[467] 4. कामजातकवण्णना

कामं कामयमानस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं ब्राह्मणं आरब्भ कथेसि. एको किर सावत्थिवासी ब्राह्मणो अचिरवतीतीरे खेत्तकरणत्थाय अरञ्ञं कोटेसि. सत्था तस्स उपनिस्सयं दिस्वा सावत्थिं पिण्डाय पविसन्तो मग्गा ओक्कम्म तेन सद्धिं पटिसन्थारं कत्वा “किं करोसि ब्राह्मणा”ति वत्वा “खेत्तट्ठानं कोटापेमि भो, गोतमा”ति वुत्ते “साधु, ब्राह्मण, कम्मं करोही”ति वत्वा अगमासि. एतेनेव उपायेन छिन्नरुक्खे हारेत्वा खेत्तस्स सोधनकाले कसनकाले केदारबन्धनकाले वपनकालेति पुनप्पुनं गन्त्वा तेन सद्धिं पटिसन्थारमकासि. वपनदिवसे पन सो ब्राह्मणो “अज्ज, भो गोतम, मय्हं वप्पमङ्गलं, अहं इमस्मिं सस्से निप्फन्ने बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दस्सामी”ति आह. सत्था तुण्हीभावेन अधिवासेत्वा पक्कामि. पुनेकदिवसं ब्राह्मणो सस्सं ओलोकेन्तो अट्ठासि. सत्थापि तत्थ गन्त्वा “किं करोसि ब्राह्मणा”ति पुच्छित्वा “सस्सं ओलोकेमि भो गोतमा”ति वुत्ते “साधु ब्राह्मणा”ति वत्वा पक्कामि. तदा ब्राह्मणो चिन्तेसि “समणो गोतमो अभिण्हं आगच्छति, निस्संसयं भत्तेन अत्थिको, दस्सामहं तस्स भत्तन्”ति. तस्सेवं चिन्तेत्वा गेहं गतदिवसे सत्थापि तत्थ अगमासि. अथ ब्राह्मणस्स अतिविय विस्सासो अहोसि. अपरभागे परिणते सस्से “स्वे खेत्तं लायिस्सामी”ति सन्निट्ठानं कत्वा निपन्ने ब्राह्मणे अचिरवतिया उपरि सब्बरत्तिं करकवस्सं वस्सि. महोघो आगन्त्वा एकनाळिमत्तम्पि अनवसेसं कत्वा सब्बं सस्सं समुद्दं पवेसेसि. ब्राह्मणो ओघम्हि पतिते सस्सविनासं ओलोकेत्वा सकभावेन सण्ठातुं नाहोसि, बलवसोकाभिभूतो हत्थेन उरं पहरित्वा परिदेवमानो रोदन्तो निपज्जि.
सत्था पच्चूससमये सोकाभिभूतं ब्राह्मणं दिस्वा “ब्राह्मणस्सावस्सयो भविस्सामी”ति पुनदिवसे सावत्थियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो भिक्खू विहारं पेसेत्वा पच्छासमणेन सद्धिं तस्स गेहद्वारं अगमासि. ब्राह्मणो सत्थु आगतभावं सुत्वा “पटिसन्थारत्थाय मे सहायो आगतो भविस्सती”ति पटिलद्धस्सासो आसनं पञ्ञपेसि. सत्था पविसित्वा पञ्ञत्तासने निसीदित्वा “ब्राह्मण, कस्मा त्वं दुम्मनोसि, किं ते अफासुकन्”ति पुच्छि. भो गोतम, अचिरवतीतीरे मया रुक्खच्छेदनतो पट्ठाय कतं कम्मं तुम्हे जानाथ, अहं “इमस्मिं सस्से निप्फन्ने तुम्हाकं दानं दस्सामी”ति विचरामि, इदानि मे सब्बं तं सस्सं महोघो समुद्दमेव पवेसेसि, किञ्चि अवसिट्ठं नत्थि, सकटसतमत्तं धञ्ञं विनट्ठं, तेन मे महासोको उप्पन्नोति. “किं पन, ब्राह्मण, सोचन्तस्स नट्ठं पुनागच्छती”ति. “नो हेतं भो गोतमा”ति. “एवं सन्ते कस्मा सोचसि, इमेसं सत्तानं धनधञ्ञं नाम उप्पज्जनकाले उप्पज्जति, नस्सनकाले नस्सति, किञ्चि सङ्खारगतं अनस्सनधम्मं नाम नत्थि, मा चिन्तयी”ति. इति नं सत्था समस्सासेत्वा तस्स सप्पायधम्मं देसेन्तो कामसुत्तं (सु. नि. 772 आदयो) कथेसि. सुत्तपरियोसाने सोचन्तो ब्राह्मणो सोतापत्तिफले पतिट्ठहि. सत्था तं निस्सोकं कत्वा उट्ठायासना विहारं अगमासि. “सत्था असुकं नाम ब्राह्मणं सोकसल्लसमप्पितं निस्सोकं कत्वा सोतापत्तिफले पतिट्ठापेसी”ति सकलनगरं अञ्ञासि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं “आवुसो, दसबलो ब्राह्मणेन सद्धिं मित्तं कत्वा विस्सासिको हुत्वा उपायेनेव तस्स सोकसल्लसमप्पितस्स धम्मं देसेत्वा तं निस्सोकं कत्वा सोतापत्तिफले पतिट्ठापेसी”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपाहं एतं निस्सोकमकासिन्”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्तस्स रञ्ञो द्वे पुत्ता अहेसुं. सो जेट्ठकस्स उपरज्जं अदासि, कनिट्ठस्स सेनापतिट्ठानं. अपरभागे ब्रह्मदत्ते कालकते अमच्चा जेट्ठकस्स अभिसेकं पट्ठपेसुं. सो “न मय्हं रज्जेनत्थो, कनिट्ठस्स मे देथा”ति वत्वा पुनप्पुनं याचियमानोपि पटिक्खिपित्वा कनिट्ठस्स अभिसेके कते “न मे इस्सरियेनत्थो”ति उपरज्जादीनिपि न इच्छि. “तेन हि सादूनि भोजनानि भुञ्जन्तो इधेव वसाही”ति वुत्तेपि “न मे इमस्मिं नगरे किच्चं अत्थी”ति बाराणसितो निक्खमित्वा पच्चन्तं गन्त्वा एकं सेट्ठिकुलं निस्साय सहत्थेन कम्मं करोन्तो वसि. ते अपरभागे तस्स राजकुमारभावं ञत्वा कम्मं कातुं नादंसु, कुमारपरिहारेनेव तं परिहरिंसु. अपरभागे राजकम्मिका खेत्तप्पमाणग्गहणत्थाय तं गामं अगमंसु. सेट्ठि राजकुमारं उपसङ्कमित्वा “सामि, मयं तुम्हे पोसेम, कनिट्ठभातिकस्स पण्णं पेसेत्वा अम्हाकं बलिं हारेथा”ति आह. सो “साधू”ति सम्पटिच्छित्वा “अहं असुकसेट्ठिकुलं नाम उपनिस्साय वसामि, मं निस्साय एतेसं बलिं विस्सज्जेही”ति पण्णं पेसेसि. राजा “साधू”ति वत्वा तथा कारेसि.
अथ नं सकलगामवासिनोपि जनपदवासिनोपि उपसङ्कमित्वा “मयं तुम्हाकञ्ञेव बलिं दस्साम, अम्हाकम्पि सुङ्कं विस्सज्जापेही”ति आहंसु. सो तेसम्पि अत्थाय पण्णं पेसेत्वा विस्सज्जापेसि. ततो पट्ठाय ते तस्सेव बलिं अदंसु. अथस्स महालाभसक्कारो अहोसि, तेन सद्धिञ्ञेवस्स तण्हापि महती जाता. सो अपरभागेपि सब्बं जनपदं याचि, उपड्ढरज्जं याचि, कनिट्ठोपि तस्स अदासियेव. सो तण्हाय वड्ढमानाय उपड्ढरज्जेनपि असन्तुट्ठो “रज्जं गण्हिस्सामी”ति जनपदपरिवुतो तं नगरं गन्त्वा बहिनगरे ठत्वा “रज्जं वा मे देतु युद्धं वा”ति कनिट्ठस्स पण्णं पहिणि. कनिट्ठो चिन्तेसि “अयं बालो पुब्बे रज्जम्पि उपरज्जादीनिपि पटिक्खिपित्वा इदानि ‘युद्धेन गण्हामी’ति वदति, सचे खो पनाहं इमं युद्धेन मारेस्सामि, गरहा मे भविस्सति, किं मे रज्जेना”ति. अथस्स “अलं युद्धेन, रज्जं गण्हतू”ति पेसेसि. सो रज्जं गण्हित्वा कनिट्ठस्स उपरज्जं दत्वा ततो पट्ठाय रज्जं कारेन्तो तण्हावसिको हुत्वा एकेन रज्जेन असन्तुट्ठो द्वे तीणि रज्जानि पत्थेत्वा तण्हाय कोटिं नाद्दस.
तदा सक्को देवराजा “के नु खो लोके मातापितरो उपट्ठहन्ति, के दानादीनि पुञ्ञानि करोन्ति, के तण्हावसिका”ति ओलोकेन्तो तस्स तण्हावसिकभावं ञत्वा “अयं बालो बाराणसिरज्जेनपि न तुस्सति, अहं सिक्खापेस्सामि नन्”ति माणवकवेसेन राजद्वारे ठत्वा “एको उपायकुसलो माणवो द्वारे ठितो”ति आरोचापेत्वा “पविसतू”ति वुत्ते पविसित्वा राजानं जयापेत्वा “किंकारणा आगतोसी”ति वुत्ते “महाराज तुम्हाकं किञ्चि वत्तब्बं अत्थि, रहो पच्चासीसामी”ति आह. सक्कानुभावेन तावदेव मनुस्सा पटिक्कमिंसु. अथ नं माणवो “अहं, महाराज, फीतानि आकिण्णमनुस्सानि सम्पन्नबलवाहनानि तीणि नगरानि पस्सामि, अहं ते अत्तनो आनुभावेन तेसु रज्जं गहेत्वा दस्सामि, पपञ्चं अकत्वा सीघं गन्तुं वट्टती”ति आह. सो तण्हावसिको राजा “साधू”ति सम्पटिच्छित्वा सक्कानुभावेन “को वा त्वं, कुतो वा आगतो, किं वा ते लद्धुं वट्टती”ति न पुच्छि. सोपि एत्तकं वत्वा तावतिंसभवनमेव अगमासि.
राजा अमच्चे पक्कोसापेत्वा “एको माणवो ‘अम्हाकं तीणि रज्जानि गहेत्वा दस्सामी’ति आह, तं पक्कोसथ, नगरे भेरिं चरापेत्वा बलकायं सन्निपातापेथ, पपञ्चं अकत्वा तीणि रज्जानि गण्हिस्सामी”ति वत्वा “किं पन ते, महाराज, तस्स माणवस्स सक्कारो वा कतो, निवासट्ठानं वा पुच्छितन्”ति वुत्ते “नेव सक्कारं अकासिं, न निवासट्ठानं पुच्छिं, गच्छथ नं उपधारेथा”ति आह. उपधारेन्ता नं अदिस्वा “महाराज, सकलनगरे माणवं न पस्सामा”ति आरोचेसुं. तं सुत्वा राजा दोमनस्सजातो “तीसु नगरेसु रज्जं नट्ठं, महन्तेनम्हि यसेन परिहीनो, ‘नेव मे परिब्बयं अदासि, न च पुच्छि निवासट्ठानन्’ति मय्हं कुज्झित्वा माणवो अनागतो भविस्सती”ति पुनप्पुनं चिन्तेसि. अथस्स तण्हावसिकस्स सरीरे डाहो उप्पज्जि, सरीरे परिडय्हन्ते उदरं खोभेत्वा लोहितपक्खन्दिका उदपादि. एकं भाजनं पविसति, एकं निक्खमति, वेज्जा तिकिच्छितुं न सक्कोन्ति, राजा किलमति. अथस्स ब्याधितभावो सकलनगरे पाकटो अहोसि.
तदा बोधिसत्तो तक्कसिलतो सब्बसिप्पानि उग्गण्हित्वा बाराणसिनगरे मातापितूनं सन्तिकं आगतो तं रञ्ञो पवत्तिं सुत्वा “अहं तिकिच्छिस्सामी”ति राजद्वारं गन्त्वा “एको किर तरुणमाणवो तुम्हे तिकिच्छितुं आगतो”ति आरोचापेसि. राजा “महन्तमहन्ता दिसापामोक्खवेज्जापि मं तिकिच्छितुं न सक्कोन्ति, किं तरुणमाणवो सक्खिस्सति, परिब्बयं दत्वा विस्सज्जेथ नन्”ति आह. तं सुत्वा माणवो “मय्हं वेज्जकम्मेन वेतनं नत्थि, अहं तिकिच्छामि, केवलं भेसज्जमूलमत्तं देतू”ति आह. तं सुत्वा राजा “साधू”ति पक्कोसापेसि. माणवो राजानं वन्दित्वा “मा भायि, महाराज, अहं ते तिकिच्छामि, अपिच खो पन मे रोगस्स समुट्ठानं आचिक्खाही”ति आह. राजा हरायमानो “किं ते समुट्ठानेन, भेसज्जं एव करोही”ति आह. महाराज, वेज्जा नाम “अयं ब्याधि इमं निस्साय समुट्ठितो”ति ञत्वा अनुच्छविकं भेसज्जं करोन्तीति. राजा “साधु ताता”ति समुट्ठानं कथेन्तो “एकेन माणवेन आगन्त्वा तीसु नगरेसु रज्जं गहेत्वा दस्सामी”ति-आदिं कत्वा सब्बं कथेत्वा “इति मे तात, तण्हं निस्साय ब्याधि उप्पन्नो, सचे तिकिच्छितुं सक्कोसि, तिकिच्छाही”ति आह. किं पन महाराज, सोचनाय तानि नगरानि सक्का लद्धुन्ति? “न सक्का ताता”ति. “एवं सन्ते कस्मा सोचसि, महाराज, सब्बमेव हि सविञ्ञाणकाविञ्ञाणकवत्थुं अत्तनो कायं आदिं कत्वा पहाय गमनीयं चतूसु नगरेसु रज्जं गहेत्वापि त्वं एकप्पहारेनेव न चतस्सो भत्तपातियो भुञ्जिस्ससि, न चतूसु सयनेसु सयिस्ससि, न चत्तारि वत्थयुगानि अच्छादेस्ससि, तण्हावसिकेन नाम भवितुं न वट्टति, अयञ्हि तण्हा नाम वड्ढमाना चतूहि अपायेहि मुच्चितुं न देतीति.
इति नं महासत्तो ओवदित्वा अथस्स धम्मं देसेन्तो इमा गाथा अभासि–
37. “कामं कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.
38. “कामं कामयमानस्स, तस्स चे तं समिज्झति;
ततो नं अपरं कामे, घम्मे तण्हंव विन्दति.
39. “गवंव सिङ्गिनो सिङ्गं, वड्ढमानस्स वड्ढति;
एवं मन्दस्स पोसस्स, बालस्स अविजानतो;
भिय्यो तण्हा पिपासा च, वड्ढमानस्स वड्ढति.
40. “पथब्या सालियवकं, गवास्सं दासपोरिसं;
दत्वा च नालमेकस्स, इति विद्वा समं चरे.
41. “राजा पसय्ह पथविं विजित्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.
42. “याव अनुस्सरं कामे, मनसा तित्ति नाज्झगा;
ततो निवत्ता पटिक्कम्म दिस्वा, ते वे सुतित्ता ये पञ्ञाय तित्ता.
43. “पञ्ञाय तित्तिनं सेट्ठं, न सो कामेहि तप्पति;
पञ्ञाय तित्तं पुरिसं, तण्हा न कुरुते वसं.
44. “अपचिनेथेव कामानं, अप्पिच्छस्स अलोलुपो;
समुद्दमत्तो पुरिसो, न सो कामेहि तप्पति.
45. “रथकारोव चम्मस्स, परिकन्तं उपाहनं;
यं यं चजति कामानं, तं तं सम्पज्जते सुखं;
सब्बञ्चे सुखमिच्छेय्य, सब्बे कामे परिच्चजे”ति.
तत्थ कामन्ति वत्थुकामम्पि किलेसकामम्पि. कामयमानस्साति पत्थयमानस्स. तस्स चे तं समिज्झतीति तस्स पुग्गलस्स तं कामितवत्थु समिज्झति चे, निप्फज्जति चेति अत्थो. ततो नं अपरं कामेति एत्थ नन्ति निपातमत्तं. अपरन्ति परभागदीपनं. कामेति उपयोगबहुवचनं. इदं वुत्तं होति– सचे कामं कामयमानस्स तं कामितवत्थु समिज्झति, तस्मिं समिद्धे ततो परं सो पुग्गलो कामयमानो यथा नाम घम्मे गिम्हकाले वातातपेन किलन्तो तण्हं विन्दति, पानीयपिपासं पटिलभति, एवं भिय्यो कामतण्हासङ्खाते कामे विन्दति पटिलभति, रूपतण्हादिका तण्हा चस्स वड्ढतियेवाति. गवंवाति गोरूपस्स विय. सिङ्गिनोति मत्थकं पदालेत्वा उट्ठितसिङ्गस्स. मन्दस्साति मन्दपञ्ञस्स. बालस्साति बालधम्मे युत्तस्स. इदं वुत्तं होति– यथा वच्छकस्स वड्ढन्तस्स सरीरेनेव सद्धिं सिङ्गं वड्ढति, एवं अन्धबालस्सपि अप्पत्तकामतण्हा च पत्तकामपिपासा च अपरापरं वड्ढतीति.
सालियवकन्ति सालिखेत्तयवखेत्तं. एतेन सालियवादिकं सब्बं धञ्ञं दस्सेति, दुतियपदेन सब्बं द्विपदचतुप्पदं दस्सेति. पठमपदेन वा सब्बं अविञ्ञाणकं, इतरेन सविञ्ञाणकं. दत्वा चाति दत्वापि. इदं वुत्तं होति– तिट्ठन्तु तीणि रज्जानि, सचे सो माणवो अञ्ञं वा सकलम्पि पथविं सविञ्ञाणकाविञ्ञाणकरतनपूरं कस्सचि दत्वा गच्छेय्य, इदम्पि एत्तकं वत्थु एकस्सेव अपरियन्तं, एवं दुप्पूरा एसा तण्हा नाम. इति विद्वा समं चरेति एवं जानन्तो पुरिसो तण्हावसिको अहुत्वा कायसमाचारादीनि पूरेन्तो चरेय्य.
ओरन्ति ओरिमकोट्ठासं पत्वा तेन अतित्तरूपो पुन समुद्दपारम्पि पत्थयेथ. एवं तण्हावसिकसत्ता नाम दुप्पूराति दस्सेति. यावाति अनियामितपरिच्छेदो. अनुस्सरन्ति अनुस्सरन्तो. नाज्झगाति न विन्दति. इदं वुत्तं होति– महाराज, पुरिसो अपरियन्तेपि कामे मनसा अनुस्सरन्तो तित्तिं न विन्दति, पत्तुकामोव होति, एवं कामेसु सत्तानं तण्हा वड्ढतेव. ततो निवत्ताति ततो पन वत्थुकामकिलेसकामतो चित्तेन निवत्तित्वा कायेन पटिक्कम्म ञाणेन आदीनवं दिस्वा ये पञ्ञाय तित्ता परिपुण्णा, ते तित्ता नाम.
पञ्ञाय तित्तिनं सेट्ठन्ति पञ्ञाय तित्तीनं अयं परिपुण्णसेट्ठो, अयमेव वा पाठो. न सो कामेहि तप्पतीति “न ही”तिपि पाठो. यस्मा पञ्ञाय तित्तो पुरिसो कामेहि न परिडय्हतीति अत्थो. न कुरुते वसन्ति तादिसञ्हि पुरिसं तण्हा वसे वत्तेतुं न सक्कोति, स्वेव पन तण्हाय आदीनवं दिस्वा सरभङ्गमाणवो विय च अड्ढमासकराजा विय च तण्हावसे न पवत्ततीति अत्थो. अपचिनेथेवाति विद्धंसेथेव. समुद्दमत्तोति महतिया पञ्ञाय समन्नागतत्ता समुद्दप्पमाणो. सो महन्तेन अग्गिनापि समुद्दो विय किलेसकामेहि न तप्पति न डय्हति.
रथकारोति चम्मकारो. परिकन्तन्ति परिकन्तन्तो. इदं वुत्तं होति– यथा चम्मकारो उपाहनं परिकन्तन्तो यं यं चम्मस्स अगय्हूपगट्ठानं होति, तं तं चजित्वा उपाहनं कत्वा उपाहनमूलं लभित्वा सुखितो होति, एवमेव पण्डितो चम्मकारसत्थसदिसाय पञ्ञाय कन्तन्तो यं यं ओधिं कामानं चजति, तेन तेनस्स कामोधिना रहितं तं तं कायकम्मं वचीकम्मं मनोकम्मञ्च सुखं सम्पज्जति विगतदरथं, सचे पन सब्बम्पि कायकम्मादिसुखं विगतपरिळाहमेव इच्छेय्य, कसिणं भावेत्वा झानं निब्बत्तेत्वा सब्बे कामे परिच्चजेति.
बोधिसत्तस्स पन इमं गाथं कथेन्तस्स रञ्ञो सेतच्छत्तं आरम्मणं कत्वा ओदातकसिणज्झानं उदपादि, राजापि अरोगो अहोसि. सो तुट्ठो सयना वुट्ठहित्वा “एत्तका वेज्जा मं तिकिच्छितुं नासक्खिंसु, पण्डितमाणवो पन अत्तनो ञाणोसधेन मं निरोगं अकासी”ति तेन सद्धिं सल्लपन्तो दसमं गाथमाह–
46. “अट्ठ ते भासिता गाथा, सब्बा होन्ति सहस्सिया;
पटिगण्ह महाब्रह्मे, साधेतं तव भासितन्”ति.
तत्थ अट्ठाति दुतियगाथं आदिं कत्वा कामादीनवसंयुत्ता अट्ठ. सहस्सियाति सहस्सारहा. पटिगण्हाति अट्ठ सहस्सानि गण्ह. साधेतं तव भासितन्ति साधु एतं तव वचनं.
तं सुत्वा महासत्तो एकादसमं गाथमाह–
47. “Na me attho sahassehi, satehi nahutehi v±;
पच्छिमं भासतो गाथं, कामे मे न रतो मनो”ति.
तत्थ पच्छिमन्ति “रथकारोव चम्मस्सा”ति गाथं. कामे मे न रतो मनोति इमं गाथं भासमानस्सेव मम वत्थुकामेपि किलेसकामेपि मनो नाभिरमामि. अहञ्हि इमं गाथं भासमानो अत्तनोव धम्मदेसनाय झानं निब्बत्तेसिं, महाराजाति.
राजा भिय्योसोमत्ताय तुस्सित्वा महासत्तं वण्णेन्तो ओसानगाथमाह–
48. “भद्रको वतायं माणवको, सब्बलोकविदू मुनि;
यो इमं तण्हं दुक्खजननिं, परिजानाति पण्डितो”ति.
तत्थ दुक्खजननिन्ति सकलवट्टदुक्खजननिं. परिजानातीति परिजानि परिच्छिन्दि, लुञ्चित्वा नीहरीति बोधिसत्तं वण्णेन्तो एवमाह.
बोधिसत्तोपि “महाराज, अप्पमत्तो हुत्वा धम्मं चरा”ति राजानं ओवदित्वा आकासेन हिमवन्तं गन्त्वा इसिपब्बज्जं पब्बजित्वा यावतायुकं ठत्वा ब्रह्मविहारे भावेत्वा अपरिहीनज्झानो हुत्वा ब्रह्मलोकूपगो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपाहं एतं ब्राह्मणं निस्सोकमकासिन्”ति वत्वा जातकं समोधानेसि– “तदा राजा एस ब्राह्मणो अहोसि, पण्डितमाणवो पन अहमेव अहोसिन्”ति.

कामजातकवण्णना चतुत्था.