[469] 6. महाकण्हजातकवण्णना
कण्हो कण्हो चाति इदं सत्था जेतवने विहरन्तो लोकत्थचरियं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू धम्मसभायं निसीदित्वा “यावञ्चिदं, आवुसो, सत्था बहुजनहिताय पटिपन्नो अत्तनो फासुविहारं पहाय लोकस्सेव अत्थं चरति, परमाभिसम्बोधिं पत्वा सयं पत्तचीवरमादाय अट्ठारसयोजनमग्गं गन्त्वा पञ्चवग्गियत्थेरानं धम्मचक्कं (सं. नि. 5.1081; महाव. 13 आदयो; पटि. म. 2.30) पवत्तेत्वा पञ्चमिया पक्खस्स अनत्तलक्खणसुत्तं (सं. नि. 3.59; महाव. 20 आदयो) कथेत्वा सब्बेसं अरहत्तं अदासि. उरुवेलं गन्त्वा तेभातिकजटिलानं अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेत्वा पब्बाजेत्वा गयासीसे आदित्तपरियायं (सं. नि. 4.235; महाव. 54) कथेत्वा जटिलसहस्सानं अरहत्तं अदासि, महाकस्सपस्स तीणि गावुतानि पच्चुग्गमनं गन्त्वा तीहि ओवादेहि उपसम्पदं अदासि. एको पच्छाभत्तं पञ्चचत्तालीसयोजनमग्गं गन्त्वा पुक्कुसातिकुलपुत्तं अनागामिफले पतिट्ठापेसि, महाकप्पिनस्स वीसयोजनसतं पच्चुग्गमनं कत्वा अरहत्तं अदासि, एको पच्छाभत्तं तिंसयोजनमग्गं गन्त्वा ताव कक्खळं फरुसं अङ्गुलिमालं अरहत्ते पतिट्ठापेसि, तिंसयोजनमग्गं गन्त्वा आळवकं यक्खं सोतापत्तिफले पतिट्ठापेत्वा कुमारस्स सोत्थिं अकासि. तावतिंसभवने तेमासं वसन्तो असीतिया देवताकोटीनं धम्माभिसमयं सम्पादेसि, ब्रह्मलोकं गन्त्वा बकब्रह्मुनो दिट्ठिं भिन्दित्वा दसन्नं ब्रह्मसहस्सानं अरहत्तं अदासि, अनुसंवच्छरं तीसु मण्डलेसु चारिकं चरमानो उपनिस्सयसम्पन्नानं मनुस्सानं सरणानि चेव सीलानिच मग्गफलानि च देति, नागसुपण्णादीनम्पि नानप्पकारं अत्थं चरती”ति दसबलस्स लोकत्थचरियगुणं कथयिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “अनच्छरियं, भिक्खवे, सोहं इदानि अभिसम्बोधिं पत्वा लोकस्स अत्थं चरेय्यं, पुब्बे सरागकालेपि लोकस्स अत्थं अचरिन्”ति वत्वा अतीतं आहरि. अतीते कस्सपसम्मासम्बुद्धकाले बाराणसियं उसीनको नाम राजा रज्जं कारेसि. कस्सपसम्मासम्बुद्धे चतुसच्चदेसनाय महाजनं किलेसबन्धना मोचेत्वा निब्बाननगरं पूरेत्वा परिनिब्बुते दीघस्स अद्धुनो अच्चयेन सासनं ओसक्कि. भिक्खू एकवीसतिया अनेसनाहि जीविकं कप्पेन्ति, भिक्खू गिहिसंसग्गं करोन्ति, पुत्तधीतादीहि वड्ढन्ति. भिक्खुनियोपि गिहिसंसग्गं करोन्ति, पुत्तधीतादीहि वड्ढन्ति. भिक्खू भिक्खुधम्मं, भिक्खुनियो भिक्खुनिधम्मं, उपोसका उपासकधम्मं, उपासिका उपासिकधम्मं, ब्राह्मणा ब्राह्मणधम्मं विस्सज्जेसुं. येभुय्येन मनुस्सा दस अकुसलकम्मपथे समादाय वत्तिंसु, मतमता अपायेसु परिपूरेसुं. तदा सक्को देवराजा नवे नवे देवे अपस्सन्तो मनुस्सलोकं ओलोकेत्वा मनुस्सानं अपायेसु निब्बत्तितभावं ञत्वा सत्थु सासनं ओसक्कितं दिस्वा “किं नु करिस्सामी”ति चिन्तेत्वा “अत्थेको उपायो, महाजनं तासेत्वा भीतभावं ञत्वा पच्छा अस्सासेत्वा धम्मं देसेत्वा ओसक्कितं सासनं पग्गय्ह अपरम्पि वस्ससहस्सं पवत्तनकारणं करिस्सामी”ति सन्निट्ठानं कत्वा मातलिदेवपुत्तं मोचप्पमाणदाठं चतूहि दाठाहि विनिग्गतरस्मिया भयानकं कत्वा गब्भिनीनं दस्सनेनेव गब्भपातनसमत्थं घोररूपं आजानेय्यप्पमाणं काळवण्णं महाकण्हसुनखं मापेत्वा पञ्चबन्धनेन बन्धित्वा रत्तमालं कण्ठे पिळन्धित्वा रज्जुकोटिकं आदाय सयं द्वे कासायानि निवासेत्वा पच्छामुखे पञ्चधा केसे बन्धित्वा रत्तमालं पिळन्धित्वा आरोपितपवाळवण्णजियं महाधनुं गहेत्वा वजिरग्गनाराचं नखेन परिवट्टेन्तो वनचरकवेसं गहेत्वा नगरतो योजनमत्ते ठाने ओतरित्वा “नस्सति लोको, नस्सति लोको”ति तिक्खत्तुं सद्दं अनुसावेत्वा मनुस्से उत्तासेत्वा नगरूपचारं पत्वा पुन सद्दमकासि. मनुस्सा सुनखं दिस्वा उत्रस्ता नगरं पविसित्वा तं पवत्तिं रञ्ञो आरोचेसुं. राजा सीघं नगरद्वारानि पिदहापेसि. सक्कोपि अट्ठारसहत्थं पाकारं उल्लङ्घित्वा सुनखेन सद्धिं अन्तोनगरे पतिट्ठहि. मनुस्सा भीततसिता पलायित्वा गेहानि पविसित्वा निलीयिंसु. महाकण्होपि दिट्ठदिट्ठे मनुस्से उपधावित्वा सन्तासेन्तो राजनिवेसनं अगमासि. राजङ्गणे मनुस्सा भयेन पलायित्वा राजनिवेसनं पविसित्वा द्वारं पिदहिंसु. उसीनकराजापि ओरोधे गहेत्वा पासादं अभिरुहि. महाकण्हो सुनखो पुरिमपादे उक्खिपित्वा वातपाने ठत्वा महाभुस्सितं भुस्सि. तस्स सद्दो हेट्ठा अवीचिं, उपरि भवग्गं पत्वा सकलचक्कवाळं एकनिन्नादं अहोसि. विधुरजातके (जा. 2.22.1346 आदयो) हि पुण्णकयक्खरञ्ञो, कुसजातके (जा. 2.20.1 आदयो) कुसरञ्ञो, भूरिदत्तजातके (जा. 2.22.784 आदयो) सुदस्सननागरञ्ञो, इमस्मिं महाकण्हजातके अयं सद्दोति इमे चत्तारो सद्दा जम्बुदिपे महासद्दा नाम अहेसुं. नगरवासिनो भीततसिता हुत्वा एकपुरिसोपि सक्केन सद्धिं कथेतुं नासक्खि, राजायेव सतिं उपट्ठापेत्वा वातपानं निस्साय सक्कं आमन्तेत्वा “अम्भो लुद्दक, कस्मा ते सुनखो भुस्सती”ति आह. “छातभावेन, महाराजा”ति. “तेन हि तस्स भत्तं दापेस्सामी”ति अन्तोजनस्स च अत्तनो च पक्कभत्तं सब्बं दापेसि. तं सब्बं सुनखो एककबळं विय कत्वा पुन सद्दमकासि. पुन राजा पुच्छित्वा “इदानिपि मे सुनखो छातोयेवा”ति सुत्वा हत्थि-अस्सादीनं पक्कभत्तं सब्बं आहरापेत्वा दापेसि. तस्मिं एकप्पहारेनेव निट्ठापिते सकलनगरस्स पक्कभत्तं दापेसि. तम्पि सो तथेव भुञ्जित्वा पुन सद्दमकासि. राजा “न एस सुनखो, निस्संसयं एस यक्खो भविस्सति, आगमनकारणं पुच्छिस्सामी”ति भीततसितो हुत्वा पुच्छन्तो पठमं गाथमाह–
61. “कण्हो कण्हो च घोरो च, सुक्कदाठो पभासवा;
बद्धो पञ्चहि रज्जूहि, किं रवि सुनखो तवा”ति.
तत्थ कण्हो कण्होति भयवसेन दळ्हीवसेन वा आमेडितं. घोरोति पस्सन्तानं भयजनको. पभासवाति दाठा निक्खन्तरंसिपभासेन पभासवा. किं रवीति किं विरवि. तवेस एवरूपो कक्खळो सुनखो किं करोति, किं मिगे गण्हाति, उदाहु ते अमित्ते, किं ते इमिना, विस्सज्जेहि नन्ति अधिप्पायेनेवमाह. तं सुत्वा सक्को दुतियं गाथमाह–
62. “नायं मिगानमत्थाय, उसीनक भविस्सति;
मनुस्सानं अनयो हुत्वा, तदा कण्हो पमोक्खती”ति.
तस्सत्थो– अयञ्हि “मिगमंसं खादिस्सामी”ति इध नागतो, तस्मा मिगानं अत्थो न भविस्सति, मनुस्समंसं पन खादितुं आगतो, तस्मा तेसं अनयो महाविनासकारको हुत्वा यदा अनेन मनुस्सा विनासं पापिता भविस्सन्ति, तदा अयं कण्हो पमोक्खति, मम हत्थतो मुच्चिस्सतीति. अथ नं राजा “किं पन ते भो लुद्दक-सुनखो सब्बेसंयेव मनुस्सानं मंसं खादिस्सति, उदाहु तव अमित्तानञ्ञेवा”ति पुच्छित्वा “अमित्तानञ्ञेव मे, महाराजा”ति वुत्ते “के पन इध ते अमित्ता”ति पुच्छित्वा “अधम्माभिरता विसमचारिनो, महाराजा”ति वुत्ते “कथेहि ताव ने अम्हाकन्”ति पुच्छि. अथस्स कथेन्तो देवराजा दस गाथा अभासि–
63. “पत्तहत्था समणका, मुण्डा सङ्घाटिपारुता;
नङ्गलेहि कसिस्सन्ति, तदा कण्हो पमोक्खति.
64. “तपस्सिनियो पब्बजिता, मुण्डा सङ्घाटिपारुता;
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.
65. “दीघोत्तरोट्ठा जटिला, पङ्कदन्ता रजस्सिरा;
इणं चोदाय गच्छन्ति, तदा कण्हो पमोक्खति.
66. “अधिच्च वेदे सावित्तिं, यञ्ञतन्तञ्च ब्राह्मणा;
भतिकाय यजिस्सन्ति, तदा कण्हो पमोक्खति.
67. “मातरं पितरं चापि, जिण्णकं गतयोब्बनं;
पहू सन्तो न भरन्ति, तदा कण्हो पमोक्खति.
68. “मातरं पितरं चापि, जिण्णकं गतयोब्बनं;
बाला तुम्हेति वक्खन्ति, तदा कण्हो पमोक्खति.
69. “आचरियभरियं सखिं, मातुलानिं पितुच्छकिं;
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति.
70. “असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा;
पन्थघातं करिस्सन्ति, तदा कण्हो पमोक्खति.
71. “सुक्कच्छवी वेधवेरा, थूलबाहू अपातुभा;
मित्तभेदं करिस्सन्ति, तदा कण्हो पमोक्खति.
72. “मायाविनो नेकतिका, असप्पुरिसचिन्तका;
यदा लोके भविस्सन्ति, तदा कण्हो पमोक्खती”ति.
तत्थ समणकाति “मयं समणाम्हा”ति पटिञ्ञामत्तकेन हीळितवोहारेनेवमाह. कसिस्सन्तीति ते तदापि कसन्तियेव. अयं पन अजानन्तो विय एवमाह. अयञ्हिस्स अधिप्पायो– एते एवरूपा दुस्सीला मम अमित्ता, यदा मम सुनखेन एते मारेत्वा मंसं खादितं भविस्सति, तदा एस कण्हो इतो पञ्चरज्जुबन्धना पमोक्खतीति. इमिना उपायेन सब्बगाथासु अधिप्पाययोजना वेदितब्बा. पब्बजिताति बुद्धसासने पब्बजिता. गमिस्सन्तीति अगारमज्झे पञ्च कामगुणे परिभुञ्जन्तियो विचरिस्सन्ति. दीघोत्तरोट्ठाति दाठिकानं वड्ढितत्ता दीघुत्तरोट्ठा. पङ्कदन्ताति पङ्केन मलेन समन्नागतदन्ता. इणं चोदायाति भिक्खाचरियाय धनं संहरित्वा वड्ढिया इणं पयोजेत्वा तं चोदेत्वा ततो लद्धेन जीविकं कप्पेन्ता यदा गच्छन्तीति अत्थो. सावित्तिन्ति सावित्तिञ्च अधियित्वा. यञ्ञतन्तञ्चाति यञ्ञविधायकतन्तं, यञ्ञं अधियित्वाति अत्थो. भतिकायाति ते ते राजराजमहामत्ते उपसङ्कमित्वा “तुम्हाकं यञ्ञं यजिस्साम, धनं देथा”ति एवं भति-अत्थाय यदा यञ्ञं यजिस्सन्ति. पहू सन्तोति भरितुं पोसेतुं समत्था समाना. बाला तुम्हेति तुम्हे बाला न किञ्चि जानाथाति यदा वक्खन्ति. गमिस्सन्तीति लोकधम्मसेवनवसेन गमिस्सन्ति. पन्थघातन्ति पन्थे ठत्वा मनुस्से मारेत्वा तेसं भण्डग्गहणं. सुक्कच्छवीति कसावचुण्णादिघंसनेन समुट्ठापितसुक्कच्छविवण्णा. वेधवेराति विधवा अपतिका, ताहि विधवाहि वेरं चरन्तीति वेधवेरा. थूलबाहूति पादपरिमद्दनादीहि समुट्ठापितमंसताय महाबाहू. अपातुभाति अपातुभावा, धनुप्पादरहिताति अत्थो. मित्तभेदन्ति मिथुभेदं, अयमेव वा पाठो. इदं वुत्तं होति– यदा एवरूपा इत्थिधुत्ता “इमा अम्हे न जहिस्सन्ती”ति सहिरञ्ञा विधवा उपगन्त्वा संवासं कप्पेत्वा तासं सन्तकं खादित्वा ताहि सद्धिं मित्तभेदं करिस्सन्ति विस्सासं भिन्दित्वा अञ्ञं सहिरञ्ञं गमिस्सन्ति, तदा एस ते चोरे सब्बेव खादित्वा मुच्चिस्सति. असप्पुरिसचिन्तकाति असप्पुरिसचित्तेहि परदुक्खचिन्तनसीला. तदाति तदा सब्बेपिमे घातेत्वा खादितमंसो कण्हो पमोक्खतीति. एवञ्च पन वत्वा “इमे मय्हं, महाराज, अमित्ता”ति ते ते अधम्मकारके पक्खन्दित्वा खादितुकामतं विय कत्वा दस्सेति. सो ततो महाजनस्स उत्रस्तकाले सुनखं रज्जुया आकड्ढित्वा ठपितं विय कत्वा लुद्दकवेसं विजहित्वा अत्तनो आनुभावेन आकासे जलमानो ठत्वा “महाराज, अहं सक्को देवराजा, ‘अयं लोको विनस्सती’ति आगतो, पमत्ता हि महाजना, अधम्मं वत्तित्वा मतमता सम्पति अपाये पूरेन्ति, देवलोको तुच्छो विय वितो, इतो पट्ठाय अधम्मिकेसु कत्तब्बं अहं जानिस्सामि, त्वं अप्पमत्तो होहि, महाराजा”ति चतूहि सतारहगाथाहि धम्मं देसेत्वा मनुस्सानं दानसीलेसु पतिट्ठापेत्वा ओसक्कितसासनं अञ्ञं वस्ससहस्सं पवत्तनसमत्थं कत्वा मातलिं आदाय सकट्ठानमेव गतो. महाजना दानसीलादीनि पुञ्ञानि कत्वा देवलोके निब्बत्तिंसु. सत्था इमं धम्मदेसनं आहरित्वा “एवं भिक्खवे पुब्बेपाहं लोकस्स अत्थमेव चरामी”ति वत्वा जातकं समोधानेसि– “तदा मातलि आनन्दो अहोसि, सक्को पन अहमेव अहोसिन्”ति.
महाकण्हजातकवण्णना छट्ठा.