बन्धुलोपि मल्लिकं सावत्थिं आनेसि. सा सोळसक्खत्तुं यमके पुत्ते विजायि, सब्बेपि सूरा थामसम्पन्ना अहेसुं, सब्बसिप्पे निप्फत्तिं पापुणिंसु. एकेकस्सपि पुरिससहस्सपरिवारो अहोसि पितरा सद्धिं राजनिवेसनं गच्छन्तेहि तेहेव राजङ्गणं परिपूरि. अथेकदिवसं विनिच्छये कूटड्डपराजिता मनुस्सा बन्धुलं आगच्छन्तं दिस्वा महारवं विरवन्ता विनिच्छय-अमच्चानं कूटड्डकारणं तस्स आरोचेसुं. सोपि विनिच्छयं गन्त्वा तं अड्डं तीरेत्वा सामिकमेव सामिकं, अस्सामिकमेव अस्सामिकं अकासि. महाजनो महासद्देन साधुकारं पवत्तेसि. राजा “किमिदन्”ति पुच्छित्वा तमत्थं सुत्वा तुस्सित्वा सब्बेपि ते अमच्चे हारेत्वा बन्धुलस्सेव विनिच्छयं निय्यादेसि. सो ततो पट्ठाय सम्मा विनिच्छिनि. ततो पोराणकविनिच्छयिका लञ्जं अलभन्ता अप्पलाभा हुत्वा “बन्धुलो रज्जं पत्थेती”ति राजकुले परिभिन्दिंसु. राजा तं कथं गहेत्वा चित्तं निग्गहेतुं नासक्खि, “इमस्मिं इधेव घातियमाने गरहा मे उप्पज्जिस्सती”ति पुन चिन्तेत्वा “पयुत्तपुरिसेहि पच्चन्तं पहरापेत्वा ते पलापेत्वा निवत्तकाले अन्तरामग्गे पुत्तेहि सद्धिं मारेतुं वट्टती”ति बन्धुलं पक्कोसापेत्वा “पच्चन्तो किर कुपितो, तव पुत्तेहि सद्धिं गन्त्वा चोरे गण्हाही”ति पहिणित्वा “एत्थेवस्स द्वत्तिंसाय पुत्तेहि सद्धिं सीसं छिन्दित्वा आहरथा”ति तेहि सद्धिं अञ्ञेपि समत्थे महायोधे पेसेसि. तस्मिं पच्चन्तं गच्छन्तेयेव “सेनापति किर आगच्छती”ति सुत्वाव पयुत्तकचोरा पलायिंसु. सो तं पदेसं आवासापेत्वा जनपदं सण्ठपेत्वा निवत्ति. अथस्स नगरतो अविदूरे ठाने ते योधा पुत्तेहि सद्धिं सीसं छिन्दिंसु. तं दिवसं मल्लिकाय पञ्चहि भिक्खुसतेहि सद्धिं द्वे अग्गसावका निमन्तिता होन्ति. अथस्सा पुब्बण्हसमये “सामिकस्स ते सद्धिं पुत्तेहि सीसं छिन्दिंसू”ति पण्णं आहरित्वा अदंसु. सा तं पवत्तिं ञत्वा कस्सचि किञ्चि अवत्वा पण्णं उच्छङ्गे कत्वा भिक्खुसङ्घमेव परिविसि. अथस्सा परिचारिका भिक्खूनं भत्तं दत्वा सप्पिचाटिं आहरन्तियो थेरानं पुरतो चाटिं भिन्दिंसु. धम्मसेनापति “उपासिके, भेदनधम्मं भिन्नं, न चिन्तेतब्बन्”ति आह. सा उच्छङ्गतो पण्णं नीहरित्वा “द्वत्तिंसपुत्तेहि सद्धिं पितु सीसं छिन्नन्ति मे इमं पण्णं आहरिंसु, अहं इदं सुत्वापि न चिन्तेमि, सप्पिचाटिया भिन्नाय किं चिन्तेमि, भन्ते”ति आह. धम्मसेनापति “अनिमित्तमनञ्ञातन्”ति-आदीनि (सु. नि. 579) वत्वा धम्मं देसेत्वा उट्ठायासना विहारं अगमासि. सापि द्वत्तिंस सुणिसायो पक्कोसापेत्वा “तुम्हाकं सामिका अत्तनो पुरिमकम्मफलं लभिंसु, तुम्हे मा सोचित्थ मा परिदेवित्थ, रञ्ञो उपरि मनोपदोसं मा करित्था”ति ओवदि. रञ्ञो चरपुरिसा तं कथं सुत्वा तेसं निद्दोसभावं रञ्ञो कथयिंसु. राजा संवेगप्पत्तो तस्सा निवेसनं गन्त्वा मल्लिकञ्च सुणिसायो चस्सा खमापेत्वा मल्लिकाय वरं अदासि. सा “गहितो मे होतू”ति वत्वा तस्मिं गते मतकभत्तं दत्वा न्हत्वा राजानं उपसङ्कमित्वा वन्दित्वा “देव, तुम्हेहि मे वरो दिन्नो, मय्हञ्च अञ्ञेन अत्थो नत्थि, द्वत्तिंसाय मे सुणिसानं मम च कुलघरगमनं अनुजानाथा”ति आह. राजा सम्पटिच्छि. सा द्वत्तिंसाय सुणिसानं सककुलं पेसेत्वा सयं कुसिनारनगरे अत्तनो कुलघरं अगमासि. राजा बन्धुलसेनापतिनो भागिनेय्यस्स दीघकारायनस्स नाम सेनापतिट्ठानं अदासि. सो पन “मातुलो मे इमिना मारितो”ति रञ्ञो ओतारं गवेसन्तो विचरति. राजापि निप्पराधस्स बन्धुलस्स मारितकालतो पट्ठाय विप्पटिसारी चित्तस्सादं न लभति, रज्जसुखं नानुभोति. तदा सत्था साकियानं वेळुं नाम निगमं उपनिस्साय विहरति. राजा तत्थ गन्त्वा आरामतो अविदूरे खन्धावारं निवासेत्वा “महन्तेन परिवारेन सत्थारं वन्दिस्सामा”ति विहारं गन्त्वा पञ्च राजककुधभण्डानि दीघकारायनस्स दत्वा एककोव गन्धकुटिं पाविसि. सब्बं धम्मचेतियसुत्तनियामेनेव (म. नि. 2.364 आदयो) वेदितब्बं. तस्मिं गन्धकुटिं पविट्ठे दीघकारायनो तानि पञ्च राजककुधभण्डानि गहेत्वा विटटूभं राजानं कत्वा रञ्ञो एकं अस्सं एकञ्च उपट्ठानकारिकं मातुगामं निवत्तेत्वा सावत्थिं अगमासि. राजा सत्थारा सद्धिं पियकथं कथेत्वा निक्खन्तो सेनं अदिस्वा तं मातुगामं पुच्छित्वा तं पवत्तिं सुत्वा “अहं भागिनेय्यं अजातसत्तुं आदाय आगन्त्वा विटटूभं गहेस्सामी”ति राजगहनगरं गच्छन्तो विकाले द्वारेसु पिहितेसु नगरं पविसितुमसक्कोन्तो एकिस्साय सालाय निपज्जित्वा वातातपेन किलन्तो रत्तिभागे तत्थेव कालमकासि. विभाताय रत्तिया “देव कोसलनरिन्द, इदानि अनाथोसि जातो”ति विलपन्तिया तस्सा इत्थिया सद्दं सुत्वा रञ्ञो आरोचेसुं. सो मातुलस्स महन्तेन सक्कारेन सरीरकिच्चं कारेसि. विटटूभोपि रज्जं लभित्वा तं वेरं सरित्वा “सब्बेपि साकिये मारेस्सामी”ति महतिया सेनाय निक्खमि. तं दिवसं सत्था पच्चूससमये लोकं volokento ञातिसङ्घस्स विनासं दिस्वा “ञातिसङ्गहं कातुं वट्टती”ति चिन्तेत्वा पुब्बण्हसमये पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो गन्धकुटियं सीहसेय्यं कप्पेत्वा सायन्हसमये आकासेन गन्त्वा कपिलवत्थुसामन्ते एकस्मिं कबरच्छाये रुक्खमूले निसीदि. ततो अविदूरे विटटूभस्स रज्जसीमाय अन्तो सन्दच्छायो निग्रोधरुक्खो अत्थि, विटटूभो सत्थारं दिस्वा उपसङ्कमित्वा वन्दित्वा “भन्ते, किंकारणा एवरूपाय उण्हवेलाय इमस्मिं कबरच्छाये रुक्खमूले निसीदथ, एतस्मिं सन्दच्छाये निग्रोधरुक्खमूले निसीदथ, भन्ते”ति वत्वा “होतु, महाराज, ञातकानं छाया नाम सीतला”ति वुत्ते “ञातकानं रक्खणत्थाय सत्था आगतो भविस्सती”ति चिन्तेत्वा सत्थारं वन्दित्वा सावत्थिमेव पच्चागमि. सत्थापि उप्पतित्वा जेतवनमेव गतो. राजा साकियानं दोसं सरित्वा दुतियं निक्खमित्वा तथेव सत्थारं पस्सित्वा पुन निवत्तित्वा ततियवारे निक्खमित्वा तत्थेव सत्थारं पस्सित्वा निवत्ति. चतुत्थवारे पन तस्मिं निक्खन्ते सत्था साकियानं पुब्बकम्मं ओलोकेत्वा तेसं नदियं विसपक्खिपनपापकम्मस्स अप्पटिबाहिरभावं ञत्वा चतुत्थवारे न अगमासि. विटटूभराजा खीरपायके दारके आदिं कत्वा सब्बे साकिये घातेत्वा गललोहितेन निसिन्नफलकं धोवित्वा पच्चागमि. सत्थरि ततियवारे गमनतो पच्चागन्त्वा पुनदिवसे पिण्डाय चरित्वा निट्ठापितभत्तकिच्चे गन्धकुटियं पविसन्ते दिसाहि सन्निपतिता भिक्खू धम्मसभायं निसीदित्वा “आवुसो, सत्था अत्तानं दस्सेत्वा राजानं निवत्तापेत्वा ञातके मरणभया मोचेसि, एवं ञातकानं अत्थचरो सत्था”ति भगवतो गुणकथं कथयिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव तथागतो ञातकानं अत्थं चरति, पुब्बेपि चरियेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्तो नाम राजा दस राजधम्मे अकोपेत्वा धम्मेन रज्जं कारेन्तो एकदिवसं चिन्तेसि “जम्बुदीपतले राजानो बहुथम्भेसु पासादेसु वसन्ति, तस्मा बहूहि थम्भेहि पासादकरणं नाम अनच्छरियं, यंनूनाहं एकथम्भकं पासादं कारेय्यं, एवं सब्बराजूनं अग्गराजा भविस्सामी”ति. सो वड्ढकी पक्कोसापेत्वा “मय्हं सोभग्गप्पत्तं एकथम्भकं पासादं करोथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा अरञ्ञं पविसित्वा उजू महन्ते एकथम्भकपासादारहे बहू रुक्खे दिस्वा “इमे रुक्खा सन्ति, मग्गो पन विसमो, न सक्का ओतारेतुं, रञ्ञो आचिक्खिस्सामा”ति चिन्तेत्वा तथा अकंसु. राजा “केनचि उपायेन सणिकं ओतारेथा”ति वत्वा “देव, येन केनचि उपायेन न सक्का”ति वुत्ते “तेन हि मम उय्याने एकं रुक्खं उपधारेथा”ति आह. वड्ढकी उय्यानं गन्त्वा एकं सुजातं उजुकं गामनिगमपूजितं राजकुलतोपि लद्धबलिकम्मं मङ्गलसालरुक्खं दिस्वा रञ्ञो सन्तिकं गन्त्वा तमत्थं आरोचेसुं. राजा “उय्याने रुक्खो नाम मम पटिबद्धो, गच्छथ भो तं छिन्दथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा गन्धमालादिहत्था उय्यानं गन्त्वा रुक्खे गन्धपञ्चङ्गुलिकं दत्वा सुत्तेन परिक्खिपित्वा पुप्फकण्णिकं बन्धित्वा दीपं जालेत्वा बलिकम्मं कत्वा “इतो सत्तमे दिवसे आगन्त्वा रुक्खं छिन्दिस्साम, राजा छिन्दापेति, इमस्मिं रुक्खे निब्बत्तदेवता अञ्ञत्थ गच्छतु, अम्हाकं दोसो नत्थी”ति सावेसुं. अथ तस्मिं निब्बत्तो देवपुत्तो तं वचनं सुत्वा “निस्संसयं इमे वड्ढकी इमं रुक्खं छिन्दिस्सन्ति, विमानं मे नस्सिस्सति, विमानपरियन्तिकमेव खो पन मय्हं जीवितं, इमञ्च रक्खं परिवारेत्वा ठितेसु तरुणसालरुक्खेसु निब्बत्तानं मम ञातिदेवतानम्पि बहूनि विमानानि नस्सिस्सन्ति. विमानपरियन्तिकमेव मम ञातीनं देवतानम्पि जीवितं, न खो पन मं तथा अत्तनो विनासो बाधति, यथा ञातीनं, तस्मा नेसं मया जीवितं दातुं वट्टती”ति चिन्तेत्वा अड्ढरत्तसमये दिब्बालङ्कारपटिमण्डितो रञ्ञो सिरिगब्भं पविसित्वा सकलगब्भं एकोभासं कत्वा उस्सिसकपस्से रोदमानो अट्ठासि. राजा तं दिस्वा भीततसितो तेन सद्धिं सल्लपन्तो पठमं गाथमाह–
13. “का त्वं सुद्धेहि वत्थेहि, अघे वेहायसं ठिता;
केन त्यास्सूनि वत्तन्ति, कुतो तं भयमागतन्”ति.
तत्थ का त्वन्ति नागयक्खसुपण्णसक्कादीसु का नाम त्वन्ति पुच्छति. वत्थेहीति वचनमत्तमेवेतं, सब्बेपि पन दिब्बालङ्कारे सन्धायेवमाह. अघेति अप्पटिघे आकासे. वेहायसन्ति तस्सेव वेवचनं. केन त्यास्सूनि वत्तन्तीति केन कारणेन तव अस्सूनि वत्तन्ति. कुतोति ञातिवियोगधनविनासादीनं किं निस्साय तं भयमागतन्ति पुच्छति. ततो देवराजा द्वे गाथा अभासि–
14. “तवेव देव विजिते, भद्दसालोति मं विदू;
सट्ठि वस्ससहस्सानि, तिट्ठतो पूजितस्स मे.
15. “कारयन्ता नगरानि, अगारे च दिसम्पति;
विविधे चापि पासादे, न मं ते अच्चमञ्ञिसुं.
यथेव मं ते पूजेसुं, तथेव त्वम्पि पूजया”ति. तत्थ तिट्ठतोति सकलबाराणसिनगरेहि चेव गामनिगमेहि च तया च पूजितस्स निच्चं बलिकम्मञ्च सक्कारञ्च लभन्तस्स मय्हं इमस्मिं उय्याने तिट्ठन्तस्स एत्तको कालो गतोति दस्सेति. नगरानीति नगरपटिसङ्खरणकम्मानि. अगारेचाति भूमिगेहानि. दिसम्पतीति दिसानं पति, महाराज. न मं तेति ते नगरपटिसङ्खरणादीनि करोन्ता इमस्मिं नगरे पोराणकराजानो मं नातिमञ्ञिसुं नातिक्कमिंसु न विहेठयिंसु, मम निवासरुक्खं छिन्दित्वा अत्तनो कम्मं न करिंसु, मय्हं पन सक्कारमेव करिंसूति अवच. यथेवाति तस्मा यथेव ते पोराणकराजानो मं पूजयिंसु, एकोपि इमं रुक्खं न छिन्दापेसि, त्वञ्चापि मं तथेव पूजय, मा मे रुक्खं छेदयीति. ततो राजा द्वे गाथा अभासि–
16. “तं इवाहं न पस्सामि, थूलं कायेन ते दुमं;
आरोहपरिणाहेन, अभिरूपोसि जातिया.
17. “पासादं कारयिस्सामि, एकत्थम्भं मनोरमं;
तत्थ तं उपनेस्सामि, चिरं ते यक्ख जीवितन्”ति.
तत्थ कायेनाति पमाणेन. इदं वुत्तं होति– तव पमाणेन तं विय थूलं महन्तं अञ्ञं दुमं न पस्सामि, त्वञ्ञेव पन आरोहपरिणाहेन सुजातसङ्खाताय समसण्ठान-उजुभावप्पकाराय जातिया च अभिरूपो सोभग्गप्पत्तो एकथम्भपासादारहोति. पासादन्ति तस्मा तं छेदापेत्वा अहं पासादं कारापेस्सामेव. तत्थ तन्ति तं पनाहं सम्म देवराज, तत्थ पासादे उपनेस्सामि, सो त्वं मया सद्धिं एकतो वसन्तो अग्गगन्धमालादीनि लभन्तो सक्कारप्पत्तो सुखं जीविस्ससि, निवासट्ठानाभावेन मे विनासो भविस्सतीति मा चिन्तयि, चिरं ते यक्ख जीवितं भविस्सतीति. तं सुत्वा देवराजा द्वे गाथा अभासि–
18. “एवं चित्तं उदपादि, सरीरेन विनाभावो;
पुथुसो मं विकन्तित्वा, खण्डसो अवकन्तथ.
19. “अग्गे च छेत्वा मज्झे च, पच्छा मूलम्हि छिन्दथ;
एवं मे छिज्जमानस्स, न दुक्खं मरणं सिया”ति.
तत्थ एवं चित्तं उदपादीति यदि एवं चित्तं तव उप्पन्नं. सरीरेन विनाभावोति यदि ते मम सरीरेन भद्दसालरुक्खेन सद्धिं मम विनाभावो पत्थितो. पुथुसोति बहुधा. विकन्तित्वाति छिन्दित्वा. खण्डसोति खण्डाखण्डं कत्वा अवकन्तथ. अग्गे चाति अवकन्तन्ता पन पठमं अग्गे, ततो मज्झे छेत्वा सब्बपच्छा मूले छिन्दथ. एवञ्हि मे छिज्जमानस्स न दुक्खं मरणं सिया, सुखं नु खण्डसो भवेय्याति याचति. ततो राजा द्वे गाथा अभासि–
20. “हत्थपादं यथा छिन्दे, कण्णनासञ्च जीवतो;
ततो पच्छा सिरो छिन्दे, तं दुक्खं मरणं सिया.
21. “सुखं नु खण्डसो छिन्नं, भद्दसाल वनप्पति;
किंहेतु किं उपादाय, खण्डसो छिन्नमिच्छसी”ति.
तत्थ हत्थपादन्ति हत्थे च पादे च. तं दुक्खन्ति एवं पटिपाटिया छिज्जन्तस्स चोरस्स तं मरणं दुक्खं सिया. सुखं नूति सम्म भद्दसाल, वज्झप्पत्ता चोरा सुखेन मरितुकामा सीसच्छेदं याचन्ति, न खण्डसो छेदनं, त्वं पन एवं याचसि, तेन तं पुच्छामि “सुखं नु खण्डसो छिन्नन्”ति. किंहेतूति खण्डसो छिन्नं नाम न सुखं, कारणेन पनेत्थ भवितब्बन्ति तं पुच्छन्तो एवमाह. अथस्स आचिक्खन्तो भद्दसालो द्वे गाथा अभासि–
22. “यञ्च हेतुमुपादाय, हेतुं धम्मूपसंहितं;
खण्डसो छिन्नमिच्छामि, महाराज सुणोहि मे.
23. “ѱती मे सुखसंवद्धा, मम पस्से निवातजा;
तेपिहं उपहिंसेय्य, परेसं असुखोचितन्”ति.
तत्थ हेतुं धम्मूपसंहितन्ति महाराज, यं हेतुसभावयुत्तमेव, न हेतुपतिरूपकं, हेतुं उपादाय आरब्भ सन्धायाहं खण्डसो छिन्नमिच्छामि, तं ओहितसोतो सुणोहीति अत्थो. ѱती मेति मम भद्दसालरुक्खस्स छायाय सुखसंवद्धा मम पस्से तरुणसालरुक्खेसु निब्बत्ता मया कतवातपरित्ताणत्ता निवातजा मम ञातका देवसङ्घा अत्थि, ते अहं विसालसाखविटपो मूले छिन्दित्वा पतन्तो उपहिंसेय्यं, संभग्गविमाने करोन्तो विनासेय्यन्ति अत्थो. परेसं असुखोचितन्ति एवं सन्ते मया तेसं परेसं ञातिदेवसङ्घानं असुखं दुक्खं ओचितं वड्ढितं, न चाहं तेसं दुक्खकामो, तस्मा भद्दसालं खण्डसो खण्डसो छिन्दापेमीति अयमेत्थाधिप्पायो. तं सुत्वा राजा “धम्मिको वतायं, देवपुत्तो, अत्तनो विमानविनासतोपि ञातीनं विमानविनासं न इच्छति, ञातीनं अत्थचरियं चरति, अभयमस्स दस्सामी”ति तुस्सित्वा ओसानगाथमाह–
24. “चेतेय्यरूपं चेतेसि, भद्दसाल वनप्पति;
हितकामोसि ञातीनं, अभयं सम्म दम्मि ते”ति.
तत्थ चेतेय्यरूपं चेतेसीति ञातीसु मुदुचित्तताय चिन्तेन्तो चिन्तेतब्बयुत्तकमेव चिन्तेसि. छेदेय्यरूपं छेदेसीतिपि पाठो. तस्सत्थो– खण्डसो छिन्नमिच्छन्तो छेदेतब्बयुत्तकमेव छेदेसीति. अभयन्ति एतस्मिं ते सम्म, गुणे पसीदित्वा अभयं ददामि, न मे पासादेनत्थो, नाहं तं छेदापेस्सामि, गच्छ ञातिसङ्घपरिवुतो सक्कतगरुकतो सुखं जीवाति आह. देवराजा रञ्ञो धम्मं देसेत्वा अगमासि. राजा तस्सोवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपुरं पूरेसि. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि तथागतो ञातत्थचरियं अचरियेवा”ति वत्वा जातकं समोधानेसि– “तदा राजा आनन्दो अहोसि, तरुणसालेसु निब्बत्तदेवता बुद्धपरिसा, भद्दसालदेवराजा पन अहमेव अहोसिन्”ति.
भद्दसालजातकवण्णना दुतिया.