[463] 9. सुप्पारकजातकवण्णना
उम्मुज्जन्ति निमुज्जन्तीति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. एकदिवसञ्हि सायन्हसमये तथागतस्स धम्मं देसेतुं निक्खमनं आगमयमाना भिक्खू धम्मसभायं निसीदित्वा “आवुसो, अहो सत्था महापञ्ञो पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो तत्र तत्र उपायपञ्ञाय समन्नागतो विपुलाय पथवीसमाय, महासमुद्दो विय गम्भीराय, आकासो विय वित्थिण्णाय, सकलजम्बुदीपस्मिञ्हि उट्ठितपञ्हो दसबलं अतिक्कमित्वा गन्तुं समत्थो नाम नत्थि. यथा महासमुद्दे उट्ठित-ऊमियो वेलं नातिक्कमन्ति, वेलं पत्वाव भिज्जन्ति, एवं न कोचि पञ्हो दसबलं अतिक्कमति, सत्थु पादमूलं पत्वा भिज्जतेवा”ति दसबलस्स महापञ्ञापारमिं वण्णेसुं. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, तथागतो इदानेव पञ्ञवा, पुब्बेपि अपरिपक्के ञाणे पञ्ञवाव, अन्धो हुत्वापि महासमुद्दे उदकसञ्ञाय ‘इमस्मिं इमस्मिं समुद्दे इदं नाम इदं नाम रतनन्’ति अञ्ञासी”ति वत्वा अतीतं आहरि. अतीते कुरुरट्ठे कुरुराजा नाम रज्जं कारेसि, कुरुकच्छं नाम पट्टनगामो अहोसि. तदा बोधिसत्तो कुरुकच्छे नियामकजेट्ठकस्स पुत्तो हुत्वा निब्बत्ति पासादिको सुवण्णवण्णो, “सुप्पारककुमारो”तिस्स नामं करिंसु. सो महन्तेन परिवारेन वड्ढन्तो सोळसवस्सकालेयेव नियामकसिप्पे निप्फत्तिं पत्वा अपरभागे पितु अच्चयेन नियामकजेट्ठको हुत्वा नियामककम्मं अकासि, पण्डितो ञाणसम्पन्नो अहोसि. तेन आरुळ्हनावाय ब्यापत्ति नाम नत्थि. तस्स अपरभागे लोणजलपहटानि द्वेपि चक्खूनि नस्सिंसु. सो ततो पट्ठाय नियामकजेट्ठको हुत्वापि नियामककम्मं अकत्वा “राजानं निस्साय जीविस्सामी”ति राजानं उपसङ्कमि. अथ नं राजा अग्घापनियकम्मे ठपेसि. सो ततो पट्ठाय रञ्ञो हत्थिरतन-अस्सरतनमुत्तसारमणिसारादीनि अग्घापेसि. अथेकदिवसं “रञ्ञो मङ्गलहत्थी भविस्सती”ति काळपासाणकूटवण्णं एकं वारणं आनेसुं. तं दिस्वा राजा “पण्डितस्स दस्सेथा”ति आह. अथ नं तस्स सन्तिकं नयिंसु. सो हत्थेन तस्स सरीरं परिमज्जित्वा “नायं मङ्गलहत्थी भवितुं अनुच्छविको, पादेहि वामनधातुको एस, एतञ्हि माता विजायमाना अङ्केन सम्पटिच्छितुं नासक्खि, तस्मा भूमियं पतित्वा पच्छिमपादेहि वामनधातुको होती”ति आह. हत्थिं गहेत्वा आगते पुच्छिंसु. ते “सच्चं पण्डितो कथेती”ति वदिंसु. तं कारणं राजा सुत्वा तुट्ठो तस्स अट्ठ कहापणे दापेसि. पुनेकदिवसं “रञ्ञो मङ्गल-अस्सो भविस्सती”ति एकं अस्सं आनयिंसु. तम्पि राजा पण्डितस्स सन्तिकं पेसेसि. सो तम्पि हत्थेन परामसित्वा “अयं मङ्गल-अस्सो भवितुं न युत्तो, एतस्स हि जातदिवसेयेव माता मरि, तस्मा मातु खीरं अलभन्तो न सम्मा वड्ढितो”ति आह. सापिस्स कथा सच्चाव अहोसि. तम्पि सुत्वा राजा तुस्सित्वा अट्ठ कहापणे दापेसि. अथेकदिवसं “रञ्ञो मङ्गलरथो भविस्सती”ति रथं आहरिंसु. तम्पि राजा तस्स सन्तिकं पेसेसि. सो तम्पि हत्थेन परामसित्वा “अयं रथो सुसिररुक्खेन कतो, तस्मा रञ्ञो नानुच्छविको”ति आह. सापिस्स कथा सच्चाव अहोसि. राजा तम्पि सुत्वा अट्ठेव कहापणे दापेसि. अथस्स महग्घं कम्बलरतनं आहरिंसु. तम्पि तस्सेव पेसेसि. सो तम्पि हत्थेन परामसित्वा “इमस्स मूसिकच्छिन्नं एकट्ठानं अत्थी”ति आह. सोधेन्ता तं दिस्वा रञ्ञो आरोचेसुं. राजा सुत्वा तुस्सित्वा अट्ठेव कहापणे दापेसि. सो चिन्तेसि “अयं राजा एवरूपानिपि अच्छरियानि दिस्वा अट्ठेव कहापणे दापेसि, इमस्स दायो न्हापितदायो, न्हापितजातिको भविस्सति, किं मे एवरूपेन राजुपट्ठानेन, अत्तनो वसनट्ठानमेव गमिस्सामी”ति. सो कुरुकच्छपट्टनमेव पच्चागमि. तस्मिं तत्थ वसन्ते वाणिजा नावं सज्जेत्वा “कं नियामकं करिस्सामा”ति मन्तेसुं. “सुप्पारकपण्डितेन आरुळ्हनावा न ब्यापज्जति, एस पण्डितो उपायकुसलो, अन्धो समानोपि सुप्पारकपण्डितोव उत्तमो”ति तं उपसङ्कमित्वा “नियामको नो होही”ति वत्वा “ताता, अहं अन्धो, कथं नियामककम्मं करिस्सामी”ति वुत्ते “सामि, अन्धापि तुम्हेयेव अम्हाकं उत्तमा”ति पुनप्पुनं याचियमानो “साधु ताता, तुम्हेहि आरोचितसञ्ञाय नियामको भविस्सामी”ति तेसं नावं अभिरुहि. ते नावाय महासमुद्दं पक्खन्दिंसु. नावा सत्त दिवसानि निरुपद्दवा अगमासि, ततो अकालवातं उप्पातितं उप्पज्जि, नावा चत्तारो मासे पकतिसमुद्दपिट्ठे विचरित्वा खुरमालीसमुद्दं नाम पत्ता. तत्थ मच्छा मनुस्ससमानसरीरा खुरनासा उदके उम्मुज्जनिमुज्जं करोन्ति. वाणिजा ते दिस्वा महासत्तं तस्स समुद्दस्स नामं पुच्छन्ता पठमं गाथमाहंसु–
108. “उम्मुज्जन्ति निमुज्जन्ति, मनुस्सा खुरनासिका;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.
एवं तेहि पुट्ठो महासत्तो अत्तनो नियामकसुत्तेन संसन्दित्वा दुतियं गाथमाह–
109. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, खुरमालीति वुच्चती”ति.
तत्थ पयातानन्ति कुरुकच्छपट्टना निक्खमित्वा गच्छन्तानं. धनेसिनन्ति तुम्हाकं वाणिजानं धनं परियेसन्तानं. नावाय विप्पनट्ठायाति तात तुम्हाकं इमाय विदेसं पक्खन्दनावाय कम्मकारकं पकतिसमुद्दं अतिक्कमित्वा सम्पत्तो अयं समुद्दो “खुरमाली”ति वुच्चति, एवमेतं पण्डिता कथेन्तीति. तस्मिं पन समुद्दे वजिरं उस्सन्नं होति. महासत्तो “सचाहं ‘अयं वजिरसमुद्दो’ति एवं एतेसं कथेस्सामि, लोभेन बहुं वजिरं गण्हित्वा नावं ओसीदापेस्सन्ती”ति तेसं अनाचिक्खित्वाव नावं लग्गापेत्वा उपायेनेकं योत्तं गहेत्वा मच्छगहणनियामेन जालं खिपापेत्वा वजिरसारं उद्धरित्वा नावायं पक्खिपित्वा अञ्ञं अप्पग्घभण्डं छड्डापेसि. नावा तं समुद्दं अतिक्कमित्वा पुरतो अग्गिमालिं नाम गता. सो पज्जलित-अग्गिक्खन्धो विय मज्झन्हिकसूरियो विय च ओभासं मुञ्चन्तो अट्ठासि. वाणिजा–
110. “यथा अग्गीव सूरियोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.– गाथाय तं पुच्छिंसु.
महासत्तोपि तेसं अनन्तरगाथाय कथेसि–
111. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, अग्गिमालीति वुच्चती”ति.
तस्मिं पन समुद्दे सुवण्णं उस्सन्नं अहोसि. महासत्तो पुरिमनयेनेव ततोपि सुवण्णं गाहापेत्वा नावायं पक्खिपापेसि. नावा तम्पि समुद्दं अतिक्कमित्वा खीरं विय दधिं विय च ओभासन्तं दधिमालिं नाम समुद्दं पापुणि. वाणिजा–
112. “यथा दधीव खीरंव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.–
गाथाय तस्सपि नामं पुच्छिंसु.
महासत्तो अनन्तरगाथाय आचिक्खि–
113. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, दधिमालीति वुच्चती”ति.
तस्मिं पन समुद्दे रजतं उस्सन्नं अहोसि. सो तम्पि उपायेन गाहापेत्वा नावायं पक्खिपापेसि नावा तम्पि समुद्दं अतिक्कमित्वा नीलकुसतिणं विय सम्पन्नसस्सं विय च ओभासमानं नीलवण्णं कुसमालिं नाम समुद्दं पापुणि. वाणिजा–
114. “यथा कुसोव सस्सोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.–
गाथाय तस्सपि नामं पुच्छिंसु.
सो अनन्तरगाथाय आचिक्खि–
115. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, कुसमालीति वुच्चती”ति.
तस्मिं पन समुद्दे नीलमणिरतनं उस्सन्नं अहोसि. सो तम्पि उपायेनेव गाहापेत्वा नावायं पक्खिपापेसि. नावा तम्पि समुद्दं अतिक्कमित्वा नळवनं विय वेळुवनं विय च खायमानं नळमालिं नाम समुद्दं पापुणि. वाणिजा–
116. “यथा नळोव वेळूव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.–
गाथाय तस्सपि नामं पुच्छिंसु.
महासत्तो अनन्तरगाथाय कथेसि–
117. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, नळमालीति वुच्चती”ति.
तस्मिं पन समुद्दे मसारगल्लं वेळुरियं उस्सन्नं अहोसि. सो तम्पि उपायेन गाहापेत्वा नावायं पक्खिपापेसि. अपरो नयो– नळोति विच्छिकनळोपि कक्कटकनळोपि, सो रत्तवण्णो होति. वेळूति पन पवाळस्सेतं नामं, सो च समुद्दो पवाळुस्सन्नो रत्तोभासो अहोसि, तस्मा “यथा नळोव वेळुवा”ति पुच्छिंसु. महासत्तो ततो पवाळं गाहापेसीति. वाणिजा नळमालिं अतिक्कन्ता बलवामुखसमुद्दं नाम पस्सिंसु. तत्थ उदकं कड्ढित्वा कड्ढित्वा सब्बतो भागेन उग्गच्छति. तस्मिं सब्बतो भागेन उग्गते उदकं सब्बतो भागेन छिन्नपपातमहासोब्भो विय पञ्ञायति, ऊमिया उग्गताय एकतो पपातसदिसं होति, भयजननो सद्दो उप्पज्जति सोतानि भिन्दन्तो विय हदयं फालेन्तो विय च. तं दिस्वा वाणिजा भीततसिता–
118. “महब्भयो भिंसनको, सद्दो सुय्यतिमानुसो;
यथा सोब्भो पपातोव, समुद्दो पटिदिस्सति;
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयन्”ति.–
गाथाय तस्सपि नामं पुच्छिंसु.
तत्थ सुय्यतिमानुसोति सुय्यति अमानुसो सद्दो.
119. “कुरुकच्छा पयातानं, वाणिजानं धनेसिनं;
नावाय विप्पनट्ठाय, बलवामुखीति वुच्चती”ति.–
बोधिसत्तो अनन्तरगाथाय तस्स नामं आचिक्खित्वा “ताता, इमं बलवामुखसमुद्दं पत्वा निवत्तितुं समत्था नावा नाम नत्थि, अयं सम्पत्तनावं निमुज्जापेत्वा विनासं पापेती”ति आह. तञ्च नावं सत्त मनुस्ससतानि अभिरुहिंसु. ते सब्बे मरणभयभीता एकप्पहारेनेव अवीचिम्हि पच्चमानसत्ता विय अतिकारुञ्ञं रवं मुञ्चिंसु. महासत्तो “ठपेत्वा मं अञ्ञो एतेसं सोत्थिभावं कातुं समत्थो नाम नत्थि, सच्चकिरियाय तेसं सोत्थिं करिस्सामी”ति चिन्तेत्वा ते आमन्तेत्वा आह– “ताता, खिप्पं मं गन्धोदकेन न्हापेत्वा अहतवत्थानि निवासापेत्वा पुण्णपातिं सज्जेत्वा नावाय धुरे ठपेथा”ति. ते वेगेन तथा करिंसु. महासत्तो उभोहि हत्थेहि पुण्णपातिं गहेत्वा नावाय धुरे ठितो सच्चकिरियं करोन्तो ओसानगाथमाह–
120. “यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं;
एतेन सच्चवज्जेन, सोत्थिं नावा निवत्ततू”ति.
तत्थ यतोति यतो पट्ठाय अहं अत्तानं सरामि, यतो पट्ठाय चम्हि विञ्ञुतं पत्तोति अत्थो. एकपाणम्पि हिंसितन्ति एत्थन्तरे सञ्चिच्च एकं कुन्थकिपिल्लिकपाणम्पि हिंसितं नाभिजानामि. देसनामत्तमेवेतं, बोधिसत्तो पन तिणसलाकम्पि उपादाय मया परसन्तकं न गहितपुब्बं, लोभवसेन परदारं न ओलोकितपुब्बं, मुसा न भासितपुब्बा, तिणग्गेनापि मज्जं न पिवितपुब्बन्ति एवं पञ्चसीलवसेन पन सच्चकिरियं अकासि, कत्वा च पन पुण्णपातिया उदकं नावाय धुरे अभिसिञ्चि. चत्तारो मासे विदेसं पक्खन्दनावा निवत्तित्वा इद्धिमा विय सच्चानुभावेन एकदिवसेनेव कुरुकच्छपट्टनं अगमासि. गन्त्वा च पन थलेपि अट्ठुसभमत्तं ठानं पक्खन्दित्वा नाविकस्स घरद्वारेयेव अट्ठासि. महासत्तो तेसं वाणिजानं सुवण्णरजतमणिपवाळमुत्तवजिरानि भाजेत्वा अदासि. “एत्तकेहि वो रतनेहि अलं, मा पुन समुद्दं पविसथा”ति तेसं ओवादं दत्वा यावजीवं दानादीनि पुञ्ञानि कत्वा देवपुरं पूरेसि. सत्था इमं धम्मदेसनं आहरित्वा “एवं, भिक्खवे, पुब्बेपि तथागतो महापञ्ञोयेवा”ति वत्वा जातकं समोधानेसि– “तदा परिसा बुद्धपरिसा अहेसुं, सुप्पारकपण्डितो पन अहमेव अहोसिन्”ति.
सुप्पारकजातकवण्णना नवमा.
जातकुद्दानं–
मातुपोसक जुण्हो च, धम्म उदय पानीयो;
युधञ्चयो दसरथो, संवरो च सुप्पारको;
एकादसनिपातम्हि, सङ्गीता नव जातका.
एकादसकनिपातवण्णना निट्ठिता.