[468] 5. जनसन्धजातकवण्णना

दस खलूति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो ओवादत्थाय कथेसि. एकस्मिञ्हि काले राजा इस्सरियमदमत्तो किलेससुखनिस्सितो विनिच्छयम्पि न पट्ठपेसि, बुद्धुपट्ठानम्पि पमज्जि. सो एकदिवसे दसबलं अनुस्सरित्वा “सत्थारं वन्दिस्सामी”ति भुत्तपातरासो रथवरमारुय्ह विहारं गन्त्वा सत्थारं वन्दित्वा निसीदि. अथ नं सत्था “किं महाराज चिरं न पञ्ञायसी”ति वत्वा “बहुकिच्चताय नो भन्ते बुद्धुपट्ठानस्स ओकासो न जातो”ति वुत्ते “महाराज, मादिसे नाम ओवाददायके सब्बञ्ञुबुद्धे धुरविहारे विहरन्ते अयुत्तं तव पमज्जितुं, रञ्ञा नाम राजकिच्चेसु अप्पमत्तेन भवितब्बं, रट्ठवासीनं मातापितुसमेन अगतिगमनं पहाय दस राजधम्मे अकोपेन्तेन रज्जं कारेतुं वट्टति, रञ्ञो हि धम्मिकभावे सति परिसापिस्स धम्मिका होन्ति, अनच्छरियं खो पनेतं, यं मयि अनुसासन्ते त्वं धम्मेन रज्जं कारेय्यासि, पोराणकपण्डिता अनुसासक-आचरिये अविज्जमानेपि अत्तनो मतियाव तिविधसुचरितधम्मे पतिट्ठाय महाजनस्स धम्मं देसेत्वा सग्गपथं पूरयमाना अगमंसू”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति, “जनसन्धकुमारो”तिस्स नामं करिंसु. अथस्स वयप्पत्तस्स तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा आगतकाले राजा सब्बानि बन्धनागारानि सोधापेत्वा उपरज्जं अदासि. सो अपरभागे पितु अच्चयेन रज्जे पतिट्ठाय चतूसु नगरद्वारेसु नगरमज्झे राजद्वारे चाति छ दानसालायो कारापेत्वा दिवसे दिवसे छ सतसहस्सानि परिच्चजित्वा सकलजम्बुदीपं सङ्खोभेत्वा महादानं पवत्तेन्तो बन्धनागारानि निच्चं विवटानि कारापेत्वा धम्मभण्डिकं सोधापेत्वा चतूहि सङ्गहवत्थूहि लोकं सङ्गण्हन्तो पञ्च सीलानि रक्खन्तो उपोसथवासं वसन्तो धम्मेन रज्जं कारेसि. अन्तरन्तरा च रट्ठवासिनो सन्निपातापेत्वा “दानं देथ, सीलं समादियथ, भावनं भावेथ, धम्मेन कम्मन्ते च वोहारे च पयोजेथ, दहरकालेयेव सिप्पानि उग्गण्हथ, धनं उप्पादेथ, गामकूटकम्मं वा पिसुणवाचाकम्मं वा मा करित्थ, चण्डा फरुसा मा अहुवत्थ, मातुपट्ठानं पितुपट्ठानं पूरेथ, कुले जेट्ठापचायिनो भवथा”ति धम्मं देसेत्वा महाजने सुचरितधम्मे पतिट्ठापेसि. सो एकदिवसं पन्नरसी-उपोसथे समादिन्नुपोसथो “महाजनस्स भिय्यो हितसुखत्थाय अप्पमादविहारत्थाय धम्मं देसेस्सामी”ति चिन्तेत्वा नगरे भेरिं चरापेत्वा अत्तनो ओरोधे आदिं कत्वा सब्बनगरजनं सन्निपातापेत्वा राजङ्गणे अलङ्करित्वा अलङ्कतरतनमण्डपमज्झे सुपञ्ञत्तवरपल्लङ्के निसीदित्वा “अम्भो, नगरवासिनो तुम्हाकं तपनीये च अतपनीये च धम्मे देसेस्सामि, अप्पमत्ता हुत्वा ओहितसोता सक्कच्चं सुणाथा”ति वत्वा धम्मं देसेसि.
सत्था सच्चपरिभावितं मुखरतनं विवरित्वा तं धम्मदेसनं मधुरेन सरेन कोसलरञ्ञो आवि करोन्तो–
49. “दस खलु इमानि ठानानि, यानि पुब्बे अकरित्वा;
स पच्छा मनुतप्पति, इच्चेवाह जनसन्धो.
50. “अलद्धा वित्तं तप्पति, पुब्बे असमुदानितं;
न पुब्बे धनमेसिस्सं, इति पच्छानुतप्पति.
51. “सक्यरूपं पुरे सन्तं, मया सिप्पं न सिक्खितं;
किच्छा वुत्ति असिप्पस्स, इति पच्छानुतप्पति.
52. “कूटवेदी पुरे आसिं, पिसुणो पिट्ठिमंसिको;
चण्डो च फरुसो चापि, इति पच्छानुतप्पति.
53. “पाणातिपाती पुरे आसिं, लुद्दो चापि अनारियो;
भूतानं नापचायिस्सं, इति पच्छानुतप्पति.
54. “बहूसु वत सन्तीसु, अनापादासु इत्थिसु;
परदारं असेविस्सं, इति पच्छानुतप्पति.
55. “बहुम्हि वत सन्तम्हि, अन्नपाने उपट्ठिते;
न पुब्बे अददं दानं, इति पच्छानुतप्पति.
56. “मातरं पितरं चापि, जिण्णकं गतयोब्बनं;
पहु सन्तो न पोसिस्सं, इति पच्छानुतप्पति.
57. “आचरियमनुसत्थारं सब्बकामरसाहरं;
पितरं अतिमञ्ञिस्सं, इति पच्छानुतप्पति.
58. “समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते;
न पुब्बे पयिरुपासिस्सं, इति पच्छानुतप्पति.
59. “साधु होति तपो चिण्णो, सन्तो च पयिरुपासितो;
न च पुब्बे तपो चिण्णो, इति पच्छानुतप्पति.
60. “यो च एतानि ठानानि, योनिसो पटिपज्जति;
करं पुरिसकिच्चानि, स पच्छा नानुतप्पती”ति.– इमा गाथा आह.
तत्थ ठानानीति कारणानि. पुब्बेति पठममेव अकरित्वा. स पच्छा मनुतप्पतीति सो पठमं कत्तब्बानं अकारको पुग्गलो पच्छा इधलोकेपि परलोकेपि तप्पति किलमति. “पच्छा वा अनुतप्पती”तिपि पाठो. इच्चेवाहाति इति एवं आहाति पदच्छेदो, इति एवं राजा जनसन्धो अवोच. इच्चस्सुहातिपि पाठो. तत्थ अस्सु-कारो निपातमत्तं इति अस्सु आहाति पदच्छेदो. इदानि तानि दस तपनीयकारणानि पकासेतुं बोधिसत्तस्स धम्मकथा होति. तत्थ पुब्बेति पठममेव तरुणकाले परक्कमं कत्वा असमुदानितं असम्भतं धनं महल्लककाले अलभित्वा तप्पति सोचति, परे च सुखिते दिस्वा सयं दुक्खं जीवन्तो “पुब्बे धनं न परियेसिस्सन्”ति एवं पच्छा अनुतप्पति, तस्मा महल्लककाले सुखं जीवितुकामा दहरकालेयेव धम्मिकानि कसिकम्मादीनि कत्वा धनं परियेसथाति दस्सेति.
पुरे सन्तन्ति पुरे दहरकाले आचरिये पयिरुपासित्वा मया कातुं सक्यरूपं समानं हत्थिसिप्पादिकं किञ्चि सिप्पं न सिक्खितं. किच्छाति महल्लककाले असिप्पस्स दुक्खा जीवितवुत्ति, नेव सक्का तदा सिप्पं सिक्खितुं, तस्मा महल्लककाले सुखं जीवितुकामा तरुणकालेयेव सिप्पं सिक्खथाति दस्सेति. कुटवेदीति कूटजाननको गामकूटको वा लोकस्स अनत्थकारको वा तुलाकूटादिकारको वा कूटट्टकारको वाति अत्थो. आसिन्ति एवरूपो अहं पुब्बे अहोसिं. पिसुणोति पेसुञ्ञकारणो. पिट्ठिमंसिकोति लञ्जं गहेत्वा असामिके सामिके करोन्तो परेसं पिट्ठिमंसखादको. इति पच्छाति एवं मरणमञ्चे निपन्नो अनुतप्पति तस्मा सचे निरये न वसितुकामात्थ, मा एवरूपं पापकम्मं करित्थाति ओवदति.
लुद्दोति दारुणो. अनारियोति न अरियो नीचसमाचारो. नापचायिस्सन्ति खन्तिमेत्तानुद्दयवसेन नीचवुत्तिको नाहोसिं. सेसं पुरिमनयेनेव योजेतब्बं. अनापादासूति आपादानं आपादो, परिग्गहोति अत्थो. नत्थि आपादो यासं ता अनापादा, अञ्ञेहि अकतपरिग्गहासूति अत्थो. उपट्ठितेति पच्चुपट्ठिते. न पुब्बेति इतो पुब्बे दानं न अददं. पहु सन्तोति धनबलेनापि कायबलेनापि पोसितुं समत्थो पटिबलो समानो. आचरियन्ति आचारे सिक्खापनतो इध पिता “आचरियो”ति अधिप्पेतो. अनुसत्थारन्ति अनुसासकं. सब्बकामरसाहरन्ति सब्बे वत्थुकामरसे आहरित्वा पोसितारं. अतिमञ्ञिस्सन्ति तस्स ओवादं अगण्हन्तो अतिक्कमित्वा मञ्ञिस्सं.
न पुब्बेति इतो पुब्बे धम्मिकसमणब्राह्मणेपि गिलानागिलानेपि चीवरादीनि दत्वा अप्पटिजग्गनेन न पयिरुपासिस्सं. तपोति सुचरिततपो. सन्तोति तीहि द्वारेहि उपसन्तो सीलवा. इदं वुत्तं होति– तिविधसुचरितसङ्खातो तपो चिण्णो एवरूपो च उपसन्तो पयिरुपासितो नाम साधु सुन्दरो. न पुब्बेति मया दहरकाले एवरूपो तपो न चिण्णो, इति पच्छा जराजिण्णो मरणभयतज्जितो अनुतप्पति सोचति. सचे तुम्हे एवं न सोचितुकामा, तपोकम्मं करोथाति वदति. यो च एतानीति यो पन एतानि दस कारणानि पठममेव उपायेन पटिपज्जति समादाय वत्तति, पुरिसेहि कत्तब्बानि धम्मिककिच्चानि करोन्तो सो अप्पमादविहारी पुरिसो पच्छा नानुतप्पति, सोमनस्सप्पत्तोव होतीति.
इति महासत्तो अन्वद्धमासं इमिना नियामेन महाजनस्स धम्मं देसेसि. महाजनोपिस्स ओवादे ठत्वा तानि दस ठानानि पूरेत्वा सग्गपरायणोव अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, महाराज, पोराणकपण्डिता अनाचरियकापि अत्तनो मतियाव धम्मं देसेत्वा महाजनं सग्गपथे पतिट्ठापेसुन्”ति वत्वा जातकं समोधानेसि– “तदा परिसा बुद्धपरिसा अहेसुं, जनसन्धराजा पन अहमेव अहोसिन्”ति.

जनसन्धजातकवण्णना पञ्चमा.