[470] 7. कोसियजातकवण्णना
73-93. कोसियजातकं सुधाभोजनजातके (जा. 2.21.192 आदयो) आवि भविस्सति.
कोसियजातकवण्णना सत्तमा.
[471] 8. मेण्डकपञ्हजातकवण्णना
94-105. मेण्डकपञ्हजातकं उमङ्गजातके (जा. 2.22.590 आदयो) आवि भविस्सति.
मेण्डकपञ्हजातकवण्णना अट्ठमा.
[472] 9. महापदुमजातकवण्णना
नादट्ठा परतो दोसन्ति इदं सत्था जेतवने विहरन्तो चिञ्चमाणविकं आरब्भ कथेसि. पठमबोधियञ्हि दसबलस्स पुथुभूतेसु सावकेसु अपरिमाणेसु देवमनुस्सेसु अरियभूमिं ओक्कन्तेसु पत्थटेसु गुणसमुदयेसु महालाभसक्कारो उदपादि. तित्थिया सूरियुग्गमने खज्जोपनकसदिसा अहेसुं हतलाभसक्कारा. ते अन्तरवीथियं ठत्वा “किं समणो गोतमोव बुद्धो, मयम्पि बुद्धा, किं तस्सेव दिन्नं महप्फलं, अम्हाकम्पि दिन्नं महप्फलमेव, अम्हाकम्पि देथ करोथा”ति एवं मनुस्से विञ्ञापेन्तापि लाभसक्कारं अलभन्ता रहो सन्निपतित्वा “केन नु खो उपायेन समणस्स गोतमस्स मनुस्सानं अन्तरे अवण्णं उप्पादेत्वा लाभसक्कारं नासेय्यामा”ति मन्तयिंसु. तदा सावत्थियं चिञ्चमाणविका नामेका परिब्बाजिका उत्तमरूपधरा सोभग्गप्पत्ता देवच्छरा विय. तस्सा सरीरतो रस्मियो निच्छरन्ति. अथेको खरमन्ती एवमाह– “चिञ्चमाणविकं पटिच्च समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेस्सामा”ति. ते “अत्थेसो उपायो”ति सम्पटिच्छिंसु. अथ सा तित्थियारामं गन्त्वा वन्दित्वा अट्ठासि, तित्थिया ताय सद्धिं न कथेसुं. सा “को नु खो मे दोसो”ति यावततियं “वन्दामि अय्या”ति वत्वा “अय्या, को नु खो मे दोसो, किं मया सद्धिं न कथेथा”ति आह. “भगिनि, समणं गोतमं अम्हे विहेठेन्तं हतलाभसक्कारे कत्वा विचरन्तं न जानासी”ति. “नाहं जानामि अय्या, मया किं पनेत्थ कत्तब्बन्ति. सचे त्वं भगिनि, अम्हाकं सुखमिच्छसि, अत्तानं पटिच्च समणस्स्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कारं नासेही”ति. सा “साधु अय्या, मय्हमेवेसो भारो, मा चिन्तयित्था”ति वत्वा पक्कमित्वा इत्थिमायासु कुसलताय ततो पट्ठाय सावत्थिवासीनं धम्मकथं सुत्वा जेतवना निक्खमनसमये इन्दगोपकवण्णं पटं पारुपित्वा गन्धमालादिहत्था जेतवनाभिमुखी गच्छन्ती “इमाय वेलाय कुहिं गच्छसी”ति वुत्ते “किं तुम्हाकं मम गमनट्ठानेना”ति वत्वा जेतवनसमीपे तित्थियारामे वसित्वा पातोव “अग्गवन्दनं वन्दिस्सामा”ति नगरा निक्खमन्ते उपासकजने जेतवने वुत्था विय हुत्वा नगरं पविसति. “कुहिं वुत्थासी”ति वुत्ते “किं तुम्हाकं मम वुत्थट्ठानेना”ति वत्वा मासड्ढमासच्चयेन पुच्छियमाना “जेतवने समणेन गोतमेन सद्धिं एकगन्धकुटिया वुत्थाम्ही”ति आह. पुथुज्जनानं “सच्चं नु खो एतं, नो”ति कङ्खं उप्पादेत्वा तेमासचतुमासच्चयेन पिलोतिकाहि उदरं वेठेत्वा गब्भिनिवण्णं दस्सेत्वा उपरि रत्तपटं पारुपित्वा “समणं गोतमं पटिच्च गब्भो मे लद्धो”ति अन्धबाले गाहापेत्वा अट्ठनवमासच्चयेन उदरे दारुमण्डलिकं बन्धित्वा उपरि रत्तपटं पारुपित्वा हत्थपादपिट्ठियो गोहनुकेन कोट्टापेत्वा उस्सदे दस्सेत्वा किलन्तिन्द्रिया हुत्वा सायन्हसमये तथागते अलङ्कतधम्मासने निसीदित्वा धम्मं देसेन्ते धम्मसभं गन्त्वा तथागतस्स पुरतो ठत्वा “महासमण, महाजनस्स ताव धम्मं देसेसि, मधुरो ते सद्दो, सुफुसितं दन्तावरणं, अहं पन तं पटिच्च गब्भं लभित्वा परिपुण्णगब्भा जाता, नेव मे सूतिघरं जानासि, न सप्पितेलादीनि, सयं अकरोन्तो उपट्ठाकानम्पि अञ्ञतरं कोसलराजानं वा अनाथपिण्डिकं वा विसाखं उपासिकं वा “इमिस्सा चिञ्चमाणविकाय कत्तब्बयुत्तं करोही’ति न वदसि, अभिरमितुंयेव जानासि, गब्भपरिहारं न जानासी”ति गूथपिण्डं गहेत्वा चन्दमण्डलं दूसेतुं वायमन्ती विय परिसमज्झे तथागतं अक्कोसि. तथागतो धम्मकथं ठपेत्वा सीहो विय अभिनदन्तो “भगिनि, तया कथितस्स तथभावं वा अतथभावं वा अहञ्चेव त्वञ्च जानामा”ति आह. आम, समण, तया च मया च ञातभावेनेतं जातन्ति. तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सो आवज्जमानो “चिञ्चमाणविका तथागतं अभूतेन अक्कोसती”ति ञत्वा “इमं वत्थुं सोधेस्सामी”ति चतूहि देवपुत्तेहि सद्धिं आगमि. देवपुत्ता मूसिकपोतका हुत्वा दारुमण्डलिकस्स बन्धनरज्जुके एकप्पहारेनेव छिन्दिंसु, पारुतपटं वातो उक्खिपि, दारुमण्डलिकं पतमानं तस्सा पादपिट्ठियं पति, उभो अग्गपादा छिज्जिंसु. मनुस्सा उट्ठाय “काळकण्णि, सम्मासम्बुद्धं अक्कोससी”ति सीसे खेळं पातेत्वा लेड्डुदण्डादिहत्था जेतवना नीहरिंसु. अथस्सा तथागतस्स चक्खुपथं अतिक्कन्तकाले महापथवी भिज्जित्वा विवरमदासि, अवीचितो अग्गिजाला उट्ठहि. सा कुलदत्तियं कम्बलं पारुपमाना विय गन्त्वा अवीचिम्हि निब्बत्ति. अञ्ञतित्थियानं लाभसक्कारो परिहायि, दसबलस्स भिय्योसोमत्ताय वड्ढि. पुनदिवसे धम्मसभायं कथं समुट्ठापेसुं “आवुसो, चिञ्चमाणविका एवं उळारगुणं अग्गदक्खिणेय्यं सम्मासम्बुद्धं अभूतेन अक्कोसित्वा महाविनासं पत्ता”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपि एसा मं अभूतेन अक्कोसित्वा महाविनासं पत्ता”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, फुल्लपदुमसस्सिरिकमुखत्ता पनस्स “पदुमकुमारो”त्वेव नामं करिंसु. सो वयप्पत्तो तक्कसिलायं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा आगमि. अथस्स माता कालमकासि. राजा अञ्ञं अग्गमहेसिं कत्वा पुत्तस्स उपरज्जं अदासि. अपरभागे राजा पच्चन्तं कुपितं वूपसमेतुं अग्गमहेसिं आह “भद्दे, इधेव वस, अहं पच्चन्तं कुपितं वूपसमेतुं गच्छामी”ति वत्वा “नाहं इधेव वसिस्सामि, अहम्पि गमिस्सामी”ति वुत्ते युद्धभूमिया आदीनवं दस्सेत्वा “याव ममागमना अनुक्कण्ठमाना वस, अहं पदुमकुमारं यथा तव कत्तब्बकिच्चेसु अप्पमत्तो होति, एवं आणापेत्वा गमिस्सामी”ति वत्वा तथा कत्वा गन्त्वा पच्चामित्ते पलापेत्वा जनपदं सन्तप्पेत्वा पच्चागन्त्वा बहिनगरे खन्धावारं निवासेसि बोधिसत्तो पितु आगतभावं ञत्वा नगरं अलङ्कारापेत्वा राजगेहं पटिजग्गापेत्वा एककोव तस्सा सन्तिकं अगमासि. सा तस्स रूपसम्पत्तिं दिस्वा पटिबद्धचित्ता अहोसि. बोधिसत्तो तं वन्दित्वा “अम्म, किं अम्हाकं कत्तब्बन्”ति पुच्छि. अथ नं “अम्माति मं वदसी”ति उट्ठाय हत्थे गहेत्वा “सयनं अभिरुहा”ति आह. “किंकारणा”ति? “याव राजा न आगच्छति, ताव उभोपि किलेसरतिया रमिस्सामा”ति. “अम्म, त्वं मम माता च ससामिका च, मया सपरिग्गहो मातुगामो नाम किलेसवसेन इन्द्रियानि भिन्दित्वा न ओलोकितपुब्बो, कथं तया सद्धिं एवरूपं किलिट्ठकम्मं करिस्सामी”ति. सा द्वे तयो वारे कथेत्वा तस्मिं अनिच्छमाने “मम वचनं न करोसी”ति आह. “आम, न करोमी”ति. “तेन हि रञ्ञो कथेत्वा सीसं ते छिन्दापेस्सामी”ति. महासत्तो “तव रुचिं करोही”ति वत्वा तं लज्जापेत्वा पक्कामि. सा भीततसिता चिन्तेसि “सचे अयं पठमं पितु आरोचेस्सति, जीवितं मे नत्थि, अहमेव पुरेतरं कथेस्सामी”ति भत्तं अभुञ्जित्वा किलिट्ठलोमवत्थं निवासेत्वा सरीरे नखराजियो दस्सेत्वा “कुहिं देवीति रञ्ञो पुच्छनकाले “गिलाना’ति कथेय्याथा”ति परिचारिकानं सञ्ञं दत्वा गिलानालयं कत्वा निपज्जि. राजापि नगरं पदक्खिणं कत्वा निवेसनं आरुय्ह तं अपस्सन्तो “कुहिं देवी”ति पुच्छित्वा “गिलाना”ति सुत्वा सिरिगब्भं पविसित्वा “किं ते देवि, अफासुकन्”ति पुच्छि. सा तस्स वचनं असुणन्ती विय हुत्वा द्वे तयो वारे पुच्छिता “महाराज, कस्मा कथेसि, तुण्ही होहि, ससामिक-इत्थियो नाम मादिसा न होन्ती”ति वत्वा “केन त्वं विहेठितासि, सीघं मे कथेहि सीसमस्स छिन्दिस्सामी”ति वुत्ते “कंसि त्वं, महाराज, नगरे ठपेत्वा गतो”ति वत्वा “पदुमकुमारन्”ति वुत्ते “सो मय्हं वसनट्ठानं आगन्त्वा ‘तात, मा एवं करोहि, अहं तव माता’ति वुच्चमानोपि ‘ठपेत्वा मं अञ्ञो राजा नत्थि, अहं तं गेहे करित्वा किलेसरतिया रमिस्सामी’ति मं केसेसु गहेत्वा अपरापरं लुञ्चित्वा अत्तनो वचनं अकरोन्तिं मं पातेत्वा कोट्टेत्वा गतो”ति आह. राजा अनुपपरिक्खित्वाव आसीविसो विय कुद्धो पुरिसे आणापेसि “गच्छथ, भणे, पदुमकुमारं बन्धित्वा आनेथा”ति. ते नगरं अवत्थरन्ता विय तस्स गेहं गन्त्वा तं बन्धित्वा पहरित्वा पच्छाबाहं गाळ्हबन्धनं बन्धित्वा रत्तकणवेरमालं गीवायं पटिमुञ्चित्वा वज्झं कत्वा आनयिंसु सो “देविया इदं कम्मन्”ति ञत्वा “भो पुरिसा, नाहं रञ्ञो दोसकारको, निप्पराधोहमस्मी”ति विलपन्तो आगच्छति. सकलनगरं संखुब्भित्वा “राजा किर मातुगामस्स वचनं गहेत्वा महापदुमकुमारं घातापेसी”ति सन्निपतित्वा राजकुमारस्स पादमूले निपतित्वा “इदं ते सामि, अननुच्छविकन्”ति महासद्देन परिदेवि. अथ नं नेत्वा रञ्ञो दस्सेसुं. राजा दिस्वाव चित्तं निग्गण्हितुं असक्कोन्तो “अयं अराजाव राजलीळं करोति, मम पुत्तो हुत्वा अग्गमहेसिया अपरज्झति, गच्छथ नं चोरपपाते पातेत्वा विनासं पापेथा”ति आह. महासत्तो “न मय्हं, तात, एवरूपो अपराधो अत्थि, मातुगामस्स वचनं गहेत्वा मा मं नासेही”ति पितरं याचि. सो तस्स कथं न गण्हि. ततो सोळससहस्सा अन्तेपुरिका “तात महापदुमकुमार, अत्तनो अननुच्छविकं इदं लद्धन्”ति महाविरवं विरविंसु. सब्बे खत्तियमहासालादयोपि अमच्चपरिजनापि “देव, कुमारो सीलाचारगुणसम्पन्नो वंसानुरक्खितो रज्जदायादो, मा नं मातुगामस्स वचनं गहेत्वा अनुपपरिक्खित्वाव विनासेहि, रञ्ञा नाम निसम्मकारिना भवितब्बन्”ति वत्वा सत्त गाथा अभासिंसु–
106. “नादट्ठा परतो दोसं, अणुं थूलानि सब्बसो;
इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिय.
107. “यो च अप्पटिवेक्खित्वा, दण्डं कुब्बति खत्तियो;
सकण्टकं सो गिलति, जच्चन्धोव समक्खिकं.
108. “अदण्डियं दण्डयति, दण्डियञ्च अदण्डियं;
अन्धोव विसमं मग्गं, न जानाति समासमं.
109. “यो च एतानि ठानानि, अणुं थूलानि सब्बसो;
सुदिट्ठमनुसासेय्य, स वे वोहरितु मरहति.
110. “नेकन्तमुदुना सक्का, एकन्ततिखिणेन वा;
अत्तं महन्ते ठपेतुं, तस्मा उभयमाचरे.
111. “परिभूतो मुदु होति, अतितिक्खो च वेरवा;
एतञ्च उभयं ञत्वा, अनुमज्झं समाचरे.
112. “बहुम्पि रत्तो भासेय्य, दुट्ठोपि बहु भासति;
न इत्थिकारणा राज, पुत्तं घातेतुमरहसी”ति.
तत्थ नादट्ठाति न अदिस्वा. परतोति परस्स. सब्बसोति सब्बानि. अणुंथूलानीति खुद्दकमहन्तानि वज्जानि. सामं अप्पटिवेक्खियाति परस्स वचनं गहेत्वा अत्तनो पच्चक्खं अकत्वा पथविस्सरो राजा दण्डं न पणये न पट्ठपेय्य. महासम्मतराजकालस्मिञ्हि सततो उत्तरि दण्डो नाम नत्थि, ताळनगरहणपब्बाजनतो उद्धं हत्थपादच्छेदनघातनं नाम नत्थि, पच्छा कक्खळराजूनंयेव काले एतं उप्पन्नं, तं सन्धाय ते अमच्चा “एकन्तेनेव परस्स दोसं सामं अदिस्वा कातुं न युत्तन्”ति कथेन्ता एवमाहंसु. यो च अप्पटिवेक्खित्वाति महाराज, एवं अप्पटिवेक्खित्वा दोसानुच्छविके दण्डे पणेतब्बे यो राजा अगतिगमने ठितो तं दोसं अप्पटिवेक्खित्वा हत्थच्छेदादिदण्डं करोति, सो अत्तनो दुक्खकारणं करोन्तो सकण्टकं भोजनं गिलति नाम, जच्चन्धो विय च समक्खिकं भुञ्जति नाम. अदण्डियन्ति यो अदण्डियं अदण्डपणेतब्बञ्च दण्डेत्वा दण्डियञ्च दण्डपणेतब्बं अदण्डेत्वा अत्तनो रुचिमेव करोति, सो अन्धो विय विसमं मग्गं पटिपन्नो, न जानाति समासमं, ततो पासाणादीसु पक्खलन्तो अन्धो विय चतूसु अपायेसु महादुक्खं पापुणातीति अत्थो. एतानि ठानानीति एतानि दण्डियादण्डियकारणानि चेव दण्डियकारणेसुपि अणुंथूलानि च सब्बानि सुदिट्ठं दिस्वा अनुसासेय्य, स वे वोहरितुं रज्जमनुसासितुं अरहतीति अत्थो. अत्तं महन्ते ठपेतुन्ति एवरूपो अनुप्पन्ने भोगे उप्पादेत्वा उप्पन्ने थावरे कत्वा अत्तानं महन्ते उळारे इस्सरिये ठपेतुं न सक्कोतीति अत्थो. मुदूति मुदुराजा रट्ठवासीनं परिभूतो होति अवञ्ञातो, सो रज्जं निच्चोरं कातुं न सक्कोति. वेरवाति अतितिक्खस्स पन सब्बेपि रट्ठवासिनो वेरिनो होन्तीति सो वेरवा नाम होति. अनुमज्झन्ति अनुभूतं मुदुतिखिणभावानं मज्झं समाचरे, अमुदु अतिक्खो हुत्वा रज्जं कारेय्याति अत्थो. न इत्थिकारणाति पापं लामकं मातुगामं निस्साय वंसानुरक्खकं छत्तदायादं पुत्तं घातेतुं नारहसि, महाराजाति. एवं नानाकारणेहि कथेन्तापि अमच्चा अत्तनो कथं गाहापेतुं नासक्खिंसु. बोधिसत्तोपि याचन्तो अत्तनो कथं गाहापेतुं नासक्खि. अन्धबालो पन राजा “गच्छथ नं चोरपपाते खिपथा”ति आणापेन्तो अट्ठमं गाथमाह–
113. “सब्बोव लोको एकतो, इत्थी च अयमेकिका;
तेनाहं पटिपज्जिस्सं, गच्छथ पक्खिपथेव तन्”ति.
तत्थ तेनाहन्ति येन कारणेन सब्बो लोको एकतो कुमारस्सेव पक्खो हुत्वा ठितो, अयञ्च इत्थी एकिकाव, तेन कारणेन अहं इमिस्सा वचनं पटिपज्जिस्सं, गच्छथ तं पब्बतं आरोपेत्वा पपाते खिपथेवाति. एवं वुत्ते सोळससहस्सासु राज-इत्थीसु एकापि सकभावेन सण्ठातुं नासक्खि, सकलनगरवासिनो बाहा पग्गय्ह कन्दित्वा केसे विकिरयमाना विलपिंसु. राजा “इमे इमस्स पपाते खिपनं पटिबाहेय्युन्”ति सपरिवारो गन्त्वा महाजनस्स परिदेवन्तस्सेव नं उद्धंपादं अवंसिरं कत्वा गाहापेत्वा पपाते खिपापेसि. अथस्स मेत्तानुभावेन पब्बते अधिवत्था देवता “मा भायि महापदुमा”ति तं समस्सासेत्वा उभोहि हत्थेहि गहेत्वा हदये ठपेत्वा दिब्बसम्फस्सं फरापेत्वा ओतरित्वा पब्बतपादे पतिट्ठितनागराजस्स फणगब्भे ठपेसि. नागराजा बोधिसत्तं नागभवनं नेत्वा अत्तनो यसं मज्झे भिन्दित्वा अदासि. सो तत्थ एकसंवच्छरं वसित्वा “मनुस्सपथं गमिस्सामी”ति वत्वा “कतरं ठानन्”ति वुत्ते “हिमवन्तं गन्त्वा पब्बजिस्सामी”ति आह. नागराजा “साधू”ति तं गहेत्वा मनुस्सपथे पतिट्ठापेत्वा पब्बजितपरिक्खारे दत्वा सकट्ठानमेव गतो. सोपि हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञं निब्बत्तेत्वा वनमूलफलाहारो तत्थ पटिवसति. अथेको बाराणसिवासी वनचरको तं ठानं पत्तो महासत्तं सञ्जानित्वा “ननु त्वं देव, महापदुमकुमारो”ति वत्वा “आम, सम्मा”ति वुत्ते तं वन्दित्वा कतिपाहं तत्थ वसित्वा बाराणसिं गन्त्वा रञ्ञो आरोचेसि “देव, पुत्तो ते हिमवन्तपदेसे इसिपब्बज्जं पब्बजित्वा पण्णसालायं वसति, अहं तस्स सन्तिके वसित्वा आगतो”ति. “पच्चक्खतो ते दिट्ठो”ति? “आम देवा”ति. राजा महाबलकायपरिवुतो तत्थ गन्त्वा वनपरियन्ते खन्धावारं बन्धित्वा अमच्चगणपरिवुतो पण्णसालं गन्त्वा कञ्चनरूपसदिसं पण्णसालद्वारे निसिन्नं महासत्तं दिस्वा वन्दित्वा एकमन्तं निसीदि. अमच्चापि वन्दित्वा पटिसन्थारं कत्वा निसीदिंसु. बोधिसत्तोपि राजानं पटिपुच्छित्वा पटिसन्थारमकासि. अथ नं राजा “तात, मया त्वं गम्भीरे पपाते खिपापितो, कथं सजीवितोसी”ति पुच्छन्तो नवमं गाथमाह–
114. “अनेकताले नरके, गम्भीरे च सुदुत्तरे;
पातितो गिरिदुग्गस्मिं, केन त्वं तत्थ नामरी”ति.
तत्थ अनेकतालेति अनेकतालप्पमाणे. नामरीति न अमरि. ततोपरं–
115. “नागो जातफणो तत्थ, थामवा गिरिसानुजो;
पच्चग्गहि मं भोगेहि, तेनाहं तत्थ नामरिं.
116. “एहि तं पटिनेस्सामि, राजपुत्त सकं घरं;
रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससि.
117. “यथा गिलित्वा बळिसं, उद्धरेय्य सलोहितं;
उद्धरित्वा सुखी अस्स, एवं पस्सामि अत्तनं.
118. “किं नु त्वं बळिसं ब्रूसि, किं त्वं ब्रूसि सलोहितं;
किं नु त्वं उब्भतं ब्रूसि, तं मे अक्खाहि पुच्छितो.
119. “कामाहं बळिसं ब्रूमि, हत्थि-अस्सं सलोहितं;
चत्ताहं उब्भतं ब्रूमि, एवं जानाहि खत्तिया”ति.–
इमासु पञ्चसु एकन्तरिका तिस्सो गाथा बोधिसत्तस्स, द्वे रञ्ञो.
तत्थ पच्चग्गहि मन्ति पब्बतपतनकाले देवताय परिग्गहेत्वा दिब्बसम्फस्सेन समस्सासेत्वा उपनीतं मं पटिग्गण्हि, गहेत्वा च पन नागभवनं आनेत्वा महन्तं यसं दत्वा “मनुस्सपथं मं नेही”ति वुत्तो मं मनुस्सपथं आनेसि. अहं इधागन्त्वा पब्बजितो, इति तेन देवताय च नागराजस्स च आनुभावेन अहं तत्थ नामरिन्ति सब्बं आरोचेसि. एहीति राजा तस्स वचनं सुत्वा सोमनस्सप्पत्तो हुत्वा “तात, अहं बालभावेन इत्थिया वचनं गहेत्वा एवं सीलाचारसम्पन्ने तयि अपरज्झिं, खमाहि मे दोसन्”ति पादेसु निपतित्वा “उट्ठेहि, महाराज, खमाम ते दोसं, इतो परं पुन मा एवं अनिसम्मकारी भवेय्यासी”ति वुत्ते “तात, त्वं अत्तनो कुलसन्तकं सेतच्छत्तं उस्सापेत्वा रज्जं अनुसासन्तो मय्हं खमसि नामा”ति एवमाह. उद्धरित्वाति हदयवक्कादीनि असम्पत्तमेव तं उद्धरित्वा सुखी अस्स. एवं पस्सामि अत्तनन्ति अत्तानं महाराज, एवं अहम्पि पुन सोत्थिभावप्पत्तं गिलितबळिसं पुरिसमिव अत्तानं पस्सामीति. “किं नु त्वन्”ति इदं राजा तमत्थं वित्थारतो सोतुं पुच्छति. कामाहन्ति पञ्च कामगुणे अहं. हत्थि-अस्सं सलोहितन्ति एवं हत्थि-अस्सरथवाहनं सत्तरतनादिविभवं “सलोहितन्”ति ब्रूमि. चत्ताहन्ति चत्तं अहं, यदा तं सब्बम्पि चत्तं होति परिच्चत्तं, तं दानाहं “उब्भतन्”ति ब्रूमि. “इति खो, महाराज, मय्हं रज्जेन किच्चं नत्थि, त्वं पन दस राजधम्मे अकोपेत्वा अगतिगमनं पहाय धम्मेन रज्जं कारेही”ति महासत्तो पितु ओवादं अदासि. सो राजा रोदित्वा परिदेवित्वा नगरं गच्छन्तो अन्तरामग्गे अमच्चे पुच्छि. “अहं कं निस्साय एवरूपेन आचारगुणसम्पन्नेन पुत्तेन वियोगं पत्तो”ति? “अग्गमहेसिं, देवा”ति. राजा तं उद्धंपादं गाहापेत्वा चोरपपाते खिपापेत्वा नगरं पविसित्वा धम्मेन रज्जं कारेसि. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपेसा मं अक्कोसित्वा महाविनासं पत्ता”ति वत्वा–
120. “चिञ्चमाणविका माता, देवदत्तो च मे पिता;
आनन्दो पण्डितो नागो, सारिपुत्तो च देवता;
राजपुत्तो अहं आसिं, एवं धारेथ जातकन्”ति.–
ओसानगाथाय जातकं समोधानेसि.
महापदुमजातकवण्णना नवमा.