12. द्वादसकनिपातो

[464] 1. चूळकुणालजातकवण्णना

1-12. लुद्धानं लहुचित्तानन्ति इदं जातकं कुणालजातके (जा. 2.21.कुणालजातक) आवि भविस्सति;

चूळकुणालजातकवण्णना पठमा;

[465] 2. भद्दसालजातकवण्णना

का त्वं सुद्धेहि वत्थेहीति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि; सावत्थियञ्हि अनाथपिण्डिकस्स निवेसने पञ्चन्नं भिक्खुसतानं निबद्धभोजनं पवत्तति, तथा विसाखाय च कोसलरञ्ञो च; तत्थ पन किञ्चापि नानग्गरसभोजनं दीयति, भिक्खूनं पनेत्थ कोचि विस्सासिको नत्थि, तस्मा भिक्खू राजनिवेसने न भुञ्जन्ति, भत्तं गहेत्वा अनाथपिण्डिकस्स वा विसाखाय वा अञ्ञेसं वा विस्सासिकानं घरं गन्त्वा भुञ्जन्ति; राजा एकदिवसं पण्णाकारं आहटं “भिक्खूनं देथा”ति भत्तग्गं पेसेत्वा “भत्तग्गे भिक्खू नत्थी”ति वुत्ते “कहं गता”ति पुच्छित्वा “अत्तनो विस्सासिकगेहेसु निसीदित्वा भुञ्जन्ती”ति सुत्वा भुत्तपातरासो सत्थु सन्तिकं गन्त्वा “भन्ते, भोजनं नाम किं परमन्”ति पुच्छि; विस्सासपरमं महाराज, कञ्जिकमत्तकम्पि विस्सासिकेन दिन्नं मधुरं होतीति; भन्ते, केन पन सद्धिं भिक्खूनं विस्सासो होतीति? “ѱतीहि वा सेक्खकुलेहि वा, महाराजा”ति; ततो राजा चिन्तेसि “एकं सक्यधीतरं आनेत्वा अग्गमहेसिं करिस्सामि, एवं मया सद्धिं भिक्खूनं ञातके विय विस्सासो भविस्सती”ति; सो उट्ठायासना अत्तनो निवेसनं गन्त्वा कपिलवत्थुं दूतं पेसेसि “धीतरं मे देथ, अहं तुम्हेहि सद्धिं ञातिभावं इच्छामी”ति;
साकिया दूतवचनं सुत्वा सन्निपतित्वा मन्तयिंसु “मयं कोसलरञ्ञो आणापवत्तिट्ठाने वसाम, सचे दारिकं न दस्साम, महन्तं वेरं भविस्सति, सचे दस्साम, कुलवंसो नो भिज्जिस्सति, किं नु खो कातब्बन्”ति; अथ ने महानामो आह– “मा चिन्तयित्थ, मम धीता वासभखत्तिया नाम नागमुण्डाय नाम दासिया कुच्छिस्मिं निब्बत्ति; सा सोळसवस्सुद्देसिका उत्तमरूपधरा सोभग्गप्पत्ता पितु वंसेन खत्तियजातिका, तमस्स ‘खत्तियकञ्ञा’ति पेसेस्सामा”ति; साकिया “साधू”ति सम्पटिच्छित्वा दूते पक्कोसापेत्वा “साधु, दारिकं दस्साम, इदानेव नं गहेत्वा गच्छथा”ति आहंसु; दूता चिन्तेसुं “इमे साकिया नाम जातिं निस्साय अतिमानिनो, ‘सदिसी नो’ति वत्वा असदिसिम्पि ददेय्युं, एतेहि सद्धिं एकतो भुञ्जमानमेव गण्हिस्सामा”ति; ते एवमाहंसु “मयं गहेत्वा गच्छन्ता या तुम्हेहि सद्धिं एकतो भुञ्जति, तं गहेत्वा गमिस्सामा”ति; साकिया तेसं निवासट्ठानं दापेत्वा “किं करिस्सामा”ति चिन्तयिंसु; महानामो आह– “तुम्हे मा चिन्तयित्थ, अहं उपायं करिस्सामि, तुम्हे मम भोजनकाले वासभखत्तियं अलङ्करित्वा आनेत्वा मया एकस्मिं कबळे गहितमत्ते ‘देव, असुकराजा पण्णं पहिणि, इमं ताव सासनं सुणाथा’ति पण्णं दस्सेय्याथा”ति; ते “साधू”ति सम्पटिच्छित्वा तस्मिं भुञ्जमाने कुमारिकं अलङ्करिंसु;
महानामो “धीतरं मे आनेथ, मया सद्धिं भुञ्जतू”ति आह; अथ नं अलङ्करित्वा तावदेव थोकं पपञ्चं कत्वा आनयिंसु; सा “पितरा सद्धिं भुञ्जिस्सामी”ति एकपातियं हत्थं ओतारेसि; महानामोपि ताय सद्धिं एकपिण्डं गहेत्वा मुखे ठपेसि; दुतियपिण्डाय हत्थे पसारिते “देव, असुकरञ्ञा पण्णं पहितं, इमं ताव सासनं सुणाथा”ति पण्णं उपनामेसुं; महानामो “अम्म, त्वं भुञ्जाही”ति दक्खिणहत्थं पातियायेव कत्वा वामहत्थेन गहेत्वा पण्णं ओलोकेसि; तस्स तं सासनं उपधारेन्तस्सेव इतरा भुञ्जि; सो तस्सा भुत्तकाले हत्थं धोवित्वा मुखं विक्खालेसि; तं दिस्वा दूता “निच्छयेनेसा एतस्स धीता”ति निट्ठमकंसु, न तं अन्तरं जानितुं सक्खिंसु; महानामो महन्तेन परिवारेन धीतरं पेसेसि; दूतापि नं सावत्थिं नेत्वा “अयं कुमारिका जातिसम्पन्ना महानामस्स धीता”ति वदिंसु; राजा तुस्सित्वा सकलनगरं अलङ्कारापेत्वा तं रतनरासिम्हि ठपेत्वा अग्गमहेसिट्ठाने अभिसिञ्चापेसि; सा रञ्ञो पिया अहोसि मनापा;
अथस्सा न चिरस्सेव गब्भो पतिट्ठहि; राजा गब्भपरिहारमदासि; सा दसमासच्चयेन सुवण्णवण्णं पुत्तं विजायि; अथस्स नामग्गहणदिवसे राजा अत्तनो अय्यकस्स सन्तिकं पेसेसि “सक्यराजधीता वासभखत्तिया पुत्तं विजायि, किमस्स नामं करोमा”ति; तं पन सासनं गहेत्वा गतो अमच्चो थोकं बधिरधातुको, सो गन्त्वा रञ्ञो अय्यकस्सारोचेसि; सो तं सुत्वा “वासभखत्तिया पुत्तं अविजायित्वापि सब्बं जनं अभिभवति, इदानि पन अतिविय रञ्ञो वल्लभा भविस्सती”ति आह; सो बधिर-अमच्चो “वल्लभा”ति वचनं दुस्सुतं सुत्वा “विटटूभो”ति सल्लक्खेत्वा राजानं उपगन्त्वा “देव, कुमारस्स किर ‘विटटूभो’ति नामं करोथा”ति आह; राजा “पोराणकं नो कुलदत्तिकं नामं भविस्सती”ति चिन्तेत्वा “विटटूभो”ति नामं अकासि; ततो पट्ठाय कुमारो कुमारपरिहारेन वड्ढन्तो सत्तवस्सिककाले अञ्ञेसं कुमारानं मातामहकुलतो हत्थिरूपक-अस्सरूपकादीनि आहरियमानानि दिस्वा मातरं पुच्छि “अम्म, अञ्ञेसं मातामहकुलतो पण्णाकारो आहरियति, मय्हं कोचि किञ्चि न पेसेसि, किं त्वं निम्माता निप्पितासी”ति? अथ नं सा “तात, सक्यराजानो मातामहा दूरे पन वसन्ति, तेन ते किञ्चि न पेसेन्ती”ति वत्वा वञ्चेसि;
पुन सोळसवस्सिककाले “अम्म, मातामहकुलं पस्सितुकामोम्ही”ति वत्वा “अलं तात, किं तत्थ गन्त्वा करिस्ससी”ति वारियमानोपि पुनप्पुनं याचि; अथस्स माता “तेन हि गच्छाही”ति सम्पटिच्छि; सो पितु आरोचेत्वा महन्तेन परिवारेन निक्खमि; वासभखत्तिया पुरेतरं पण्णं पेसेसि “अहं इध सुखं वसामि, सामिनो किञ्चि अन्तरं मा दस्सयिंसू”ति; साकिया विटटूभस्स आगमनं ञत्वा “वन्दितुं न सक्का”ति तस्स दहरदहरे कुमारके जनपदं पहिणिंसु; कुमारे कपिलवत्थुं सम्पत्ते साकिया सन्थागारे सन्निपतिंसु; कुमारो सन्थागारं गन्त्वा अट्ठासि; अथ नं “अयं ते, तात, मातामहो, अयं मातुलो”ति वदिंसु सो सब्बे वन्दमानो विचरि; सो यावपिट्ठिया रुजनप्पमाणा वन्दित्वा एकम्पि अत्तानं वन्दमानं अदिस्वा “किं नु खो मं वन्दन्ता नत्थी”ति पुच्छि; साकिया “तात, तव कनिट्ठकुमारा जनपदं गता”ति वत्वा तस्स महन्तं सक्कारं करिंसु; सो कतिपाहं वसित्वा महन्तेन परिवारेन निक्खमि; अथेका दासी सन्थागारे तेन निसिन्नफलकं “इदं वासभखत्तियाय दासिया पुत्तस्स निसिन्नफलकन्”ति अक्कोसित्वा परिभासित्वा खीरोदकेन धोवि; एको पुरिसो अत्तनो आवुधं पमुस्सित्वा निवत्तो तं गण्हन्तो विटटूभकुमारस्स अक्कोसनसद्दं सुत्वा तं अन्तरं पुच्छित्वा “वासभखत्तिया दासिया कुच्छिस्मिं महानामसक्कस्स जाता”ति ञत्वा गन्त्वा बलकायस्स कथेसि; “वासभखत्तिया किर दासिया धीता”ति महाकोलाहलं अहोसि;
कुमारो तं सुत्वा “एते ताव मम निसिन्नफलकं खीरोदकेन धोवन्तु, अहं पन रज्जे पतिट्ठितकाले एतेसं गललोहितं गहेत्वा मम निसिन्नफलकं धोविस्सामी”ति चित्तं पट्ठपेसि; तस्मिं सावत्थिं गते अमच्चा सब्बं पवत्तिं रञ्ञो आरोचेसुं; राजा “सब्बे मय्हं दासिधीतरं अदंसू”ति साकियानं कुज्झित्वा वासभखत्तियाय च पुत्तस्स च दिन्नपरिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बपरिहारमत्तमेव दापेसि; ततो कतिपाहच्चयेन सत्था राजनिवेसनं आगन्त्वा निसीदि; राजा सत्थारं वन्दित्वा “भन्ते, तुम्हाकं किर ञातकेहि दासिधीता मय्हं दिन्ना, तेनस्सा अहं सपुत्ताय परिहारं अच्छिन्दित्वा दासदासीहि लद्धब्बपरिहारमत्तमेव दापेसिन्”ति आह; सत्था “अयुत्तं, महाराज, साकियेहि कतं, ददन्तेहि नाम समानजातिका दातब्बा अस्स; तं पन महाराज, वदामि वासभखत्तिया खत्तियराजधीता खत्तियस्स रञ्ञो गेहे अभिसेकं लभि, विटटूभोपि खत्तियराजानमेव पटिच्च जातो, मातुगोत्तं नाम किं करिस्सति, पितुगोत्तमेव पमाणन्ति पोराणकपण्डिता दलिद्दित्थिया कट्ठहारिकायपि अग्गमहेसिट्ठानं अदंसु, तस्सा च कुच्छिम्हि जातकुमारो द्वादसयोजनिकाय बाराणसिया रज्जं कत्वा कट्ठवाहनराजा नाम जातो”ति कट्ठवाहनजातकं (जा. 1.1.7) कथेसि राजा सत्थु धम्मकथं सुत्वा “पितुगोत्तमेव किर पमाणन्”ति सुत्वा तुस्सित्वा मातापुत्तानं पकतिपरिहारमेव दापेसि;
रञ्ञो पन बन्धुलो नाम सेनापति मल्लिकं नाम अत्तनो भरियं वञ्झं “तव कुलघरमेव गच्छाही”ति कुसिनारमेव पेसेसि; सा “सत्थारं दिस्वाव गमिस्सामी”ति जेतवनं पविसित्वा तथागतं वन्दित्वा एकमन्तं ठिता “कहं गच्छसी”ति च पुट्ठा “सामिको मे, भन्ते, कुलघरं पेसेसी”ति वत्वा “कस्मा”ति वुत्ता “वञ्झा अपुत्तिका, भन्ते”ति वत्वा सत्थारा “यदि एवं गमनकिच्चं नत्थि, निवत्ताही”ति वुत्ता तुट्ठा सत्थारं वन्दित्वा निवेसनमेव पुन अगमासि; “कस्मा निवत्तसी”ति पुट्ठा “दसबलेन निवत्तिताम्ही”ति आह; सेनापति “दिट्ठं भविस्सति तथागतेन कारणन्”ति आह; सा न चिरस्सेव गब्भं पटिलभित्वा उप्पन्नदोहळा “दोहळो मे उप्पन्नो”ति आरोचेसि; “किं दोहळो”ति? “वेसालिया नगरे लिच्छविराजानं अभिसेकमङ्गलपोक्खरणिं ओतरित्वा न्हत्वा पानीयं पिवितुकामाम्हि, सामी”ति; सेनापति “साधू”ति वत्वा सहस्सथामधनुं गहेत्वा तं रथं आरोपेत्वा सावत्थितो निक्खमित्वा रथं पाजेन्तो वेसालिं पाविसि;
तस्मिञ्च काले कोसलरञ्ञो बन्धुलसेनापतिना सद्धिं एकाचरियकुले उग्गहितसिप्पो महालि नाम लिच्छवी अन्धो लिच्छवीनं अत्थञ्च धम्मञ्च अनुसासन्तो द्वारसमीपे वसति; सो रथस्स उम्मारे पटिघट्टनसद्दं सुत्वा “बन्धुलमल्लस्स रथपतनसद्दो एसो, अज्ज लिच्छवीनं भयं उप्पज्जिस्सती”ति आह; पोक्खरणिया अन्तो च बहि च आरक्खा बलवा, उपरि लोहजालं पत्थटं, सकुणानम्पि ओकासो नत्थि; सेनापति पन रथा ओतरित्वा आरक्खके खग्गेन पहरन्तो पलापेत्वा लोहजालं छिन्दित्वा अन्तोपोक्खरणियं भरियं ओतारेत्वा न्हापेत्वा पायेत्वा सयम्पि न्हत्वा मल्लिकं रथं आरोपेत्वा नगरा निक्खमित्वा आगतमग्गेनेव पायासि; आरक्खका गन्त्वा लिच्छवीनं आरोचेसुं; लिच्छविराजानो कुज्झित्वा पञ्च रथसतानि आरुय्ह “बन्धुलमल्लं गण्हिस्सामा”ति निक्खमिंसु; तं पवत्तिं महालिस्स आरोचेसुं; महालि “मा गमित्थ, सो हि वो सब्बे घातयिस्सती”ति आह; तेपि “मयं गमिस्सामयेवा”ति वदिंसु; तेन हि चक्कस्स याव नाभितो पथविं पविट्ठट्ठानं दिस्वा निवत्तेय्याथ, ततो अनिवत्तन्ता पुरतो असनिसद्दं विय सुणिस्सथ, तम्हा ठाना निवत्तेय्याथ, ततो अनिवत्तन्ता तुम्हाकं रथधुरेसु छिद्दं पस्सिस्सथ, तम्हा ठाना निवत्तेय्याथ, पुरतो मागमित्थाति; ते तस्स वचनेन अनिवत्तित्वा तं अनुबन्धिंसुयेव;
मल्लिका दिस्वा “रथा, सामि, पञ्ञायन्ती”ति आह; तेन हि एकस्स रथस्स विय पञ्ञायनकाले मम आरोचेय्यासीति; सा यदा सब्बे एको विय हुत्वा पञ्ञायिंसु, तदा “एकमेव सामि रथसीसं पञ्ञायती”ति आह; बन्धुलो “तेन हि इमा रस्मियो गण्हाही”ति तस्सा रस्मियो दत्वा रथे ठितोव धनुं आरोपेति, रथचक्कं याव नाभितो पथविं पाविसि, लिच्छविनो तं ठानं दिस्वापि न निवत्तिंसु; इतरो थोकं गन्त्वा जियं पोथेसि, असनिसद्दो विय अहोसि; ते ततोपि न निवत्तिंसु, अनुबन्धन्ता गच्छन्तेव; बन्धुलो रथे ठितकोव एकं सरं खिपि; सो पञ्चन्नं रथसतानं रथसीसं छिद्दं कत्वा पञ्च राजसतानि परिकरबन्धनट्ठाने विज्झित्वा पथविं पाविसि; ते अत्तनो विद्धभावं अजानित्वा “तिट्ठ रे, तिट्ठ रे”ति वदन्ता अनुबन्धिंसुयेव; बन्धुलो रथं ठपेत्वा “तुम्हे मतका, मतकेहि सद्धिं मय्हं युद्धं नाम नत्थी”ति आह; ते “मतका नाम अम्हादिसा नेव होन्ती”ति वदिंसु; “तेन हि सब्बपच्छिमस्स परिकरं मोचेथा”ति; ते मोचयिंसु; सो मुत्तमत्तेयेव मरित्वा पतितो; अथ ने “सब्बेपि तुम्हे एवरूपा, अत्तनो घरानि गन्त्वा संविधातब्बं संविदहित्वा पुत्तदारे अनुसासित्वा सन्नाहं मोचेथा”ति आह; ते तथा कत्वा सब्बे जीवितक्खयं पत्ता;