तस्सपि इतो दस्सामी”ति सति न उप्पज्जति. नानुकम्पतीति मुदुचित्तेन न चिन्तेति. लभेय्यितोति लभेय्य इतो. आकाराति कारणानि. पवुत्थन्ति विदेसगतं केलायितोति केलायति ममायति पत्थेति पिहेति इच्छतीति अत्थो. वाचायाति मधुरवचनेन तं समुदाचरन्तो पटिनन्दति तुस्सति. सेसं वुत्तपटिपक्खनयेन वेदितब्बं. राजा महासत्तस्स कथाय अत्तमनो हुत्वा तस्स महन्तं यसं अदासि.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, महाराज, पुब्बेपेस पञ्हो समुट्ठहि, पण्डिताव नं कथयिंसु, इमेहि द्वत्तिंसाय आकारेहि मित्तामित्तो जानितब्बो”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसिन्”ति.

मित्तामित्तजातकवण्णना दसमा.

जातकुद्दानं–
कुणालं भद्दसालञ्च, समुद्दवाणिज पण्डितं;
जनसन्धं महाकण्हं, कोसियं सिरिमन्तकं.
पदुमं मित्तामित्तञ्च, इच्चेते दस जातके;
सङ्गायिंसु महाथेरा, द्वादसम्हि निपातके.

द्वादसकनिपातवण्णना निट्ठिता.